१ राजानः
13:1 पश्यतु, यहूदादेशात् ईश्वरस्य एकः पुरुषः तस्य वचनेन आगतः
परमेश् वरः बेथेल्-नगरं गतः, यरोबामः च वेदी-समीपे धूप-दहनार्थं स्थितवान् ।
13:2 सः परमेश् वरस् य वचने वेदीं प्रति आक्रोशन् अवदत् , हे
वेदी, वेदी, इति परमेश् वरः कथयति; पश्य, तस्य बालकः जायते
दाऊदस्य वंशः योशियः इति नाम्ना; त्वां च समर्पयिष्यति
उच्चस्थानस्य याजकाः त्वां धूपं दहन्ति, मनुष्याणां अस्थीनि च
तव उपरि दह्यते।
13:3 तस्मिन् दिने सः चिह्नं दत्तवान् यत्, एतत् चिह्नं यत् परमेश् वरः
उक्तवान्; पश्य, वेदी विदीर्णा भविष्यति, भस्म च यत् अस्ति
तस्मिन् पातयिष्यते।
13:4 यदा राजा यारोबामः तस्य वचनं श्रुतवान्
परमेश् वरः यः बेथेल्-नगरस्य वेदीं प्रति आक्रोशितवान् आसीत्, सः स्वस्य प्रसारणं कृतवान्
वेदीतः हस्तं धारय इति वदन्। तस्य हस्तं च यत् सः स्थापितवान्
तस्य विरुद्धं शुष्कं कृत्वा पुनः आकर्षितुं न शक्नोति स्म
तस्य।
13:5 वेदी अपि विदीर्णा भस्म वेदीतः प्रस्रवति स्म।
यथा परमेश् वरस् य मनुष् यस् य वचनेन यत् चिह्नं दत्तवान्
विधाता।
13:6 तदा राजा उत्तरं दत्त्वा परमेश्वरस्य पुरुषं अवदत्, “अधुना मुखं प्रार्थय।”
तव परमेश् वरस् य परमेश् वरस् य प्रार्थयस्व, येन मम हस्तः पुनः स् थापितः भवेत्।”
पुनः। ततः परमेश् वरस् य पुरुषः परमेश् वरं याचितवान् , राजानः हस्तः अभवत्
पुनः तं पुनः स्थापयित्वा पूर्ववत् अभवत्।
13:7 तदा राजा परमेश्वरस्य पुरुषं अवदत्, “मया सह गृहम् आगत्य स्फूर्तिं प्राप्नुहि।”
त्वमेव, अहं च ते फलं दास्यामि।
13:8 ईश्वरस्य पुरुषः राजानं अवदत्, यदि त्वं मम अर्धं दास्यसि
गृहं, अहं त्वया सह न गमिष्यामि, न च रोटिकां खादिष्यामि न पिबिष्यामि
अस्मिन् स्थाने जलम् : १.
13:9 यतः परमेश् वरस् य वचनेन मम आज्ञा कृता यत्, “रोटिकां मा खादतु।
न जलं पिबन्तु, न पुनः आवर्त्य यथा आगतः।
13:10 ततः सः अन्यमार्गेण गतः, यस्मात् मार्गे सः आगतः, तेन मार्गेण न प्रत्यागतवान्
बेथेल्।
13:11 बेथेलनगरे एकः वृद्धः भविष्यद्वादिः निवसति स्म। तस्य पुत्राः आगत्य तं कथयन्ति स्म
तस्मिन् दिने परमेश् वरस् य पुरुषः बेथेल्-नगरे यत् किमपि कार्यम् अकरोत्, तत् सर्वं वचनम्
यत् सः राजानम् उक्तवान्, तानि ते स्वपित्रे अपि अवदन्।
13:12 तेषां पिता तान् अवदत्, “सः किं मार्गं गतः? तस्य पुत्राः हि दृष्टवन्तः आसन्
यहूदादेशात् आगतः परमेश् वरस् य पुरुषः केन मार्गेण गतः।
13:13 सः पुत्रान् अवदत्, गदं मम काष्ठं स्थापयतु। अतः ते तं काठीं कृतवन्तः
गद: स च तस्मिन् आरुह्य, .
13:14 ततः परमेश् वरस् य पुरुषस्य अनुसरणं कृत्वा तं ओकवृक्षस्य अधः उपविष्टं दृष्टवान्
सः तम् अवदत् , “किं त्वं यहूदादेशात् आगतः परमेश् वरस् य पुरुषः अस् ति? स च
अहम् इति उक्तवान्।
13:15 ततः सः तं अवदत्, मया सह गृहम् आगत्य रोटिकां खादतु।
13:16 सः अवदत्, अहं त्वया सह न प्रत्यागच्छामि, न च त्वया सह प्रविष्टुं शक्नोमि
अहं त्वया सह अत्र रोटिकां खादिष्यामि न च जलं पिबामि।
13:17 यतः भगवतः वचनेन मां उक्तं यत्, “भवन्तः रोटिकां न खादिष्यसि।”
न च तत्र जलं पिबन्तु, न च पुनः आगतमार्गेण गन्तुं व्यावृत्ताः।
13:18 सः तं अवदत्, “अहं भवतः इव भविष्यद्वादिः अस्मि; एकः दूतः च उक्तवान्
मम समीपं भगवतः वचनेन कथयतु यत्, तं स्वेन सह पुनः आनयतु
तव गृहं, येन सः रोटिकां खादति, जलं च पिबति। किन्तु सः मृषावादिना
तस्य।
13:19 ततः सः तेन सह गत्वा स्वगृहे रोटिकां खादित्वा पिबति स्म
जलम्u200c।
13:20 तदा ते मेजस्य समीपे उपविश्य परमेश् वरस्य वचनम् अभवत्
यः भविष्यद्वादिः तं पुनः आनयत्, तस्य समीपम् आगतः।
13:21 ततः सः यहूदादेशात् आगतं परमेश् वरस् य पुरुषं आह्वयति स्म, “एवम्।”
परमेश् वरः कथयति, यस्मात् त्वं परमेश् वरस् य मुखम् अवज्ञां कृतवान्।
तव परमेश्वरः यत् आज्ञां दत्तवान् तत् आज्ञां न पालितवान्।
13:22 किन्तु पुनः आगत्य रोटिकां खादित्वा स्थाने जलं पिबितवान्, of
यत् भगवता त्वां उक्तं यत्, रोटिकां मा खाद, जलं मा पिबतु।
तव शवः तव पितृसमाधिस्थलं न आगमिष्यति।
13:23 ततः सः रोटिकां खादित्वा पिबन् च।
यत् सः तस्य कृते गदं काष्ठं कृतवान्, अर्थात् तस्य भविष्यद्वादिस्य कृते यस्य तस्य आसीत्
पुनः आनयत् ।
13:24 यदा सः गतः तदा मार्गे सिंहः तं मिलित्वा तं मारितवान्, तस्य च
शवः मार्गे क्षिप्तः, तस्य पार्श्वे गदः स्थितः, सिंहः अपि
शवस्य पार्श्वे स्थितवान्।
13:25 ततः परं जनाः गत्वा मार्गे क्षिप्तं शवं दृष्टवन्तः, ततः...
शवस्य पार्श्वे स्थितः सिंहः आगत्य नगरे तत् कथितवन्तः
यत्र वृद्धः भविष्यद्वादिः निवसति स्म।
13:26 यदा तं मार्गाद् आनयत् भविष्यद्वादिः तत् श्रुतवान्।
सः अवदत्, “एतत् परमेश् वरस् य पुरुषः अस्ति, यः परमेश् वरस् य वचनं न आज्ञापयति स्म।”
परमेश् वरः, अतः परमेश् वरः तं सिंहाय समर्पितवान्, यस् य अस् ति
तं विदारयित्वा हतवान्, यथा परमेश् वरस् य वचनम्
उवाच तम्।
13:27 सः पुत्रान् अवदत्, गदं मम काष्ठं कुरु। ते च काष्ठं कृतवन्तः
तस्य।
13:28 ततः सः गत्वा मार्गे निक्षिप्तं शवं गदं च दृष्टवान्
सिंहः शवस्य पार्श्वे स्थितः: सिंहः शवं न खादितवान् आसीत्, न च
गदं विदीर्णम् ।
13:29 भविष्यद्वादिः परमेश्वरस्य पुरुषस्य शवम् आदाय तस्य उपरि निधाय
गदं पुनः आनयत्, वृद्धः भविष्यद्वादिः नगरं आगत्य, यत्...
शोकं कर्तुं च तं दफनार्थं च।
13:30 सः स्वशवः स्वस्य चितायां निधाय; ते तस्य विषये शोचन्ति स्म।
हा भ्राता इति वदन्!
13:31 तस्य दफनानन्तरं सः स्वपुत्रान् अवदत्।
यदा अहं मृतः अस्मि तदा मां तस्मिन् समाधौ दफनयतु यस्मिन् पुरुषः
ईश्वरः दफनः अस्ति; तस्य अस्थिपार्श्वे मम अस्थीनि स्थापयतु।
13:32 यदर्थं सः परमेश् वरस्य वचनेन वेदीविरुद्धम् आक्रोशितवान्
बेथेलनगरे, उच्चस्थानानां सर्वेषां गृहाणां विरुद्धं च
सामरियानगराणि अवश्यमेव भविष्यन्ति।
13:33 तदनन्तरं यारोबामः स्वदुष्टमार्गात् न प्रत्यागतवान्, अपितु पुनः कृतवान्
अधमजनानाम् उच्चस्थानानां याजकानाम्, यः इच्छति,
सः तं अभिषिक्तवान्, सः उच्चस्थानानां याजकानाम् एकः अभवत्।
13:34 यरोबामस्य वंशस्य कृते एतत् खण्डं पापं जातम्
अप, पृथिव्याः मुखात् च तस्य नाशं कर्तुं।