१ राजानः
12:1 ततः रोबोआमः शेकेमनगरं गतः, यतः सर्वे इस्राएलाः शेकेमनगरं प्राप्तवन्तः
तं राजानं कुरु।
12:2 यदा नबातस्य पुत्रः यारोबामः अद्यापि अन्तः आसीत्
मिस्रदेशः तत् श्रुतवान्, यतः सः सुलेमानराजस्य सम्मुखात् पलायितः।
यारोबामः मिस्रदेशे निवसति स्म;)
12:3 यत् ते तं प्रेषयित्वा आहूतवन्तः। यारोबामः च सर्वः सङ्घः च
इस्राएलः आगत्य रहबामम् अवदत्।
12:4 तव पिता अस्माकं युगं दुःखितं कृतवान्, अतः त्वं दुःखदं कुरु
पितुः सेवां तस्य गुरुयुगं च यत् सः अस्मान् उपरि स्थापितवान्, लघुतरम्।
वयं च त्वां सेविष्यामः।
12:5 सः तान् अवदत्, “अद्यापि त्रिदिनानि यावत् गच्छन्तु, ततः पुनः मम समीपं आगच्छन्तु।”
प्रजाः च प्रस्थिताः।
12:6 ततः राजा रहबामः सोलोमनस्य पुरतः स्थितैः वृद्धैः सह परामर्शं कृतवान्
तस्य पिता जीविते सन् अवदत्, यूयं कथं उपदेशं ददसि
अस्य जनाः उत्तरं ददतु?
12:7 ते तम् अवदन्, यदि त्वं अस्य दासः भवितुम् इच्छसि
अद्य जनाः तान् सेविष्यन्ति, तान् उत्तरं ददति, भद्रं च वदिष्यन्ति
तेभ्यः वचनं, तदा ते तव दासाः सदा भविष्यति।
12:8 किन्तु सः वृद्धानां उपदेशं त्यक्त्वा तेषां दत्तं परामर्शं त्यक्त्वा...
युवकैः सह प्रौढैः सह परामर्शं कृतवान्, ये च
तस्य पुरतः स्थितवान्।
12:9 ततः सः तान् अवदत्, “अस्माभिः एतस्य उत्तरं दातुं यूयं किं परामर्शं ददतु।”
जनाः, ये मां उक्तवन्तः, यत् युगं तव पिता कुरु
किं अस्माकं उपरि लघुतरं स्थापितवान्?
12:10 ततः तेन सह प्रौढाः युवकाः तम् अवदन्।
एवं त्वां वदन्तं जनं वदिष्यसि, तव
पिता अस्माकं युगं गुरुं कृतवान्, त्वं तु अस्माकं कृते लघुतरं कुरु; एवं भविष्यति
त्वं तान् वदसि, मम पितुः अङ्गुली स्थूलतरं भविष्यति
कटिः ।
12:11 इदानीं च यत्र मम पिता भवन्तं गुरुयुग्मेन भारितवान्, तत्र अहं योजयिष्यामि
तव युगम्: मम पिता त्वां चाबुकेन दण्डितवान्, अहं तु दण्डयिष्यामि
त्वं वृश्चिकैः सह।
12:12 ततः यारोबामः सर्वैः जनैः सह तृतीयदिने रोबोआमस्य समीपम् आगतः, यथा...
राजा तृतीयदिने पुनः मम समीपम् आगच्छतु इति नियुक्तवान् आसीत्।
12:13 राजा च जनान् रूक्षतया उत्तरं दत्त्वा वृद्धानां त्यक्तवान्
उपदेशं यत् ते तस्मै दत्तवन्तः;
12:14 युवकानाम् उपदेशानुसारं तान् उक्तवान्, हे पिता
तव युगं गुरुं कृतवान् अहं च तव युगं योजयिष्यामि, मम पिता अपि
त्वां चाबुकैः दण्डयत्, अहं तु वृश्चिकैः दण्डयिष्यामि।
12:15 अतः राजा जनान् न श्रुतवान्; कारणं हि यतः आसीत्
परमेश् वरः, यस् य वचनं परमेश् वरेण उक्तं तत् पूर्तुं
शिलोनी अहिया नबातस्य पुत्रं यारोबामम् अयच्छत्।
12:16 यदा सर्वे इस्राएलाः दृष्टवन्तः यत् राजा तान् न शृणोति, तदा प्रजाः
राजा प्रत्युवाच, दाऊदस्य मध्ये अस्माकं किं भागः अस्ति? न च
वयं यिशैपुत्रे उत्तराधिकारं प्राप्नुमः, हे इस्राएल, तव तंबूषु, अधुना पश्यतु
तव स्वगृहं दाऊद। ततः इस्राएलः स्वशालासु प्रस्थितवान्।
12:17 किन्तु इस्राएलस्य सन्तानाः ये यहूदानगरेषु निवसन्ति स्म।
रहबामः तेषां उपरि राज्यं कृतवान्।
12:18 ततः राजा रहोबामः करदातृं अदोरमं प्रेषितवान्। सर्वम् इस्राएलं च
शिलाभिः तं शिलापातं कृतवान् यत् सः मृतः। अतः राजा रोबोमः वेगं कृतवान्
तं रथं प्रति आनेतुम्, यरुशलेमनगरं प्रति पलायितुं च।
12:19 अतः इस्राएलः अद्यपर्यन्तं दाऊदस्य वंशस्य विरुद्धं विद्रोहं कृतवान्।
12:20 यदा सर्वे इस्राएलाः यारोबामस्य पुनः आगतः इति श्रुतवन्तः।
ते तं प्रेषयित्वा सभायां आहूय राजानं कृतवन्तः
सर्वेषु इस्राएलेषु, दाऊदस्य वंशस्य अनुसरणं कुर्वन् कोऽपि नासीत्, किन्तु
केवलं यहूदागोत्रम्।
12:21 यदा रहबामः यरुशलेमनगरम् आगतः तदा सः सर्वान् गृहं सङ्गृहीतवान्
यहूदा बिन्यामीनगोत्रेण सह शतचत्वारिंशत्सहस्राणि
इस्राएलस्य वंशस्य विरुद्धं युद्धं कर्तुं चयनिताः जनाः योद्धाः आसन्।
सोलोमनपुत्रस्य रोबामस्य समीपं पुनः राज्यं आनेतुं।
12:22 किन्तु परमेश्वरस्य वचनं परमेश्वरस्य पुरुषस्य शेमैयाहस्य समीपम् आगतं यत्।
12:23 यहूदाराजं सोलोमनपुत्रं रहबामं सर्वेभ्यः च वदतु
यहूदा-बिन्यामीन-वंशजं प्रजाशेषं च कथयन्।
12:24 एवम् परमेश् वरः वदति, यूयं न गमिष्यन्ति, न च स्वभ्रातृभिः सह युद्धं करिष्यन्ति
इस्राएलस्य सन्तानाः, प्रत्येकं जनः स्वगृहं प्रति प्रत्यागच्छतु; एतत् हि वस्तु अस्ति
मम । ते परमेश् वरस् य वचनं श्रुत्वा प्रत्यागताः
प्रस्थानम्, परमेश् वरस् य वचनम्।
12:25 ततः यारोबामः एप्रैमपर्वते शेकेमदेशं निर्माय तत्र निवसति स्म। तथा
ततः निर्गत्य पेनुएलं निर्मितवान्।
12:26 ततः यारोबामः हृदयेन अवदत्, “अधुना राज्यं प्रत्यागमिष्यति
दाऊदस्य गृहम् : १.
12:27 यदि एते जनाः भगवतः गृहे बलिदानं कर्तुं गच्छन्ति तर्हि 12:27 वादने
यरुशलेम, तदा अस्य प्रजानां हृदयं पुनः तेषां प्रति गमिष्यति
प्रभु, यहूदाराजः रहबामम् अपि मां हत्वा गमिष्यन्ति
पुनः यहूदाराजस्य रहबामस्य समीपम्।
12:28 ततः राजा कल्पयित्वा सुवर्णवत्सद्वयं कृत्वा अवदत्
तेभ्यः कथयतु, “यरुशलेमनगरं गन्तुं युष्माकं कृते अतिशयेन अस्ति
देवाः, हे इस्राएल, यः त्वां मिस्रदेशात् बहिः नीतवान्।
12:29 ततः सः एकं बेथेल्-नगरे, अपरं दान-नगरे स्थापितवान्।
12:30 एतत् पापं जातम् यतः जनाः पुरतः पूजां कर्तुं गतवन्तः
एकं, दानपर्यन्तं अपि।
12:31 सः उच्चस्थानानां गृहं कृत्वा अधमानां याजकान् कृतवान्
ये जनाः लेवीपुत्राः न आसन्।
12:32 यारोबामः अष्टमे मासे पञ्चदशदिने उत्सवं कृतवान्
मासस्य, यहूदादेशे यः उत्सवः अस्ति, सः अर्पणं कृतवान्
वेदी । तथैव सः बेथेल्-नगरे ये वत्साः आसन्, तेषां बलिदानं कृतवान्
कृतवान्, सः बेथेले उच्चस्थानानां याजकान् स्थापयति स्म, येषु सः
कृतवान् आसीत् ।
12:33 अतः सः पञ्चदशं बेथेल्-नगरे यत् वेदीं निर्मितवान् तस्मिन् वेदीयां अर्पणं कृतवान्
अष्टममासस्य दिने यस्मिन् मासे सः स्वस्य कल्पितवान् आसीत्
स्वस्य हृदयम्; इस्राएलस्य सन्तानानां कृते भोज्यम् आयोजितवान्, सः च
वेदीयाम् अर्पितं, धूपं च दग्धम्।