१ राजानः
11:1 किन्तु राजा सोलोमनः बहूनि परदेशीयस्त्रीणां प्रेम्णा 11:1 तस्य कन्यायाः सह
फारो, मोआबी, अम्मोनी, एदोमी, सिदोनिया, तथा...
हित्तीः;
11:2 येषां राष्ट्राणां विषये परमेश् वरः सन्तानान् अवदत्
इस्राएल, यूयं तेषां समीपं न गमिष्यथ, ते युष्माकं समीपं न आगमिष्यन्ति।
यतः ते भवतः हृदयं स्वदेवानाम् अनुसरणं करिष्यन्ति, सोलोमन
प्रेम्णा एतेषां कृते क्लेशं कुर्वन्तु।
11:3 तस्य सप्तशतानि भार्याः, राजकुमारीः, त्रिशतानि च आसन्
उपपत्नी: तस्य भार्याश्च तस्य हृदयं निवर्तयन्ति स्म।
11:4 यतः सोलोमनः वृद्धः अभवत् तदा तस्य भार्याः निवृत्ताः
तस्य हृदयं अन्यदेवतानुसारं तस्य हृदयं परमेश्वरेण सह सिद्धं नासीत्
तस्य ईश्वरः, यथा तस्य पितुः दाऊदस्य हृदयम्।
11:5 यतः सोलोमनः सिदोनानां देवीं अष्टोरेथं पश्चात् गतः
अम्मोनीयानां घृणितस्य मिलकोमः।
11:6 सोलोमनः परमेश् वरस् य समक्षं दुष् टं कृतवान् , न तु पूर्णतया अनुसृत्य गतः
प्रभुः, यथा तस्य पिता दाऊदः।
11:7 ततः सोलोमनः केमोशस्य घृणितस्य कृते उच्चस्थानं निर्मितवान्
मोअब, यरुशलेमस्य पुरतः स्थिते पर्वते, मोलेकस्य कृते च...
अम्मोनसन्ततिनां घृणितम्।
11:8 तथैव सः सर्वेषां परदेशीयानां भार्याणां कृते अकरोत्, ये धूपं दहन्ति,...
तेषां देवेभ्यः यजिताः।
11:9 ततः परमेश् वरः सोलोमनस्य उपरि क्रुद्धः अभवत् यतः तस्य हृदयं विमुखम् अभवत्
इस्राएलस्य परमेश् वरः यः तस्मै द्विवारं प्रकटितः आसीत् ।
11:10 तस्य विषये तस्मै आज्ञापितवान् आसीत् यत् सः पश्चात् न गच्छेत्
अन्यदेवाः, किन्तु सः यत् परमेश् वरः आज्ञापितवान् तत् न पालितवान्।
11:11 अतः परमेश् वरः सोलोमनम् अवदत् , “यथा भवता एतत् कृतम्।
त्वया मम सन्धिः मम नियमाः च न पालिताः
आज्ञापितवान् अहं त्वां राज्यं अवश्यं विदारयिष्यामि, दास्यामि च
तव दासाय तत्।
11:12 तथापि तव काले अहं तव पितुः दाऊदस्य कृते तत् न करिष्यामि
sake, किन्तु अहं तव पुत्रस्य हस्तात् तत् विदारयिष्यामि।
11:13 तथापि अहं सर्वं राज्यं न विदारयिष्यामि; किन्तु एकं गोत्रं दास्यति
तव पुत्रं मम दासस्य दाऊदस्य कृते, यरुशलेमस्य च कृते यस्य अहं
चिनोति।
11:14 ततः परमेश् वरः सोलोमनस्य प्रतिद्वन्द्विनं हदादं एदोमीं प्रेरितवान्
एदोमदेशे राज्ञः वंशस्य आसीत्।
11:15 यदा दाऊदः एदोमनगरे आसीत्, तदा योआबः च राष्ट्रस्य सेनापतिः आसीत्
गणं हतानाम् अन्त्येष्ट्यर्थम् उपरि गतः, यतः सः प्रत्येकं पुरुषं प्रहारं कृतवान्
एदोम;
११:१६ (योआबः षड्मासान् यावत् सर्वैः इस्राएलैः सह तत्रैव स्थितवान्, यावत् सः कटितवान्
एदोमनगरे प्रत्येकं पुरुषं त्यक्त्वा:)
11:17 सः हददः पितुः सेवकैः सह केचन एदोमीजनाः सह पलायितवान्
तं, मिस्रदेशं गन्तुं; हदादः अद्यापि लघुः बालकः भवति।
11:18 ते मिद्यानतः उत्थाय पारान्नगरम् आगत्य मनुष्यान् सह गृहीतवन्तः
ते पारानदेशात् मिस्रदेशं गत्वा मिस्रदेशस्य राजा फारोः समीपं गतवन्तः।
येन तस्मै गृहं दत्तं, भोजनं च नियुक्तं, भूमिं च दत्तम्।
11:19 हदादः फारो इत्यस्य दृष्टौ महतीं अनुग्रहं प्राप्य सः दत्तवान्
तं भार्याय स्वपत्न्याः भगिनीं, तहपेनेसस्य भगिनीं द
राज्ञी।
11:20 ततः तहपेनेसस्य भगिनी तस्य पुत्रं गेनुबाथं जनयति स्म, यस्य तहपेनेस्
फारोगृहे दुग्धविच्छेदनं कृतवान्, गेनुबाथः च फारोगृहे मध्ये आसीत्
फारोपुत्राः।
11:21 यदा हदादः मिस्रदेशे श्रुतवान् यत् दाऊदः स्वपितृभिः सह सुप्तवान्, तदा...
सेनापतिः योआबः मृतः इति हदादः फारोम् अवदत्, “अस्तु
अहं स्वदेशं गन्तुं गच्छामि।
11:22 तदा फारो तम् अवदत्, “किन्तु तव मयि किं अभावः अभवत् यत्।
पश्य, त्वं स्वदेशं गन्तुं इच्छसि? स च प्रत्युवाच, .
न किमपि: तथापि मां कथञ्चित् गच्छतु।
11:23 ततः परमेश् वरः तं अन्यं प्रतिद्वन्द्विनं प्रेरितवान्, एलियादास् य पुत्रः रेजोन्।
सोबाराजस्य हदादेजेरस्य स्वामिनः पलायितः।
11:24 ततः सः पुरुषान् सङ्गृह्य एकस्य दलस्य सेनापतिः अभवत्, यदा दाऊदः
सोबानगरस्य तान् हत्वा दमिश्कं गत्वा तत्र निवसन्ति स्म
दमिश्के राज्यं कृतवान् ।
11:25 सः सोलोमनस्य सर्वाणि दिनानि इस्राएलस्य प्रतिद्वन्द्वी आसीत्, तदतिरिक्तं...
हदादः यत् दुष्टं कृतवान्, सः इस्राएलं घृणां कृत्वा सीरियादेशे राज्यं कृतवान्।
11:26 नबतस्य पुत्रः यारोबामः सोलोमनस्य जेरेदानगरस्य एफ्रातीयः
सेवकः, यस्य मातुः नाम जेरुआ, विधवा, सः अपि उत्थापितवान्
राज्ञः विरुद्धं हस्तं उत्थापयति।
11:27 एतत् कारणं यत् सः राज्ञः विरुद्धं हस्तं उत्थापितवान्।
सोलोमनः मिलोः निर्मितवान्, दाऊदस्य नगरस्य भङ्गं च तस्य मरम्मतं कृतवान्
पिता।
11:28 यरोबामः पराक्रमी वीरः आसीत्, सोलोमनः च...
युवकः यत् सः परिश्रमी अस्ति, सः तं सर्वेषु आरोपेषु शासकं कृतवान्
योसेफस्य गृहस्य।
11:29 तस्मिन् काले यदा यारोबामः यरुशलेमतः बहिः गतः।
यत् शिलोनी अहिया भविष्यद्वादिः तं मार्गे अवाप्तवान्; तस्य च आसीत्
नूतनवस्त्रेण परिधाय; तौ च क्षेत्रे एकान्ते आस्ताम्।
11:30 ततः अहिया स्वस्य उपरि यत् नूतनं वस्त्रं आसीत् तत् गृहीत्वा द्वादशधा विदारितवान्
अंशा:
11:31 सः यरोबामम् अवदत्, दशखण्डानि गृहाण, यतः परमेश् वरः एवम् वदति।
इस्राएलस्य परमेश्वरः, पश्य, अहं राज्यं विदारयिष्यामि
सोलोमनः त्वां दशगोत्रान् दास्यति।
११:३२ (किन्तु मम सेवकस्य दाऊदस्य कृते तस्य एकं गोत्रं भविष्यति, तदर्थं च
यरुशलेमस्य कृते, यत् नगरं मया सर्वेभ्यः गोत्रेभ्यः चितम्
इजरायल्:) २.
11:33 यतः ते मां त्यक्त्वा अष्टोरेथं पूजितवन्तः
सिदोनीयानां देवी, मोआबीनां देवता केमोशः, मिलकोमः च
अम्मोनस्य देवः, मम मार्गेषु न गतवन्तः, कर्तुं
यत् मम दृष्टौ सम्यक् अस्ति, मम नियमानाम् मम च पालनाय
न्यायान्, यथा तस्य पिता दाऊदः।
11:34 तथापि अहं तस्य हस्तात् सर्वं राज्यं न हरिष्यामि किन्तु अहं करिष्यामि
मम सेवकस्य दाऊदस्य कृते तस्य जीवनपर्यन्तं राजपुत्रं कुरुत।
तम् अहं चिनोमि यतः सः मम आज्ञाः मम नियमाः च पालितवान्।
11:35 अहं तु तस्य पुत्रस्य हस्तात् राज्यं हृत्वा दास्यामि
त्वां दश गोत्राणि अपि।
11:36 तस्य पुत्राय एकं गोत्रं दास्यामि यत् मम सेवकस्य दाऊदस्य क
यरुशलेमनगरे मम पुरतः सदा प्रकाशयतु, यस्मिन् नगरे अहं मां चिनोमि
तत्र मम नाम स्थापयतु।
11:37 अहं त्वां गृह्णामि, त्वं च यथावत् राज्यं करिष्यसि
आत्मा इच्छति, इस्राएलस्य राजा भविष्यति।
11:38 भविष्यति च यदि त्वं मया त्वां यत् किमपि आज्ञापयामि तत् सर्वं शृणोषि, तथा च
मम मार्गेषु गमिष्यामि, मम दृष्टौ तत् सम्यक् कुर्याम्, मम रक्षणार्थम्
नियमाः मम आज्ञाः च यथा मम सेवकः दाऊदः अकरोत्; अहं भविष्यामि इति
त्वया सह भवद्भ्यः निश्चयं गृहं निर्मायताम्, यथा मया दाऊदस्य कृते निर्मितम्, इच्छा च
इस्राएलं त्वां ददातु।
11:39 अहं च दाऊदस्य वंशं एतदर्थं पीडयिष्यामि, किन्तु सदा न।
11:40 अतः सोलोमनः यारोबामस्य वधं कर्तुम् इच्छति स्म। यारोबामः उत्थाय पलायितवान्
मिस्रदेशं गतः, मिस्रदेशस्य राजा शिशकस्य समीपं गत्वा मृत्योः यावत् मिस्रदेशे आसीत्
सोलोमनस्य ।
11:41 सोलोमनस्य शेषाणि कृतानि सर्वाणि च कृतानि तस्य च
प्रज्ञा, किं ते सुलेमानस्य कृत्यग्रन्थे न लिखिताः?
11:42 सोलोमनः यरुशलेमनगरे सर्वेषु इस्राएलेषु राज्यं कृतवान् सः समयः चत्वारिंशत् आसीत्
वर्षाः।
11:43 ततः सोलोमनः स्वपितृभिः सह निद्रां गतः, दाऊदस्य नगरे च दफनः अभवत्
तस्य पिता तस्य स्थाने तस्य पुत्रः रहबोआमः राज्यं कृतवान्।