१ राजानः
10:1 यदा शेबाराज्ञी सोलोमनस्य यशः श्रुत्वा तस्य विषये
नाम, सा कठिनप्रश्नैः तं परीक्षितुं आगता।
10:2 सा अतीव महतीं रेलयानं गृहीत्वा उष्ट्रैः सह यरुशलेमनगरम् आगता
मसाला, बहु सुवर्णं, बहुमूल्यं च शिलाः, यदा सा आगता
सोलोमनं प्रति सा तस्य हृदये यत् किमपि आसीत् तत् सर्वं तस्य सह संवादं कृतवती।
10:3 ततः सोलोमनः तस्याः सर्वान् प्रश्नान् अवदत्, तत्र किमपि गुप्तं नासीत्
राजा, यत् सः तां न अवदत्।
10:4 यदा शेबा-राज्ञी सुलेमानस्य सर्वाणि प्रज्ञां गृहं च दृष्टवती
यत् तेन निर्मितम्, .
10:5 तस्य मेजस्य मांसं च भृत्यानां आसनं च
तस्य मन्त्रिणां परिधानं च तस्य मद्यपानकर्तृणां च
तस्य आरोहणं येन सः परमेश् वरस् य गृहं गतः; नासीत्
तस्याः अधिकं आत्मा।
10:6 सा राजानं अवदत्, “सत्यं समाचारं मया श्रुतम्
तव कर्मणां प्रज्ञायाः च भूमिः।
10:7 तथापि अहं यावत् आगत्य मम नेत्राणि न दृष्टवन्तः तावत् अहं वचनं न विश्वसितवान्
it: पश्य च अर्धं न कथितं तव प्रज्ञा समृद्धिः च
यशः मया श्रुतम् अतिक्रमति।
१०:८ सुखिनः तव पुरुषाः, सुखिनः एते तव दासाः, ये नित्यं तिष्ठन्ति
पुरतः तव प्रज्ञां शृणुत।
10:9 भवतः परमेश् वरः धन्यः भवतु, यः त्वां स्थातुं प्रसन्नः अभवत्
इस्राएलस्य सिंहासनम्, यतः परमेश् वरः इस्राएलं अनन्तकालं यावत् प्रेम्णा कृतवान्, अतः निर्मितः
सः त्वां राजा, न्यायं न्यायं च कर्तुं।
10:10 सा राज्ञा शतविंशतिं सुवर्णं दत्तवती, तस्य च
मसाला अतीव महती भण्डारः, बहुमूल्यं च शिला: न पुनः तादृशाः आगताः
मसालानां प्रचुरता यथा एतानि यत् शेबाराज्ञी राजानं दत्तवती
सोलोमन।
10:11 ओफीरतः सुवर्णम् आनयन्त्याः हीरामस्य नौसेना अपि आनयत्
ओफिरतः बहु अलमुगवृक्षाः, बहुमूल्याः शिलाः च।
10:12 राजा च तेभ्यः परमेश् वरस् य गृहस् य स्तम्भान् अकरोत् ।
राज्ञः गृहाय च वीणाः, गायकानां कृते स्तोत्राणि च
न तादृशाः अल्मुगवृक्षाः आगताः, अद्यपर्यन्तं न दृष्टाः।
10:13 राजा सोलोमनः शेबाराज्ञ्याः यत्किमपि इच्छां दत्तवान्
सा पृष्टवती, तस्य पार्श्वे यत् सोलोमनः तस्याः राजकीयवरदानं दत्तवान्। अतः
सा व्यावृत्ता स्वदेशं गता, सा भृत्यैः सह।
10:14 एकवर्षे सोलोमनस्य समीपं यत् सुवर्णस्य भारः षट्शतं आसीत्
त्रिषट् च षट् प्रतिभाः सुवर्णस्य, २.
10:15 तदतिरिक्तं वणिजानां, मसालानां व्यापारस्य च आसीत्
वणिक्, अरबराजानाम् सर्वेषां, राज्यपालानाम् च
देशः।
10:16 राजा सोलोमनः ताडितसुवर्णेन द्वौ शतौ लक्ष्यौ कृतवान्, षट्शतानि
एकं लक्ष्यं प्रति सुवर्णस्य शेकेलानि गतवन्तः।
10:17 सः ताडितसुवर्णेन त्रिशतं कवचानि कृतवान्; त्रयः पौण्ड् सुवर्णम्
एकं कवचं गत्वा राजा तान् वनगृहे स्थापयति स्म
लेबनानदेशः ।
10:18 अपि च राजा हस्तिदन्तस्य महतीं सिंहासनं कृत्वा तत् आच्छादितवान्
उत्तमं सुवर्णम्।
10:19 सिंहासनस्य षट् सोपानानि आसन्, सिंहासनस्य शिखरं पृष्ठतः गोलम् आसीत्।
आसनस्थाने उभयतः स्तम्भाः आसन्, द्वौ च
सिंहाः स्थापनपार्श्वे स्थितवन्तः।
10:20 तत्र द्वादश सिंहाः एकतः अपरतः स्थिताः
षट् सोपानानि: कस्मिन् अपि राज्ये तत्सदृशं न कृतम्।
10:21 राज्ञः सोलोमनस्य सर्वाणि पेयपात्राणि सुवर्णस्य आसन्, सर्वाणि च...
लेबनानवने गृहस्य पात्राणि शुद्धसुवर्णस्य आसन्; न कश्चित्
रजतस्य आसन्, सोलोमनस्य काले तस्य किमपि गणना नासीत्।
१०:२२ हि राज्ञः समुद्रे हिरामनौसेना सह थर्शीषस्य नौसेना आसीत्: एकदा
वर्षत्रयेण तर्शिषस्य नौसेना सुवर्णं रजतं च आनयत्।
हस्तिदन्तं, वानरं च, मयूरं च।
10:23 अतः राजा सोलोमनः पृथिव्याः सर्वान् राजान् धनार्थं च अतिक्रान्तवान्
प्रज्ञा।
10:24 ततः परमेश् वरस् य बुद्धिः श्रोतुं पृथ्वी सर्वा सोलोमनं अन्विषत्
तस्य हृदये स्थापयतु।
10:25 ते प्रत्येकं स्वस्य उपहारं रजतपात्राणि पात्राणि च आनयन्ति स्म
सुवर्णस्य, वस्त्रस्य, कवचस्य च, मसालानां, अश्वस्य, खच्चरस्य च, एकः दरः
वर्षे वर्षे ।
10:26 ततः सोलोमनः रथान् अश्ववाहनान् च सङ्गृह्य तस्य क
सहस्राणि चतुःशतानि रथानि द्वादशसहस्राणि च ये
सः नगरेषु रथानां कृते, यरुशलेमनगरे च राज्ञा सह अयच्छत्।
10:27 राजा यरुशलेमनगरे रजतं शिला इव देवदारवृक्षाणि च निर्मितवान्
सः द्रोणिकायां ये सिकोमोरवृक्षाः सन्ति, प्रचुरतायै।
10:28 सुलेमानः मिस्रदेशात् बहिः आनयन्तः अश्वाः, सनीसूत्रं च राजानः
वणिजाः सनीसूत्रं मूल्येन प्राप्नुवन्ति स्म ।
10:29 ततः एकः रथः आगत्य मिस्रदेशात् षट्शतं शेकेल् मूल्येन निर्गतवान्
रजतं, अश्वं च शतपञ्चाशत्, तथा सर्वेषां राजानां
हित्तीनां, अरामराजानां च कृते ते तान् बहिः आनयन्ति स्म
तेषां साधनम् ।