१ राजानः
9:1 ततः सुलेमानः गृहनिर्माणं समाप्तवान्
परमेश् वरस् य, राज्ञः गृहं च, सोलोमनस् य सर्वान् कामनाम् च
कृत्वा प्रसन्नः, २.
9:2 यथा प्रकटितः तथा द्वितीयवारं सुलेमानं प्रति परमेश् वरः प्रकटितः
गिबोननगरे तस्मै।
9:3 ततः परमेश् वरः तं अवदत्, “अहं तव प्रार्थनां तव च श्रुतवान्
याचना त्वया मम पुरतः कृता, मया एतत् गृहं पवित्रं कृतम्।
यत् त्वया निर्मितं, मम नाम तत्र नित्यं स्थापयितुं; मम चक्षुः च
मम हृदयं नित्यं तत्रैव भविष्यति।
9:4 यदि त्वं मम पुरतः गच्छसि यथा तव पिता दाऊदः गतवान्, तर्हि अन्तः
हृदयस्य अखण्डता, ऋजुत्वे च, यत् अहं सर्वं यथावत् कर्तुं
त्वां आज्ञां दत्तवान् मम नियमान् मम न्यायान् च पालयिष्यति।
9:5 तदा अहं तव राज्यस्य सिंहासनं इस्राएलस्य उपरि नित्यं स्थापयिष्यामि, यथा
अहं तव पितरं दाऊदं प्रतिज्ञां कृतवान् यत्, तव मनुष्यः न क्षीणः भविष्यति
इस्राएलस्य सिंहासने।
9:6 किन्तु यदि यूयं मम अनुसरणं त्यक्त्वा, यूयं वा स्वसन्ततिः, च...
मम आज्ञां मम नियमं च न पालयिष्यति, ये मया पूर्वं स्थापिताः
यूयं गत्वा परदेवतानां सेवां कुरु, तान् भजस्व।
9:7 तदा अहं इस्राएलं मया दत्तदेशात् विनाशयिष्यामि। तथा
इदं गृहं यत् मया मम नाम्नः कृते पवित्रं कृतम्, तत् अहं मम बहिः क्षिपामि
दृश्य; इस्राएलः सर्वेषां जनानां मध्ये सुभाषितं उपवाक्यं च भविष्यति।
9:8 अस्मिन् उच्चे गृहे यः कश्चित् तत्र गच्छति सः भविष्यति
विस्मितः, श्वसिष्यति च; ते वदिष्यन्ति, भगवता किमर्थं कृतम्
एवं अस्याः भूमिः अस्य गृहस्य च कृते?
9:9 ते उत्तरं दास्यन्ति, यतः ते स्वेश्वरं परमेश् वरं त्यक्तवन्तः, यः...
तेषां पितरं मिस्रदेशात् बहिः आनयन्तः, गृहीतवन्तः च
अन्यदेवताः धारयन्तु, तान् पूजयित्वा सेविताः च।
अतः परमेश् वरः तेषां उपरि एतत् सर्वम् अशुभम् आनयत्।
9:10 विंशतिवर्षेभ्यः अन्ते यदा सोलोमनः निर्मितवान्
गृहद्वयं भगवतः गृहं, राज्ञः गृहं च।
९:११ (तदा हीरामः सोलोमनं देवदारवृक्षैः,...
फरवृक्षाः, सुवर्णेन च, सर्वकामवत्,) स तदा राजा
सोलोमनः हिरामाय गलीलदेशे विंशतिः नगराणि दत्तवान्।
9:12 ततः हिरामः सोलोमनेन दत्तानि नगराणि द्रष्टुं सोरदेशात् निर्गतवान्
तस्य; ते च तं न प्रीणयन्ति स्म।
9:13 सः अवदत्, “एतानि कानि नगराणि त्वया मम कृते दत्तानि भ्राता?
सः तान् अद्यपर्यन्तं काबुलदेशम् आहूतवान्।
9:14 ततः हीरामः षष्टिटोलासुवर्णं राज्ञः समीपं प्रेषितवान्।
9:15 एतत् च कारणं यत् राजा सोलोमनः उत्थापितवान्; to इति हि
परमेश् वरस् य गृहं स्वगृहं च मिलो भित्तिं च निर्मायताम्
यरुशलेमस्य हासोरस्य मेगिद्दो गेजरस्य च।
9:16 यतः मिस्रदेशस्य राजा फारो आगत्य गेजरं गृहीत्वा दग्धवान् आसीत्
अग्निना नगरे निवसन्तं कनानीं हत्वा तत् दत्तवान्
तस्य पुत्रीं सोलोमनस्य भार्यायाः कृते उपहाररूपेण।
9:17 सोलोमनः गेजरं, बेथहोरोन् च अधः निर्मितवान्।
9:18 बालथः, तद्मोरः च प्रान्तरे, देशे।
9:19 सोलोमनस्य यानि नगराणि सञ्चितानि, तस्य कृते नगराणि च
रथाः, अश्ववाहनानां कृते नगराणि च यत् सोलोमनः इच्छति स्म
यरुशलेमनगरे, लेबनानदेशे, तस्य सर्वेषु राज्येषु च निर्माणं कुरुत।
9:20 अमोरी, हित्ती, पेरीजी च ये जनाः अवशिष्टाः आसन्, ते सर्वे।
हिवीः यबूसी च ये इस्राएलस्य वंशजाः न आसन्।
9:21 तेषां सन्तानाः ये तेषां पश्चात् देशे अवशिष्टाः आसन्, ये बालकाः
इस्राएलस्य अपि सर्वथा नाशं कर्तुं न शक्तवन्तः, तेषां उपरि सोलोमनः अकरोत्
अद्यपर्यन्तं बन्धनसेवायाः करं गृह्णन्तु।
9:22 किन्तु इस्राएलस्य सन्तानानां मध्ये सुलेमानः दासान् न कृतवान् किन्तु ते दासाः अभवन्
युद्धपुरुषाः तस्य दासाः, तस्य राजपुत्राः, तस्य सेनापतिः, च
तस्य रथशासकाः तस्य अश्ववाहनानां च।
9:23 एते सोलोमनस्य कार्यस्य प्रमुखाः पञ्च आसन्
शतपञ्चाशत्, ये जनानां उपरि शासनं कृतवन्तः ये कार्यं कृतवन्तः
कार्यम्u200c।
9:24 किन्तु फिरौनपुत्री दाऊदनगरात् स्वगृहं प्रति आगता
यत् सोलोमनः तस्याः कृते निर्मितवान्, ततः सः मिल्लो निर्मितवान्।
9:25 सोलोमनः वर्षे त्रिवारं होमबलिं शान्तिं च अर्पयति स्म
यस्मै वेदीयां सः परमेश्वराय निर्मितवान्, तस्य उपरि बलिदानं कृत्वा दग्धवान्
परमेश् वरस् य सम्मुखे यस् य वेदीयाम् आसीत्, तस्य उपरि धूपं पातयतु। अतः सः समाप्तवान्
गृहम्u200c।
9:26 राजा सोलोमनः पार्श्वे एजियोन्गेबेर्नगरे नावसेना निर्मितवान्
एलोथ, रक्तसमुद्रस्य तीरे, एदोमदेशे।
9:27 ततः हीरामः नौसेनायाः सेनाः प्रेषितवान्, येषां विषये ज्ञानं कृतवन्तः
समुद्रः, सोलोमनस्य सेवकैः सह।
9:28 ते ओफीरं आगत्य ततः चतुःशतं सुवर्णम् आनयन्ति स्म
विंशतिः टोलान् राज्ञः सोलोमनस्य समीपम् आनयत्।