१ राजानः
7:1 किन्तु सोलोमनः त्रयोदशवर्षेभ्यः स्वगृहं निर्माय समाप्तवान्
तस्य सर्वं गृहम्।
7:2 सः लेबनानवने गृहं अपि निर्मितवान्; तस्य दीर्घता आसीत्
शतहस्तं विस्तारं पञ्चाशत् हस्तं ऊर्ध्वं च
तस्य त्रिंशत् हस्ताः, देवदारस्तम्भचतुर्पङ्क्तौ देवदारपुञ्जैः सह
स्तम्भानां उपरि ।
7:3 चत्वारिंशत् उपरि शयितानां मयूखानां उपरि देवदारेन आवृतम् आसीत्
पञ्च स्तम्भाः, पञ्चदश पङ्क्तौ।
7:4 तत्र त्रिपङ्क्तौ खिडकयः आसन्, प्रकाशः च प्रकाशस्य विरुद्धं आसीत्
त्रीणि पदानि।
7:5 सर्वाणि द्वाराणि स्तम्भानि च चतुष्कोणानि, खिडकीभिः सह, प्रकाशः च आसीत्
त्रिपङ्क्तौ प्रकाशस्य विरुद्धं।
7:6 सः स्तम्भैः एकं ओसारां कृतवान्; तस्य दीर्घता पञ्चाशत् हस्ताः,...
तस्य विस्तारः त्रिंशत् हस्तः, तेषां पुरतः ओसारा आसीत्, तथा च
अन्ये स्तम्भाः, स्थूलपुञ्जः च तेषां पुरतः आसीत्।
7:7 ततः सः सिंहासनस्य कृते एकं ओसारां कृतवान् यत्र सः न्यायं कर्तुं शक्नोति, ओसारा अपि
न्यायस्य, तत् च तलस्य एकपार्श्वाद् यावत् देवदारेन आवृतम् आसीत्
अन्यः ।
7:8 तस्य गृहे यत्र सः निवसति स्म, तत्र ओसारे अन्यत् प्राङ्गणं आसीत्, यत्...
तथैव कार्यस्य आसीत् । सोलोमनः फारोपुत्र्याः कृते अपि गृहं कृतवान्।
यं सः अस्य ओसारा इव भार्यां गृहीतवान् आसीत्।
7:9 एतानि सर्वाणि खण्डितप्रमाणानुसारं महत्शिलाभिः आसन्
पाषाणाः आराभिः कटिताः, अन्तः बहिश्च, आधारात् अपि
सामनापर्यन्तं तथा बहिः महाप्राङ्गणं प्रति।
7:10 तस्य आधारः महतीभिः शिलाभिः, महान् शिलाभिः अपि, शिलाभिः
दशहस्तं, अष्टहस्तं च शिलाः।
7:11 उपरि च उत्कीर्णशिलानां परिमाणानुसारं महतीः शिलाः आसन्,...
देवदाराः ।
7:12 महाप्राङ्गणं च परितः त्रिपङ्क्तयः च्छिन्नशिलाभिः सह आसीत्, तथा च...
देवदारपुञ्जपङ्क्तिः, भगवतः गृहस्य अन्तः प्राङ्गणस्य कृते।
गृहस्य ओसाराय च।
7:13 ततः राजा सोलोमनः प्रेष्य हिरामं सोरदेशात् बहिः आनयत्।
7:14 सः नप्तालीगोत्रस्य विधवापुत्रः आसीत्, तस्य पिता पुरुषः आसीत्
सोरदेशीयः पीतले कर्मकरः आसीत्, सः प्रज्ञाभिः परिपूर्णः अभवत्,...
अवगन्तुं, पीतले सर्वाणि कार्याणि कर्तुं धूर्तता च। सः च आगतः
राजा सोलोमनः सर्वकार्यं च कृतवान्।
7:15 यतः सः पीतले स्तम्भद्वयं क्षिप्तवान्, प्रत्येकं अष्टादशहस्तं ऊर्ध्वं, क
द्वादशहस्तपङ्क्तिः ताभ्यां द्वयोः अपि परिवेष्टितवती।
7:16 ततः सः गलितपीतलेन द्वौ अध्यायौ कृतवान्, यत् तेषां शिखरयोः उपरि स्थापयितुं शक्यते
स्तम्भाः एकस्य अध्यायस्य ऊर्ध्वता पञ्चहस्तं, ऊर्ध्वता च आसीत्
अन्यस्य अध्यायस्य पञ्चहस्तः आसीत्।
7:17 अध्यायानां कृते च चेकरकार्यस्य जालं, श्रृङ्खलाकार्यस्य माला च
ये स्तम्भानां शिखरस्य उपरि आसन्; एकप्रकरणाय सप्त, तथा
सप्त पराध्यायस्य कृते।
7:18 ततः सः स्तम्भान्, द्वौ पङ्क्तौ च एकस्मिन् जाले परितः कृतवान्।
उपरि ये अध्यायाः आसन्, तान् दाडिमैः आच्छादयितुं: तथा
अन्यस्य अध्यायस्य कृते सः अकरोत्।
7:19 स्तम्भानां शिखरस्य उपरि ये अध्यायाः आसन् ते कुमुदस्य आसन्
ओसारे चतुःहस्तं कार्यं कुर्वन्तु।
7:20 स्तम्भद्वयस्य अध्यायानां उपरि उपरि दाडिमानि अपि आसन्
जालस्य समीपे यत् उदरं आसीत् तस्य विरुद्धं, दाडिमानि च आसन्
शतद्वयं पङ्क्तौ परे अध्याये परितः।
7:21 ततः सः मन्दिरस्य ओसारे स्तम्भान् स्थापयति स्म, ततः सः मन्दिरस्य...
दक्षिणस्तम्भं तस्य नाम याचिनम् आहूय वामस्तम्भं स्थापितवान्
स्तम्भः, तस्य नाम बोअज इति च आहूतवान्।
7:22 स्तम्भानां शिखरस्य उपरि कुमुदस्य कृतिः आसीत्
स्तम्भाः समाप्ताः।
7:23 सः एकस्मात् धारात् अन्यतमं दशहस्तं यावत् द्रवितं समुद्रं कृतवान्
परितः पञ्चहस्तं ऊर्ध्वं, रेखा च
त्रिंशत् हस्ताः तस्य परितः परिभ्रमन्ति स्म।
7:24 तस्य व्याप्तेः अधः परितः ग्रन्थिः आसीत्, दश
एकहस्तेन समुद्रं परितः परितः कृत्वा ग्रन्थिः द्विधा निक्षिप्ता
पङ्क्तयः, यदा तत् क्षिप्तम् आसीत् ।
7:25 द्वादश वृषभेषु स्थितम्, त्रीणि उत्तरदिशि पश्यन्तः, त्रयः च
पश्चिमं पश्यन् त्रीणि दक्षिणं पश्यन् त्रीणि च
पूर्वदिशि पश्यन् समुद्रः तेषां सर्वेषां च उपरि स्थापितः
तेषां पृष्ठभागाः अन्तः एव आसन् ।
7:26 तत् हस्तविस्तारं स्थूलं तस्य धारं च सदृशं कृतम्
चषकस्य धारं कुमुदपुष्पैः सह, तस्मिन् द्विसहस्राणि आसन्
स्नानम् ।
7:27 सः पीतले दश आधाराणि निर्मितवान्; एकस्य आधारस्य चतुःहस्तदीर्घता आसीत्,
तस्य चतुःहस्तं विस्तारं त्रिहस्तं ऊर्ध्वं च।
7:28 आधाराणां कार्यं च एतादृशम् आसीत्, तेषां सीमाः आसन्, तेषां...
सीमाः लीजयोः मध्ये आसन् :
7:29 लीजयोः मध्ये ये सीमाः आसन् तेषु सिंहाः, वृषाः,...
करुबाः, लीजेषु च उपरि आधारः आसीत्, अधः च
सिंहाः वृषाः च कृशकार्यनिर्मिताः केचन परिवर्तनाः आसन् ।
7:30 प्रत्येकं आधारे चत्वारि पीतलचक्राणि, पीतलस्य पटलानि च चत्वारि च आसन्
तस्य कोणेषु अण्डरसेटराः आसन्, लेवरस्य अधः अण्डरसेटर्स् आसन्
द्रवितं, प्रत्येकस्य योजनस्य पार्श्वे।
7:31 तस्य मुखस्य अन्तः उपरि च एकहस्तम् आसीत्, किन्तु तस्य...
तस्य मुखं आधारस्य कार्यानुसारं सार्धहस्तं गोलम् आसीत्।
तस्य मुखे च सीमाभिः सह श्मशानानि आसन्।
चतुर्वर्गः, न तु गोलः ।
7:32 सीमानां अधः चत्वारि चक्राणि आसन्; चक्राणां च अक्षवृक्षाः
आधारेण सह संयोजिताः आसन्, चक्रस्य ऊर्ध्वता च सार्धहस्तम् आसीत्
एकं हस्तम् ।
7:33 चक्राणां कार्यं च रथचक्रस्य कार्यम् इव आसीत्, तेषां
अक्षवृक्षाः, तेषां नाभाः, तेषां सहचराः, तेषां स्पोकाः च आसन्
सर्वे गलिताः।
7:34 एकस्य आधारस्य चतुर्णां कोणेषु चत्वारः अण्डरसेटराः आसन्
अण्डरसेटर्-जनाः आधारस्य एव आसन् ।
7:35 आधारशिखरे च अर्धहस्तस्य गोलकम्पासः आसीत्
उच्च: आधारस्य उपरि च तस्य लीजाः सीमाः च
तस्य समानस्य एव आसन्।
7:36 यतः तस्य लीजानां पटलेषु तस्य सीमासु च सः
उत्कीर्णकरुबसिंहतालवृक्षाणां अनुपातेन
प्रत्येकं, परिशिष्टानि च परितः।
7:37 एवं सः दश आधाराणि कृतवान्, सर्वेषां एकः निक्षेपः आसीत्।
एकं परिमाणं, एकं परिमाणं च।
7:38 ततः सः पीतलकस्य दश कुण्डलानि कृतवान्, एकस्मिन् कुण्डे चत्वारिंशत् स्नानानि च
प्रत्येकं कुण्डं चतुःहस्तं भवति स्म, दशमूलानां प्रत्येकं एकम्
लावेर् ।
7:39 सः गृहस्य दक्षिणभागे पञ्च आधाराणि स्थापयति स्म, पञ्च च
गृहस्य वामभागे: समुद्रं च दक्षिणपार्श्वे स्थापयति स्म
गृहं पूर्वदिशि दक्षिणं प्रति।
7:40 ततः हिरामः पिण्डानि, फाल्तुः, कूपानि च निर्मितवान्। अतः हीराम
सर्वं कार्यं कृत्वा समाप्तवान् यत् सः राजा सोलोमनं कृतवान्
भगवतः गृहम् : १.
७ - ४१ - स्तम्भद्वयम्, शिखरस्य च कटोराद्वयम्
स्तम्भद्वयस्य; जालद्वयं च, कटोराद्वयं आच्छादयितुं
स्तम्भानां शिखरस्य उपरि ये अध्यायाः आसन्;
7:42 चतुःशतानि च दाडिमाः द्वयोः जालयोः कृते द्वौ अपि पङ्क्तिद्वयम्
एकस्य जालस्य कृते दाडिमानि, अध्याययोः कटोराद्वयं आच्छादयितुं
ये स्तम्भेषु आसन्;
7:43 दश आधाराः च आधारेषु दश लवः;
7:44 एकः समुद्रः समुद्रस्य अधः द्वादश वृषभाः च।
7:45 घटाः, फाल्तुः, कुण्डानि च, एतानि सर्वाणि पात्राणि च।
ये हीरामः सोलोमनराजाय परमेश् वरस् य गृहस् य कृते अकरोत्
उज्ज्वलं पीतलम् ।
7:46 यरदननद्याः मैदाने राजा तान् मृत्तिकाभूमौ निक्षिप्तवान्
सुक्कोथस्य जरथानस्य च मध्ये।
7:47 ततः सोलोमनः सर्वाणि पात्राणि अतुल्यम् अत्यजत् यतः ते अतिशयेन आसन्
बहवः: न च पीतले भारः ज्ञातः।
7:48 ततः सोलोमनः सर्वाणि पात्राणि निर्मितवान् यत् गृहस्य
प्रभुः, सुवर्णस्य वेदी, सुवर्णस्य मेजः च, यस्मिन् रोटिका दर्शयति
आसीत्u200c,
7:49 शुद्धसुवर्णस्य च दीपकानि पञ्च दक्षिणपार्श्वे पञ्च च
वामं वचनपूर्वं पुष्पैः दीपैः सह च
सुवर्णस्य चिमटाः, २.
7:50 कटोराः च श्वासप्रहाराः च चम्मचाः च चम्मचाः च
शुद्धसुवर्णस्य धूपपात्राणि; तथा सुवर्णस्य कपाटाः, उभौ द्वारयोः कृते
अन्तःगृहं परमतीर्थं गृहद्वाराणां कृते च, to
बुद्धिः, मन्दिरस्य ।
7:51 तथैव समाप्तम् अभवत् यत् सर्वं कार्यं राजा सोलोमनः गृहस्य कृते कृतवान्
विधाता। ततः सोलोमनः स्वपितुः दाऊदस्य वस्तूनि आनयत्
समर्पित; रजतं सुवर्णं च पात्राणि अपि सः स्थापितवान्
भगवतः गृहस्य निधिषु।