१ राजानः
6:1 ततः परं चतुःशताशीतिवर्षे
इस्राएलस्य सन्तानाः चतुर्थे मिस्रदेशात् बहिः आगताः
इस्राएलस्य उपरि सोलोमनस्य शासनस्य वर्षे ज़िफमासे यः...
द्वितीयमासे सः परमेश् वरस् य गृहं निर्मातुम् आरब्धवान्।
6:2 राजा सोलोमनः परमेश्वराय यत् गृहं निर्मितवान्, तस्य दीर्घता
षष्टिहस्तं विस्तारं विंशतिहस्तं च...
तस्य ऊर्ध्वता त्रिंशत् हस्तः।
6:3 गृहस्य मन्दिरस्य पुरतः द्वारं विंशतिहस्तं यावत् आसीत्
तस्य दीर्घता, गृहस्य विस्तारानुसारम्; दशहस्तं च
गृहस्य पुरतः तस्य विस्तारः आसीत्।
6:4 गृहस्य कृते च संकीर्णप्रकाशानां खिडकयः निर्मितवान्।
6:5 गृहस्य भित्तिविरुद्धं सः परितः कक्ष्याः निर्मितवान्
गृहस्य भित्तिः परितः, मन्दिरस्य च
oracle: सः च परितः कक्ष्याः कृतवान्।
६:६ अधो कक्षः पञ्चहस्तविस्तृतः, मध्यः षड्हस्तः च आसीत्
हस्तविस्तारः तृतीयः सप्तहस्तविस्तृतः, यतः बहिः
गृहस्य भित्तिं सः संकीर्णं विश्रामः परितः, यत् मयूखाः
गृहस्य भित्तिषु न बद्धव्यः।
6:7 गृहं यदा निर्माणं भवति स्म तदा तत् सज्जीकृतशिलाभिः निर्मितम् आसीत्
तत्र आनयनात् पूर्वं यथा मुद्गरः न परशुः नासीत्
न च गृहे भवने स्थिते लोहसाधनं श्रुतम्।
६:८ मध्यकक्षस्य द्वारं गृहस्य दक्षिणभागे आसीत्
ते वक्रसोपानैः मध्यकक्षं प्रति, बहिः च गतवन्तः
मध्यं तृतीयं प्रति ।
6:9 अतः सः गृहं निर्माय समाप्तवान्; गृहं च मयूखैः आवृत्य
देवदारस्य फलकानि च।
6:10 ततः सः सर्वेषां गृहस्य विरुद्धं पञ्चहस्तं ऊर्ध्वं कक्षं निर्मितवान्
ते देवदारकाष्ठैः गृहे आश्रितवन्तः।
6:11 ततः परमेश् वरस् य वचनं सोलोमनस् य समीपम् आगतं यत्।
6:12 अस्य गृहस्य विषये यत् त्वं निर्मायसि, यदि त्वं प्रविष्टुं इच्छसि
मम नियमाः, मम न्यायान् च निर्वहन्तु, मम सर्वाणि आज्ञानि च पालयन्तु
तेषु चरन्तु; तदा अहं त्वया सह मम वचनं करिष्यामि यत् मया उक्तम्
तव पिता दाऊदः।
6:13 अहं इस्राएलसन्ततिषु निवसिष्यामि, मम न त्यक्ष्यामि
जनाः इस्राएल।
6:14 अतः सोलोमनः गृहं निर्माय समाप्तवान्।
6:15 ततः सः गृहस्य भित्तिषु देवदारफलकैः उभयत्र निर्मितवान्
गृहस्य तलम्, छतस्य भित्तिः च, सः च आच्छादितवान्
तान् अन्तः काष्ठेन, गृहतलं च आच्छादितम्
फरस्य फलकम् ।
6:16 ततः सः गृहस्य पार्श्वेषु विंशतिहस्तं तलम् अपि च निर्मितवान्
देवदारफलकैः भित्तिः, तस्य कृते अपि अन्तः निर्मितवान्, अपि
वचनस्य कृते, परमतीर्थस्य कृते अपि।
6:17 गृहं अर्थात् तस्य पुरतः मन्दिरं चत्वारिंशत् हस्तं दीर्घम् आसीत्।
6:18 गृहस्य अन्तः देवदारः ग्रन्थिभिः उत्कीर्णः उद्घाटितः च आसीत्
पुष्पाणि : सर्वं देवदारम् आसीत्; तत्र शिला न दृष्टा।
6:19 अन्तः गृहे सन्दूकं स्थापयितुं सः वचनं सज्जीकृतवान्
परमेश् वरस् य सन्धिः।
6:20 अग्रभागे विंशतिहस्तं विंशतिहस्तं च आसीत्
विस्तारं विंशतिहस्तं ऊर्ध्वं च
शुद्धसुवर्णेन आच्छादितवान्; तथा देवदारस्य वेदीम् आच्छादितवान्।
6:21 अतः सोलोमनः गृहस्य अन्तः शुद्धसुवर्णेन आच्छादितवान्, ततः सः क
वचनस्य पुरतः सुवर्णशृङ्खलाभिः विभाजनम्; स च तत् आच्छादितवान्
सुवर्णेन सह ।
6:22 सर्वं गृहं सुवर्णेन आच्छादितवान् यावत् सः सर्वं समाप्तवान्
house: also the whole atar that was by the oracle सः आच्छादितवान्
स्वर्णं।
6:23 वचनस्य अन्तः जैतुनवृक्षेण द्वौ करुबौ निर्मितौ, प्रत्येकं दश
हस्तौ उच्चैः ।
6:24 करुबस्य एकः पक्षः पञ्चहस्तः, पञ्चहस्तः च
अन्यपक्षः करुबस्य: एकस्य पक्षस्य अन्तभागात् यावत्
परस्य परमभागः दशहस्तः आसीत्।
6:25 अन्यः करुबः दशहस्तः आसीत्, उभौ करुबौ एकस्य आस्ताम्
परिमाणं एकप्रमाणं च ।
६:२६ एकस्य करुबस्य ऊर्ध्वता दशहस्तः आसीत्, अपरस्य अपि तथैव आसीत्
करुबः ।
6:27 ततः सः करुबान् अन्तःगृहे स्थापयति स्म, ते च प्रसारिताः अभवन्
करुबानां पक्षान् बहिः कृत्वा एकस्य पक्षः स्पृशति स्म
एकः भित्तिः, अन्यस्य करुबस्य पक्षः च अन्यं भित्तिं स्पृशति स्म;
तेषां पक्षाः गृहस्य मध्ये परस्परं स्पृशन्ति स्म।
6:28 ततः सः करुबान् सुवर्णेन आच्छादितवान्।
6:29 सः गृहस्य सर्वाणि भित्तिषु परितः उत्कीर्णमूर्तैः उत्कीर्णवान्
करुबानां तालवृक्षाणां मुक्तपुष्पाणां च अन्तः बहिश्च।
6:30 गृहस्य च तलम् अन्तः बहिः च सुवर्णेन आच्छादितवान्।
6:31 वचनप्रवेशार्थं च जैतुनवृक्षस्य द्वाराणि निर्मितवान्
अग्रभागः, पार्श्वस्तम्भः च भित्तिस्य पञ्चमभागः आसीत् ।
6:32 द्वौ द्वारौ अपि जैतुनवृक्षस्य आस्ताम्। तेषु च उत्कीर्णानि उत्कीर्णवान्
करुबानां ताडवृक्षाणां च मुक्तपुष्पाणां च, तैः च आच्छादितम्
सुवर्णं कृत्वा करुबेषु तालवृक्षेषु च सुवर्णं प्रसारयतु।
6:33 तथैव सः मन्दिरद्वारस्य कृते जैतुनवृक्षस्य चतुर्थस्तम्भान् अकरोत्
भित्तिभागः ।
६:३४ द्वारद्वयं च वृक्षस्य, एकस्य द्वारस्य पत्रद्वयम्
तन्तुं, परद्वारस्य पत्रद्वयं च तन्तुलं भवति स्म।
6:35 ततः सः करुबं तालवृक्षान् मुक्तपुष्पाणि च उत्कीर्णवान्
तान् उत्कीर्णकार्यस्य उपरि सज्जीकृतेन सुवर्णेन आवृतवान्।
6:36 ततः सः अन्तः प्राङ्गणं त्रिपङ्क्तौ कटितशिलाभिः, एकपङ्क्तौ च निर्मितवान्
देवदारपुञ्जानां ।
6:37 चतुर्थे वर्षे परमेश्वरस्य गृहस्य आधारः स्थापितः
मासः ज़िफ्:
6:38 एकादशवर्षे च बुलमासे अष्टममासे।
गृहं तस्य सर्वेषु भागेषु समाप्तम् आसीत्, तदनुसारं च
तस्य सर्वेभ्यः फैशनेभ्यः। तथैव सः सप्तवर्षं यावत् तस्य निर्माणे आसीत् ।