१ राजानः
5:1 ततः सोरराजः हीरामः स्वसेवकान् सोलोमनस्य समीपं प्रेषितवान्। सः हि श्रुतवान् आसीत्
ते तं पितुः कक्षे राजा अभिषिक्तवन्तः, यतः हीरामः आसीत्
नित्यं दाऊदस्य प्रेमी।
5:2 ततः सोलोमनः हीरामं प्रेषितवान्।
5:3 त्वं जानासि यत् मम पिता दाऊदः कथं गृहं निर्मातुं न शक्तवान्
तस्य परमेश् वरस् य नाम सर्वेषु युद्धेषु तस्य विषये आसीत्
पार्श्वे यावत् परमेश् वरः तान् पादतलयोः अधः न स्थापयति।
5:4 किन्तु इदानीं मम परमेश्वरः मम परमेश्वरः सर्वतः विश्रामं दत्तवान् यथा तत्र
न प्रतिद्वन्द्वी न दुष्टघटना।
5:5 पश्यतु अहं परमेश्वरस्य नाम गृहं निर्मातुम् इच्छामि मम
परमेश् वरः, यथा परमेश् वरः मम पितरं दाऊदं प्रति उक्तवान्, “तव पुत्रः, यम् अहम्।”
तव कक्षे तव सिंहासने उपविशति, सः मम गृहं निर्मास्यति
नामः।
5:6 अतः त्वं आज्ञापय यत् ते मम कृते लेबनानदेशात् देवदारवृक्षान् छिनन्ति।
मम दासाः तव दासैः सह भविष्यन्ति, अहं च त्वां दास्यामि
यथा त्वया निरूपयिष्यसि, तव भृत्यानां कृते भाडां कुरु
जानाति यत् अस्माकं मध्ये कोऽपि नास्ति यः काष्ठं कटयितुं कौशलं कर्तुं शक्नोति इव
सिदोनीयान् प्रति।
5:7 तदा हिरामः सोलोमनस्य वचनं श्रुत्वा
अतीव हर्षितः सन् उक्तवान्, अद्य भगवता धन्यः भवतु, यः अस्ति
अस्य महाजनस्य उपरि दाऊदस्य कृते बुद्धिमान् पुत्रः दत्तः।
5:8 ततः हीरामः सोलोमनं प्रति प्रेषितवान् यत्, “मया तानि वस्तूनि विचारितानि
त्वं मां प्रेषयसि, अहं च तव काष्ठविषये सर्वान् इच्छां करिष्यामि
देवदारस्य, फरस्य काष्ठस्य विषये च।
5:9 मम दासाः तान् लेबनानतः समुद्रं प्रति अवतारयिष्यन्ति, अहं च करिष्यामि
तानि समुद्रेण प्लवकैः यत्र मां निरूपयसि तत्र वाहय।
तत्र तान् विसर्जयिष्यसि, त्वं च तान् प्राप्स्यसि।
त्वं च मम कामं साधयिष्यसि, मम गृहस्य भोजनं दत्त्वा।
5:10 ततः हीरामः सोलोमनस्य सर्वेषां यथानुसारं देवदारवृक्षाः, देवदारवृक्षाः च दत्तवान्
अभिलाषः।
5:11 ततः सोलोमनः हीरामस्य कृते विंशतिसहस्राणि गोधूमानि दत्तवान्
गृहे, विंशतिमात्रायां शुद्धतैलं च, एवं सोलोमनं हीरामाय दत्तवान्
वर्षे वर्षे ।
5:12 ततः परमेश् वरः सुलेमानं प्रतिज्ञातवत् प्रज्ञां दत्तवान्
हीरामस्य सोलोमनस्य च मध्ये शान्तिः; तौ च मिलित्वा लीगं कृतवन्तौ।
5:13 ततः राजा सोलोमनः सर्वेभ्यः इस्राएलदेशेभ्यः करं उद्धृतवान्। तथा लेवी आसीत्
त्रिंशत् पुरुषसहस्राणि।
5:14 ततः सः तान् लेबनानदेशं प्रेषितवान्, मासे दशसहस्राणि, मासेन
ते लेबनानदेशे मासद्वयं यावत् गृहे आसन्, अदोनीरामः च राष्ट्रपतिः आसीत्
लेवी।
5:15 सुलेमानस्य षष्टिदशसहस्राणि आसन् ये भारं वहन्ति स्म,...
चत्वारिंशत्सहस्राणि च्छेदकाः पर्वतेषु;
5:16 कार्यपालकानां सोलोमनस्य प्रमुखानां अतिरिक्तं त्रयः
सहस्रं त्रिशतं च, यत् जनानां उपरि शासनं करोति स्म ये अन्तः कार्यं कुर्वन्ति स्म
कार्यम् ।
5:17 राजा आज्ञां दत्त्वा ते महतीः शिलाः, महतीः शिलाः आनयत्।
गृहस्य आधारं स्थापयितुं च शिलाः छित्त्वा।
5:18 सुलेमानस्य निर्मातारः हीरामस्य निर्मातारः च तान् छितवन्तः, ततः...
stonesquarers: अतः ते गृहनिर्माणार्थं काष्ठानि, शिलाः च सज्जीकृतवन्तः।