१ राजानः
4:1 अतः राजा सोलोमनः सर्वस्य इस्राएलस्य राजा आसीत्।
4:2 एते च तस्य राजपुत्राः आसन्; अजराहः सदोकस्य पुत्रः द
पुरोहित,
4:3 एलीहोरेफः अहिया च शिशापुत्रौ शास्त्रज्ञाः। यहोशापातः पुत्रः
अहिलुद् इति अभिलेखकः ।
4:4 यहोयादापुत्रः बेनायः सेनापतिः आसीत्, सादोकः च...
अबियाथर् याजकाः आसन्।
4:5 नाथनस्य पुत्रः अजरियाः अधिकारिणां अधीक्षकः आसीत्, पुत्रः जबूदः च
नाथनस्य मुख्याधिकारी आसीत्, राज्ञः मित्रं च आसीत् ।
4:6 अहिशरः गृहस्य प्रमुखः आसीत्, अब्दापुत्रः अदोनीरामः च आसीत्
श्रद्धांजलि पर।
4:7 सोलोमनस्य द्वादश अधिकारिणः आसन्, ये अन्नं प्रदातुं शक्नुवन्ति स्म
राज्ञः गृहे च प्रत्येकं जनः वर्षे स्वमासम् अकरोत्
प्रावधान।
4:8 तेषां नामानि एतानि सन्ति, एप्रैमपर्वते हुरपुत्रः।
4:9 देकरस्य पुत्रः मकाजनगरे शालबीमे च बेथशेमेशे च
एलोन्बेथहानन् : १.
४:१० हेसेदस्य पुत्रः अरुबोत्नगरे; तस्य सोचोः सर्वा भूमिः च आसीत्
हेफरस्य : १.
4:11 अबिनदाबस्य पुत्रः सर्वेषु डोरप्रदेशे; यस्य तफथ थे
सोलोमनस्य पुत्री पत्नीं प्रति।
४:१२ अहिलुदस्य पुत्रः बाना; तस्य तानचः मेगिद्दो च सर्वे च
बेत्शेन, यत् यज्रेलस्य अधः जरतानायाः समीपे अस्ति, बेत्शेनतः...
हाबेल्मेहोला योक्नेअमतः परं स्थानं यावत्।
4:13 गेबरस्य पुत्रः रमोतगिलादनगरे; तस्मै जैरनगराणि सम्बद्धानि आसन्
मनश्शेः पुत्रः, ये गिलाददेशे सन्ति; तस्मै अपि आसीत्
अर्गोबप्रदेशः, यः बाशान्नगरे अस्ति, षष्टौ महानगराणि भित्तियुक्तानि
तथा पीतलस्य दण्डाः : १.
४:१४ इद्दोपुत्रस्य अहिनादबस्य महानैमः आसीत् ।
४:१५ अहिमाजः नफ्तालीनगरे आसीत्; सः सोलोमनस्य पुत्रीं बासमथं अपि नीतवान्
भार्या:
4:16 हुशाईपुत्रः बाना आशेरनगरे आलोथनगरे च आसीत्।
4:17 इस्साखरे परुआहस्य पुत्रः यहोशाफाट्।
4:18 एलापुत्रः शिमेयः बिन्यामीननगरे।
4:19 उरीपुत्रः गेबरः गिलाददेशे, देशे
अमोरीनां राजा सीहोनः, बाशानराजस्य ओगस्य च; स च
केवलं अधिकारी यः भूमिस्थः आसीत्।
4:20 यहूदा इस्राएलः च बहवः आसन्, समुद्रस्य समीपे यः वालुकाः सन्ति
बहुजनं खादन् पिबन् आनन्दयन्।
4:21 ततः सोलोमनः नदीतः आरभ्य 1000 भूमिपर्यन्तं सर्वेषु राज्येषु राज्यं कृतवान्
पलिष्टीनां मिस्रदेशस्य सीमां यावत् च ते उपहारं आनयन्ति स्म।
सुलेमानस्य जीवनपर्यन्तं सेवां कृतवान्।
4:22 सोलोमनस्य एकदिनस्य भोजनं त्रिंशत् मापं सूक्ष्मपिष्टम् आसीत्।
भोजनस्य च त्रिशतं मापाः, २.
4:23 दश स्थूलवृषभाः, विंशतिः गोराः चराणाम्, शतमेषाः च।
हर्ट्, रोबक्, परती मृगः, स्थूलपक्षिणः च पार्श्वे।
4:24 यतः तस्य सर्वेषु प्रदेशेषु नद्याः पार्श्वे आधिपत्यम् आसीत्, यतः...
तिफ्सा अज्जाहं यावत्, नदीतः परे सर्वेषां राजानां उपरि, सः च
तस्य परितः सर्वतः शान्तिः आसीत्।
4:25 यहूदा इस्राएलः च प्रत्येकं स्वस्य द्राक्षाफलस्य अधः अधः च सुरक्षिततया निवसन्ति स्म
तस्य पिप्पलीवृक्षः दानतः बेर्शेबापर्यन्तं सुलेमानस्य सर्वदिनानि यावत्।
4:26 सुलेमानस्य रथानाम् कृते चत्वारिंशत् सहस्राणि अश्वस्थानानि आसन्,...
द्वादशसहस्राणि अश्ववाहनानि।
4:27 ते च अधिकारिणः सुलेमानराजस्य तदर्थं च भोजनं प्रदत्तवन्तः
सोलोमनराजस्य मेजस्य समीपं प्रत्येकं मासे आगतवान्, तेषां अभावः आसीत्
किमपि न।
4:28 यवं च तृणं च अश्वानाम्, द्रोमेडरीणां च कृते आनयन्ति स्म
यत्र अधिकारिणः आसन्, प्रत्येकं पुरुषः स्वस्य आभारम्।
4:29 ततः परमेश् वरः सुलेमानं बहु प्रज्ञां बोधं च दत्तवान्, तथा च...
हृदयस्य विशालता समुद्रतीरे स्थिता वालुका इव अपि।
4:30 सुलेमानस्य बुद्धिः पूर्वदेशीयानां सर्वेषां प्रज्ञां अतिक्रान्तवती
देशः, मिस्रदेशस्य सर्वा प्रज्ञा च।
4:31 यतः सः सर्वेभ्यः मनुष्येभ्यः बुद्धिमान् आसीत्; than एथान् एज्राही, हेमन च, च
महोलस्य पुत्राः चाल्कोलः, दरदा च, तस्य यशः सर्वेषु राष्ट्रेषु आसीत्
परितः ।
4:32 सः त्रिसहस्राणि सुभाषितानि उक्तवान्, तस्य गीतानि च सहस्राणि च
पंचं।
4:33 सः वृक्षाणां विषये अवदत्, लेबनानदेशस्य देवदारवृक्षात् आरभ्य
भित्तितः उद्भूतः हिसोपः पशूनां विषये अपि उक्तवान्
पक्षिणां, सरीसृपाणां, मत्स्यानां च।
4:34 सर्वेभ्यः जनाभ्यः सोलोमनस्य प्रज्ञां श्रोतुं सर्वेभ्यः आगताः
तस्य प्रज्ञां श्रुत्वा पृथिव्याः राजानः |