१ राजानः
3:1 ततः सोलोमनः मिस्रदेशस्य फारोराजेन सह सम्बन्धं कृत्वा फारोस्य गृहं गृहीतवान्
कन्याम्, तां दाऊदस्य नगरे आनयत्, यावत् सः एकं न कृतवान्
स्वस्य गृहस्य, भगवतः गृहस्य, भित्तिस्य च निर्माणस्य अन्तः
यरुशलेमस्य परितः।
३:२ केवलं जनाः उच्चस्थानेषु बलिदानं कुर्वन्ति स्म, यतः गृहं नासीत्
तानि दिनानि यावत् परमेश् वरस् य नाम्नः कृते निर्मिताः।
3:3 सोलोमनः स्वपितुः दाऊदस्य नियमानुसारं चरन् परमेश्वरं प्रेम्णा पश्यति स्म।
केवलं सः उच्चस्थानेषु यजन् धूपं च दहति स्म।
3:4 राजा तत्र बलिदानार्थं गिबोननगरं गतः। तत् हि महत् आसीत्
उच्चस्थानम् : तस्मिन् उपरि सोलोमनः होमबलिसहस्रं अर्पितवान्
वेदी ।
3:5 गिबियोन्नगरे परमेश् वरः रात्रौ स्वप्ने सुलेमानं प्रति प्रकटितः, परमेश् वरः च
उवाच याचस्व किं दास्यामि।
3:6 ततः सोलोमनः अवदत्, “त्वया मम पितरं दाऊदं तव सेवकं दर्शितम्।”
महती दया, यथा सः भवतः पुरतः सत्येन, अन्तः च गच्छति स्म
धर्मं त्वया सह ऋजुहृदयेन च; त्वं च पालितवान्
तस्य कृते एषा महती दया यत् त्वया तस्मै उपविष्टुं पुत्रं दत्तम्
तस्य सिंहासनं यथा अद्य।
3:7 अधुना हे मम परमेश्वर, त्वं दाऊदस्य स्थाने स्वसेवकं राजा कृतवान्
मम पिता: अहं च अल्पः बालकः एव: अहं न जानामि कथं बहिः गन्तुं आगन्तुं वा
इत्यस्मिन्u200c।
3:8 तव दासः च तव जनानां मध्ये अस्ति यत् त्वया चितम्, क
महाजनाः, ये न गणयितुं शक्यन्ते, न च बहुलतायाः गणनीयम्।
3:9 अतः तव दासाय स्वजनस्य न्यायार्थं बोधहृदयं ददातु।
यथा अहं शुभाशुभयोः भेदं करोमि, कः एतत् न्यायं कर्तुं समर्थः
तव एतावत् महान् जनः?
3:10 ततः परमेश् वरः प्रसन्नः अभवत् यत् सोलोमनः एतत् पृष्टवान्।
3:11 ततः परमेश् वरः तम् अवदत् , यतः त्वया एतत् पृष्टं न कृतम्
स्वस्य दीर्घायुः याचितवान्; न च त्वया धनं याचितं न च
तव शत्रुणां प्राणान् पृष्टवान्; किन्तु स्वं याचितवान्
न्यायं ज्ञातुं अवगमनम्;
3:12 पश्य, अहं भवतः वचनं यथा कृतवान्, पश्य, मया भवतः ज्ञानी दत्तः
अवगन्तुं च हृदयं; यथा पूर्वं भवद्विधः कोऽपि नासीत्
त्वां परं न कश्चित् त्वत्सदृशः उत्पद्येत।”
3:13 मया च यत् त्वया न याचितं तत् धनं द्वयमपि दत्तम्।
मानं च यथा राजेषु सदृशः कोऽपि न भविष्यति
त्वां सर्वाणि दिवसानि।
3:14 यदि च त्वं मम मार्गेषु गच्छसि, मम नियमानाम् मम च पालनाय
आज्ञां यथा तव पिता दाऊदः चरति स्म, तदा अहं तव दीर्घं करिष्यामि
दिवसाः ।
3:15 ततः सोलोमनः जागरितः; पश्य च स्वप्नमेव आसीत्। सः च आगतः
यरुशलेम, परमेश्वरस्य सन्धिसन्दूकस्य पुरतः स्थित्वा
होमहवं समर्प्य शान्तिहोमं च कृत्वा क
तस्य सर्वेभ्यः भृत्येभ्यः भोजः।
3:16 ततः वेश्याद्वयं राज्ञः समीपम् आगत्य स्थितौ
तस्य पुरतः ।
3:17 एकः महिला अवदत्, हे भगवन्, अहं च एषा च एकस्मिन् गृहे निवसतः।
अहं च तया सह गृहे बालकं प्रसवम् अभवम्।
3:18 ततः परं तृतीयदिने मम प्रसवः अभवत् यत् एतत्
स्त्रियाः अपि प्रसवः अभवत्, वयं च एकत्र आसन्; अपरिचितः नासीत्
गृहे अस्माभिः सह, गृहे वयं द्वौ तारयतु।
3:19 अस्याः स्त्रियाः बालकः रात्रौ मृतः; यतः सा तत् आच्छादितवती।
3:20 सा अर्धरात्रे उत्थाय मम पुत्रं मम पार्श्वेन गृहीतवती
दासी सुप्तवती, तत् स्वस्य कोष्ठे निधाय, मृतं बालकं मम
वक्षःस्थलम् ।
3:21 यदा अहं प्रातःकाले मम बालकं स्तनपानं कर्तुं उत्थितः, तदा पश्यतु, तत् अभवत्
मृतः, किन्तु अहं प्रातःकाले तत् विचार्य पश्य, तत् मम न आसीत्
पुत्र, यत् मया सहितम्।
3:22 अपरा महिला अवदत्, न; जीवः तु मम पुत्रः, मृतः च
तव पुत्रः । अनेन च उक्तम्, न; मृतः तु तव पुत्रः, जीवः च अस्ति
मम पुत्रः। इति ते राज्ञः पुरतः उक्तवन्तः।
3:23 तदा राजा अवदत्, एकः कथयति, एषः मम पुत्रः जीवति, तव च
पुत्रः मृतः, अपरः कथयति, न। किन्तु तव पुत्रः मृतः, च
मम पुत्रः जीवति।
3:24 तदा राजा अवदत् खड्गं मम आनयतु। ते च खड्गं पुरतः आनयन्ति स्म
राजा।
3:25 तदा राजा उक्तवान् जीवितं बालकं द्विधा विभज्य अर्धं ददातु
एकं, अर्धं च अन्यस्मै ।
3:26 ततः सा महिला यस्याः जीवितः बालकः आसीत्, तस्याः कृते राजानम् अवदत्
आन्तराणि पुत्रे आकांक्षन्ति स्म, सा च अवदत्, भगवन्, तस्याः कृते ददातु
जीवितः बालकः, न च कथञ्चित् तं मारयतु। अपरः तु अस्तु इति अवदत्
न मम न तव, किन्तु तत् विभजतु।
3:27 तदा राजा प्रत्युवाच जीवन्तं बालकं ददातु, न
बुद्धिमान् तं हन्ति, सा तस्य माता अस्ति।
3:28 ततः सर्वे इस्राएलाः राजानः न्यायस्य विषये श्रुतवन्तः। ते च
ते राजानं भयभीताः अभवन्, यतः ते दृष्टवन्तः यत् परमेश् वरस् य बुद्धिः तस् य मध्ये वर्तते
न्यायः ।