१ राजानः
2:1 दाऊदस्य मृत्योः दिवसाः समीपं गता; सः च आरोपितवान्
तस्य पुत्रः सोलोमनः कथयन्।
2:2 अहं सर्व्वपृथिव्याः मार्गं गच्छामि, अतः त्वं बलवान् भूत्वा दर्शय
स्वयं पुरुषः;
2:3 तव परमेश्वरस्य परमेश् वरस् य आज्ञां पालयतु, तस्य मार्गेषु चरितुं, पालितुं च
तस्य नियमाः, तस्य आज्ञाः, तस्य न्यायाः, तस्य च
साक्ष्यं यथा मोशेन व्यवस्थायां लिखितम्, यथा त्वं शक्नोषि
यत्किमपि करोषि, तत्र यत्र कुत्रापि गच्छसि, तत्सर्वं सम्पन्नं कुरु।
2:4 यथा परमेश् वरः मम विषये यत् वचनं उक्तवान् तत् स्थातुं शक्नोति।
“यदि तव बालकाः स्वमार्गं सावधानाः भवन्ति तर्हि मम पुरतः प्रवेशं कर्तुं।”
सत्यं सर्वहृदया सर्वात्मना तत्र न विफलं भविष्यति
त्वं (उवाच) इस्राएलस्य सिंहासने स्थितः पुरुषः।
2:5 अपि च त्वं जानासि यत् जरुयापुत्रः योआबः मयि किं कृतवान्,...
यत् सः इस्राएलस्य सेनापतिद्वयं अब्नेरस्य कृते अकरोत्
नेरस्य पुत्रः, येथेरस्य पुत्रस्य अमासायाः च, यम् सः हत्वा पातितवान्
युद्धस्य रक्तं शान्तिपूर्वकं, युद्धस्य रक्तं च तस्य मेखलायां स्थापयतु यत् आसीत्
तस्य कटिभागस्य विषये, तस्य पादयोः पादुकासु च।
2:6 अतः भवतः प्रज्ञानुसारं कुरु, तस्य कूपशिरः मा अधः गच्छतु
शान्तिपूर्वकं चिताम् प्रति।
2:7 किन्तु गिलादीयस्य बर्जिलैयस्य पुत्राणां प्रति दयां कुरुत, ते च कुर्वन्तु
तव मेजस्य भोजनं कुर्वतां मध्ये भव, यतः ते मम पलायने मम समीपम् आगतवन्तः
तव भ्रातुः अबसालोमस्य कारणात्।
2:8 पश्य, तव सह गेरापुत्रः शिमेयः, यः बेन्जामिनीयः
बहुरिम्, या मां गतदिने दुःखदशापेन शापितवान्
महानैमः किन्तु सः यरदनदेशे मां मिलितुं अवतरत्, अहं च तस्मै शपथं कृतवान्
अहं त्वां खड्गेन न वधिष्यामि इति परमेश् वरः अवदत्।
2:9 अतः इदानीं तं निर्दोषं मा धारय, यतः त्वं बुद्धिमान् असि,...
त्वया तस्य किं कर्तव्यमिति जानासि; किन्तु तस्य कर्कशशिरः त्वां आनयतु
रक्तेन सह चितापर्यन्तं अधः।
2:10 ततः दाऊदः स्वपितृभिः सह निद्रां गतः, दाऊदस्य नगरे च दफनः अभवत्।
2:11 दाऊदः इस्राएलस्य राज्यं चत्वारिंशत् वर्षाणि यावत् आसीत्, सप्त वर्षाणि
वर्षाणि सः हेब्रोन्नगरे राज्यं कृतवान्, त्रिंशत् वर्षाणि च राज्यं कृतवान्
यरुशलेम।
2:12 ततः सोलोमनः स्वपितुः दाऊदस्य सिंहासने उपविष्टवान्। तस्य राज्यं च
महतीं स्थापिता आसीत्।
2:13 ततः हग्गीथस्य पुत्रः अदोनिया सोलोमनस्य मातुः बत्शेबां प्रति आगतः।
सा च अवदत्, “किं त्वं शान्तिपूर्वकम् आगच्छसि? सः च अवदत्, शान्तिपूर्वकम्।
2:14 सः अपि अवदत्, “मम भवतः किमपि वक्तव्यम् अस्ति। सा च अवदत्, वदतु
इत्युपरि।
2:15 सः अवदत्, त्वं जानासि यत् राज्यं मम एव आसीत्, सर्वः इस्राएलः च
तेषां मुखं मयि स्थापयन्तु यत् अहं राज्यं करिष्यामि, तथापि राज्यं वर्तते
परिवर्त्य मम भ्रातुः अभवत्, यतः तत् परमेश् वरात् तस्य एव आसीत्।
2:16 इदानीं च त्वां एकं याचनां याचयामि, मा मां अङ्गीकुरु। सा च तं प्राह, .
अग्रे वदतु।
2:17 सः अवदत्, “प्रार्थयामि, राजानं सोलोमनं प्रति वद, यतः सः न इच्छति।”
वद त्वा न,) यत् सः मम अबीशगं शुनम्मीं भार्यायै ददातु।
2:18 ततः बतशेबा अवदत्, “अच्छा; अहं तव कृते राजानं वक्ष्यामि।
2:19 ततः बत्शेबा राजा सोलोमनस्य समीपं गत्वा तस्य कृते वचनं कर्तुं गता
अदोनियाः । तदा राजा तां समागन्तुं उत्थाय प्रणामम् अकरोत्।
तस्य सिंहासने उपविश्य राज्ञः आसनं स्थापयति स्म
माता; सा च तस्य दक्षिणहस्ते उपविष्टवती।
2:20 ततः सा अवदत्, अहं भवतः एकं लघु याचनां इच्छामि। प्रार्थयामि, मां वद
न न । राजा ताम् अवदत्, हे मातः, पृच्छतु, अहं न इच्छामि
त्वां न इति वदतु।
2:21 सा अवदत्, “शुनमी अबीशागः तव अदोनियायाः कृते दीयते।”
भार्यायाः भ्राता ।
2:22 तदा राजा सोलोमनः स्वमातरं अवदत्, “किमर्थं च करोषि।”
अदोनियायाः कृते शुनाम्मीं अबीशागं पृच्छतु? तस्मै राज्यमपि याचत;
यतः सः मम अग्रजः अस्ति; तस्यापि अबियाथर्पुरोहितस्य च।
सरुयापुत्रस्य योआबस्य च कृते।
2:23 तदा राजा सोलोमनः परमेश् वरस् य शपथं कृतवान् , “ईश्वरः मां तथैव कुरु, अपि च अधिकम्।”
अपि च, यदि अदोनियाः स्वप्राणानां विरुद्धं एतत् वचनं न उक्तवान्।
2:24 अतः यथा परमेश्वरः जीवति, यः मां स्थापितवान्, मां स्थापयति च
मम पितुः दाऊदस्य सिंहासने यः मम गृहं कृतवान्
प्रतिज्ञातवान्, अदोनिया अद्य वधः भविष्यति।
2:25 राजा सोलोमनः यहोयादापुत्रस्य बेनायाहस्य हस्तेन प्रेषितवान्। स च
तस्य उपरि पतितः यत् सः मृतः।
2:26 अबियाथरं च याजकः राजा अवदत्, “अनाथोथं गच्छ, यत्
तव स्वक्षेत्राणि; यतः त्वं मृत्युयोग्यः असि, अहं तु एतत् न करिष्यामि
कालः त्वां मृतवान् यतः त्वं परमेश् वरस् य सन्दूकं वहसि
मम पितुः दाऊदस्य समक्षं सर्वेषु पीडितत्वात् च
यस्मिन् मम पिता पीडितः आसीत्।
2:27 अतः सोलोमनः अबियाथरं परमेश् वरस् य याजकत्वात् बहिः कृतवान्। स इति
गृहविषये यत् भगवतः वचनं उक्तं तत् पूर्णं कर्तुं शक्नोति
शिलोनगरे एली इत्यस्य।
2:28 ततः योआबस्य समाचारः आगतः, यतः योआबः अदोनियायाः पश्चात् गतः
अबशालोमस्य पश्चात् न गतवान्। योआबः परमेश् वरस् य निवासस्थानं प्रति पलायितवान् ।
वेद्याः शृङ्गाणि च गृहीतवान्।
2:29 ततः राजा सोलोमनं कथितं यत् योआबः नगरस्य निवासस्थानं प्रति पलायितः
प्रभुः; पश्य च वेदीपार्श्वे अस्ति। ततः सोलोमनः बेन्याहं प्रेषितवान्
यहोयादापुत्रः गच्छ, तस्य उपरि पततु।
2:30 ततः बेनयः परमेश् वरस् य निवासस्थानम् आगत्य तम् अवदत् , “एवम्
राजा कथयति, बहिः आगच्छ। सः अवदत्, “न; किन्तु अहम् अत्र म्रियमाणः भविष्यामि। तथा
बेन्याहः पुनः राजानं वचनं आनयत्, योआबः एवम् उक्तवान् सः एवम्
उत्तरं दत्तवान्।
2:31 राजा तम् अवदत्, यथा उक्तं तथा कुरु, तस्य उपरि पततु, च
तं दफनयतु; यथा योआबः निर्दोषं रक्तं हर्तुं शक्नोषि
शाला, मम पितुः गृहात् च।
2:32 ततः परमेश् वरः स्वस्य रक्तं स्वस्य शिरसि प्रतिदास्यति यः द्वयोः उपरि पतितः
मनुष्याः तस्मात् अधिकं धर्मिणः श्रेष्ठाः च तान् खड्गेन हत्वा मम
पिता दाऊदः तत् न ज्ञात्वा नेरपुत्रः अबनेरः कप्तानः
इस्राएलस्य सेनायाः, येथेरस्य पुत्रः अमासा च सेनापतिः
यहूदाया: ।
2:33 अतः तेषां रक्तं योआबस्य शिरसि, शिरसि च प्रत्यागमिष्यति
तस्य वंशस्य शिरः अनन्तकालं यावत्, किन्तु दाऊदस्य, तस्य वंशस्य, उपरि च
तस्य गृहं तस्य सिंहासने च शान्तिः सदा भविष्यति
विधाता।
2:34 ततः यहोयादापुत्रः बेनायः आरुह्य तस्य उपरि पतित्वा तं मारितवान्।
स च प्रान्तरे स्वगृहे दफनम् अभवत्।
2:35 ततः राजा यहोयादापुत्रं बेनायाहं सेनायाः उपरि स्वकक्षे स्थापयति स्म।
सादोकं याजकं च राजा अबियाथरस्य कक्षे स्थापितवान्।
2:36 तदा राजा शिमेयम् आहूय प्रेषयित्वा अवदत्, “भवतः निर्माणं कुरु।”
यरुशलेमनगरे गृहं स्थापयित्वा तत्र निवसन्तु, ततः किमपि न गच्छन्तु
यत्र ।
2:37 भविष्यति यत् यस्मिन् दिने त्वं निर्गत्य गमिष्यसि
किद्रोन् नदीं त्वं निश्चयेन ज्ञास्यसि यत् त्वं अवश्यमेव म्रियसे।
तव रक्तं तव शिरसि भविष्यति।
2:38 शिमेयः राजानं अवदत्, “वचनं साधु, यथा मम स्वामी राजा।”
उक्तवान्, तव दासः अपि करिष्यति। शिमेयः यरुशलेमनगरे बहवः निवसति स्म
दिवसाः ।
2:39 वर्षत्रयस्य अन्ते द्वौ दासौ
शिमेयस्य गाथराजस्य माकापुत्रस्य अकीशस्य समीपं पलायितवान्। ते च
शिमेयम् अवदत्, “पश्य, तव दासाः गाथनगरे सन्ति।”
2:40 शिमेयः उत्थाय स्वस्य गदं काष्ठं कृत्वा गाथं अकीशनगरं गतः
तस्य सेवकान् अन्वेष्यताम्, शिमेयः गत्वा गाथतः स्वसेवकान् आनयत्।
2:41 ततः सुलेमानं कथितं यत् शिमेयः यरुशलेमतः गाथनगरं गतः, ततः...
पुनः आगतः आसीत्।
2:42 तदा राजा शिमेयम् आहूय प्रेषयित्वा अवदत्, किं न कृतवान्
त्वां परमेश् वरस् य शपथं कुरु, विज्ञाय इति त्वां प्रति विरोधं कृतवान्
यस्मात् दिने त्वं निर्गच्छसि, कस्मिंश्चित् परं गच्छसि
कुत्र, यत् त्वं अवश्यं म्रियसे? त्वं च मां उक्तवान्, वचनम्
यत् मया श्रुतं तत् साधु।
2:43 तर्हि किमर्थं त्वं भगवतः शपथं आज्ञां च न पालितवान्
यत् मया त्वां आरोपितम्?
2:44 राजा शिमेयम् अपि अवदत्, त्वं सर्वं दुष्टं जानासि यत्
तव हृदयं ज्ञातं यत् त्वया मम पितुः दाऊदस्य कृते कृतम्
परमेश् वरः तव दुष्टतां तव शिरसि प्रतिदास्यति;
2:45 राजा सोलोमनः धन्यः भविष्यति, दाऊदस्य सिंहासनं च भविष्यति
सदा परमेश् वरस् य समक्षं स्थापितः।
2:46 ततः राजा यहोयादापुत्रं बेनयाम् आज्ञापयत्। यद् बहिः गतः, च
तस्य उपरि पतितः यत् सः मृतः। राज्यं च हस्ते प्रतिष्ठितम्
सोलोमनस्य ।