१ राजानः
1:1 राजा दाऊदः वृद्धः वर्षीयः च आसीत्; तं च आच्छादितवन्तः
वस्त्रं, परन्तु सः गट् न तापः।
1:2 अतः तस्य दासाः तम् अवदन्, मम प्रभुं अन्वेष्यताम्
राजा कुमारी कुमारी, सा राज्ञः पुरतः स्थित्वा सा
तं पोषय, सा च तव कोष्ठे शयनं कुरु, यथा मम स्वामी नृपः प्राप्नुयात्
उष्णता।
1:3 अतः ते इस्राएलस्य सर्वेषु तटेषु एकां सुन्दरीं कन्याम् अन्विषन्।
अबीशागं शुनामीं प्राप्य तां राज्ञः समीपम् आनयत्।
1:4 सा कन्या अतीव सुन्दरी आसीत्, राजानं पोषयति स्म, सेवां च करोति स्म
him: किन्तु राजा तां न जानाति स्म।
1:5 ततः हग्गीथस्य पुत्रः अदोनियाः उदात्तः अभवत्, अहं भविष्यामि
राजा: तस्मै रथान् अश्ववाहनान् च पञ्चाशत् पुरुषान् धावितुं सज्जीकृतवान्
तस्य पुरतः ।
1:6 तस्य पिता तं कदापि न अप्रसन्नं कृतवान् यत्, “किमर्थम्” इति
त्वया एवम् कृतम्? सः अपि अतीव सुन्दरः पुरुषः आसीत्; तस्य माता च तं जनयति स्म
अबसालोमस्य पश्चात्।
1:7 ततः सः जरुयापुत्रेण योआबेन सह, अबियाथरेन च सह सम्भाषितवान्
याजकः, अदोनियाहस्य अनुयायिनः तस्य साहाय्यं कृतवन्तः।
1:8 किन्तु सादोकः याजकः, यहोयादापुत्रः बेन्याहः, नाथनः च...
भविष्यद्वादिः, शिमेयः, रेई च, ये च पराक्रमिणः आसन्
दाऊद, अदोनियायाः सह न आसन्।
1:9 अदोनियाः मेषान् वृषान् च स्थूलपशून् च शिलायाः समीपे हत्वा
ज़ोहेलेथः, यः एन्रोगेलस्य समीपे अस्ति, सर्वान् भ्रातरन् राज्ञः इति आहूतवान्
पुत्राः, यहूदादेशस्य सर्वे जनाः च नृपस्य दासाः।
1:10 किन्तु नाथनः भविष्यद्वादिः, बेनया च, पराक्रमी च, तस्य सोलोमनः च
भ्राता, सः न आहूतवान्।
1:11 अतः नाथनः सोलोमनस्य मातरं बतशेबाम् अवदत्।
किं त्वं न श्रुतवान् यत् हग्गीथस्य पुत्रः अदोनिया राज्यं करोति,...
अस्माकं प्रभुः दाऊदः तत् न जानाति?
1:12 अतः इदानीं आगच्छ, अहं त्वां उपदेशं ददामि यत् त्वं
तव प्राणान् तव पुत्रस्य सोलोमनस्य प्राणान् च रक्षतु।
1:13 गत्वा त्वां दाऊदराजस्य समीपं गत्वा तं वद, किं त्वं न कृतवान्, मम
प्रभो, हे राजन्, तव दासीं शपथं कुरु, निश्चयेन सोलोमन तव
पुत्रः मम पश्चात् राज्यं करिष्यति, सः मम सिंहासने उपविशति? किमर्थं तर्हि करोति
अदोनियाः शासनं करोति?
1:14 पश्य, यावत् त्वं तत्र राज्ञा सह वार्तालापं करोषि, अहमपि प्रविशिष्यामि
तव पश्चात्, तव वचनं च दृढं कुरु।”
1:15 ततः बतशेबा राज्ञः समीपं कक्षं प्रविष्टवती, राजा च आसीत्
अतीव वृद्धः; अबिशागः शुनमीयः राजानः सेवां कृतवान्।
1:16 बतशेबा च प्रणम्य राजानम् अकरोत्। राजा च उक्तवान्।
किं त्वं इच्छसि ?
1:17 सा तं अवदत्, “प्रभो, त्वं तव परमेश्वरस्य भगवतः शपथं कृतवान्
तव दासी वदन् निश्चयेन तव पुत्रः सोलोमनः मम पश्चात् राज्यं करिष्यति।
स च मम सिंहासने उपविशति।
1:18 अधुना पश्यतु अदोनिया राज्यं करोति। इदानीं च मे भगवन् नृप, त्वं
न जानाति:
1:19 स च वृषभान् स्थूलपशून् मेषान् च प्रचुरं हत्वा अस्ति
राज्ञः पुत्रान् सर्वान् आहूतवान्, अबियाथरः पुरोहितः, योआबः च
सेनापतिः, किन्तु तव दासः सोलोमनः न आहूतः।
1:20 त्वं च, मम प्रभो, हे राजन्, सर्वेषां इस्राएलस्य नेत्राणि त्वां प्रति सन्ति, यत्...
त्वया तान् वक्तव्यं कः मम भगवतः राज्ञः सिंहासने उपविष्टः भविष्यति
तस्य पश्चात् ।
1:21 अन्यथा भविष्यति यदा मम प्रभुः राजा सह स्वपिति
तस्य पितरौ यत् अहं मम पुत्रः सोलोमनः च अपराधिनः गणयिष्यामः।
1:22 सा अद्यापि राज्ञा सह वार्तालापं कुर्वती नाथनः भविष्यद्वादिः अपि
आगतः।
1:23 ते राजानं अवदन्, “पश्य नाथन् भविष्यद्वादिः।” यदा च सः
राज्ञः पुरतः प्रविष्टः आसीत्, सः स्वस्य सह राज्ञः पुरतः प्रणामम् अकरोत्
भूमौ मुखम् ।
1:24 तदा नाथनः अवदत्, हे प्रभो, त्वया उक्तं यत्, अदोनिया राज्यं करिष्यति
मम पश्चात् सः मम सिंहासने उपविशति?
1:25 अद्य हि सः अधः गतः, वृषान् च स्थूलान् पशून् च हत्वा
मेषाः प्रचुराः, सर्वान् राज्ञः पुत्रान् आहूय, तथा च
सेनापतिः, अबियाथर् याजकः च; तथा, पश्य, ते खादन्ति च
तस्य पुरतः पिबन्तु, वदन्तु, “ईश्वरः राजा अदोनियाम् उद्धारयतु।”
1:26 अहं तु तव सेवकः सादोकः पुरोहितः बेनया पुत्रः च
यहोयादा, तव सेवकस्य सोलोमनस्य च सः न आहूतः।
1:27 किं मम प्रभुना एतत् कृतं त्वया न दर्शितम्
तव दासः, तस्य पश्चात् मम भगवतः राज्ञः सिंहासने कः उपविशति?
1:28 तदा राजा दाऊदः अवदत्, “बथशेबां मां आह्वयतु।” सा च अन्तः आगता
राज्ञः सान्निध्यं कृत्वा राज्ञः पुरतः स्थितवान्।
1:29 राजा शपथं कृत्वा अवदत्, यथा परमेश्वरः जीवति, सः मम मोचितवान्
सर्वदुःखात् आत्मा, २.
1:30 यथा अहं त्वां इस्राएलस्य परमेश् वरस् य शपथं कृतवान् , निश्चयेन
तव पुत्रः सोलोमनः मम पश्चात् राज्यं करिष्यति, सः मम सिंहासने उपविशति
मम स्थाने; तथापि अहम् अद्य अवश्यं करिष्यामि।
1:31 ततः बतशेबा पृथिव्यां मुखेन प्रणम्य आदरं कृतवती
राजा अवदत्, “मम प्रभुः राजा दाऊदः सदा जीवतु।”
1:32 राजा दाऊदः अवदत्, “सादोकं याजकं नाथनं च भविष्यद्वादिनं मां आह्वयन्तु।
यहोयादापुत्रः बेनायः च। ते च राज्ञः पुरतः आगताः।
1:33 राजा अपि तान् अवदत् , “भवद्भिः स्वामिनः दासाः स्वैः सह नयतु।
मम पुत्रं सोलोमनं मम खच्चरस्य उपरि आरुह्य तं अवतारयतु।”
गिहोन् प्रति : १.
1:34 सादोकः याजकः नाथनः भविष्यद्वादिः च तत्र तं राजारूपेण अभिषिञ्चन्तु
इस्राएलस्य उपरि यूयं तुरहीना वादयन्तु, वदन्तु, ईश्वरः राजानं रक्षतु
सोलोमन।
1:35 ततः यूयं तस्य पश्चात् आगमिष्यथ यत् सः आगत्य मम उपरि उपविशति
सिंहासनम्; सः मम स्थाने राजा भविष्यति, अहं च तं नियुक्तवान्
इस्राएलस्य यहूदायाश्च शासकः।
1:36 यहोयादापुत्रः बेनाया राजा अवदत्, “आमेन्
भगवतः परमेश् वरः मम स्वामी नृपः अपि तथैव वदतु।
1:37 यथा परमेश् वरः मम स्वामी राजान सह अभवत्, तथैव सोलोमनेन सह अपि भवतु।
तस्य सिंहासनं मम प्रभुराजदाऊदस्य सिंहासनात् महत्तरं कुरु।
1:38 ततः सादोकः याजकः, नाथनः भविष्यद्वादिः, बेनाया च पुत्रः
यहोयादा, केरेथी, पेलेथी च अवतीर्य कारणं कृतवन्तः
सोलोमनः राजा दाऊदस्य खच्चरस्य उपरि आरुह्य तं गिहोननगरं नीतवान्।
1:39 ततः सादोकः याजकः निवासस्थानात् तैलस्य शृङ्गं गृहीत्वा...
अभिषिक्तः सोलोमनः। ते तुरङ्गं वादयन्ति स्म; सर्वे जनाः अवदन्।
परमेश् वरः राजानं सुलेमानं रक्षतु।
1:40 ततः सर्वे जनाः तस्य पश्चात् आगताः, जनाः च नलिकां नलिकां पातयन्ति स्म।
महता हर्षेण च हर्षितः, येन शब्देन पृथिवी विदीर्णा
ते।
1:41 अदोनियाः तस्य सह स्थिताः सर्वे अतिथयः च तत् यथावत् श्रुतवन्तः
भोजनस्य समाप्तिम् अकरोत् । योआबः तुरङ्गस्य शब्दं श्रुत्वा सः
उवाच, कस्मात् अयं नगरस्य कोलाहलः कोलाहलः अस्ति?
1:42 यदा सः अद्यापि वदति स्म, तदा पश्यतु, अबियाथर् याजकस्य पुत्रः योनातनः
आगतः; अदोनिया तम् अवदत्, “प्रविशतु; त्वं हि वीरः पुरुषः।
सुसमाचारं च आनयति।
1:43 ततः योनातनः अदोनियाम् अवदत्, “अस्माकं प्रभुः राजा दाऊदः खलु।”
सोलोमनं राजा कृतवान्।
1:44 राजा च स्वेन सह सादोकं याजकं नाथनं च प्रेषितवान्
भविष्यद्वादिः, यहोयादापुत्रः बेन्याहः, केरेथियः, तयोः...
पेलेथियः, तेन तं राज्ञः खच्चरस्य उपरि आरुह्य कृतम्।
1:45 ततः सादोकः याजकः नाथनः भविष्यद्वादिः च तं राजारूपेण अभिषिक्तवन्तः
गिहोनः - ते च ततः आनन्दिताः उपरि आगताः, येन नगरं ध्वनितम्
पुनः। एषः एव कोलाहलः भवद्भिः श्रुतः।
1:46 तथा च सोलोमनः राज्यस्य सिंहासने उपविशति।
1:47 अपि च अस्माकं प्रभुं राजा दाऊदं आशीर्वादं दातुं राज्ञः सेवकाः आगताः।
कथयन्, “ईश्वरः सोलोमनस्य नाम तव नाम्ना श्रेष्ठं कुरु, तस्य च करोतु।”
तव सिंहासनात् महत्तरं सिंहासनम्। राजा च शयने प्रणम्य।
1:48 राजा अपि इदम् अवदत्, “इस्राएलस्य परमेश् वरः प्रशंसितः भवतु, यः...
अद्य मम सिंहासने उपविष्टुं एकं दत्तवान्, मम नेत्राणि अपि तत् दृष्ट्वा।
1:49 अदोन्यया सह ये अतिथयः आसन् ते सर्वे भीताः भूत्वा उत्थाय,...
प्रत्येकं मनुष्यः स्वमार्गं गतः।
1:50 अदोनियाः सोलोमनात् भयभीतः भूत्वा उत्थाय गत्वा गृहीतवान्
वेदीशृङ्गान् धारयन्तु।
1:51 ततः सुलेमानं कथितं यत्, पश्य अदोनिया राजा सोलोमनात् भयम् अनुभवति।
यतः पश्यत, सः राजा भवतु इति वेद्याः शृङ्गाणि गृहीतवान्
सोलोमनः अद्य मम शपथं करोति यत् सः स्वस्य सेवकं न हन्ति
खङ्ग।
1:52 सोलोमनः अवदत्, यदि सः योग्यं पुरुषं दर्शयिष्यति तर्हि न भविष्यति
तस्य केशाः पृथिव्यां पतन्ति, किन्तु यदि दुष्टता लभ्यते
तं, सः म्रियते।
1:53 अतः राजा सोलोमनः प्रेषितवान्, ते तं वेदीतः अवतरितवन्तः। स च
आगत्य सुलेमानराजं प्रणम्य सोलोमनः तम् अवदत्, “गच्छ।”
तव गृहम्।