प्रथमराजानाम् रूपरेखा

I. संयुक्तराज्यम् १:१-११:४३
उ. सोलोमनस्य राजात्वेन उन्नयनम् १:१-२:११
ख. सोलोमनस्य राज्यस्य स्थापना २:१२-३:२८
ग. सोलोमनस्य राज्यस्य संगठनम् ४:१-३४
D. सोलोमनस्य निर्माणकार्यक्रमः ५:१-८:६६
ई. सोलोमनयुगस्य क्रियाकलापाः ९:१-११:४३

II. विभक्तं राज्यम् १२:१-२२:५३
उ. विभागः प्रारम्भिकाः राजानः च १२:१-१६:१४
1. रहबामस्य राज्याभिषेकः च
१० गोत्राणां राज्याभिषेकः १२:१-२४
2. प्रथमस्य यारोबामस्य शासनकालः
उत्तरराज्यम् १२:२५-१४:२०
3. रहबामस्य शासनकालः
दक्षिणराज्यम् १४:२१-३१
4. दक्षिणे अबियाहस्य शासनम्
राज्यम् १५:१-८
5. दक्षिणे आसस्य शासनम्
राज्यम् १५:९-२४
6. उत्तरे नदबस्य शासनम्
राज्यम् १५:२५-३१
7. इस्राएलदेशे द्वितीयः वंशः 15:32-16:14
ख. तृतीयवंशयुगम् १६:१५-२२:५३
1. अन्तरराज्यम् : जिमरी तिब्नी च 16:15-22
2. उत्तरे ओमरीराज्यम्
राज्यम् १६:२३-२८
3. उत्तरे अहाबस्य शासनकालः
राज्यम् १६:२९-२२:४०
4. यहोशाफातस्य शासनकालस्य
दक्षिणराज्यम् २२:४१-५०
5. उत्तरे अहजियायाः शासनकालः
राज्यम् २२:५१-५३