१ योहनः
5:1 यः कश्चित् येशुः ख्रीष्टः इति विश्वासं करोति, सः परमेश् वरात् जातः, सर्वः च
यः जनमानं प्रेम करोति, सः तस्य जातः अपि प्रेम करोति।
5:2 अनेन वयं जानीमः यत् वयं परमेश्वरस्य सन्तानान् प्रेम्णामः, यदा वयं परमेश्वरं प्रेम्णामः, तथा च...
तस्य आज्ञां पालयतु।
5:3 यतः परमेश् वरस् य प्रेम अस् ति यत् वयं तस्य आज्ञां पालयामः, तस्य च
आज्ञाः दुःखदाः न भवन्ति।
5:4 यतः परमेश् वरात् जातं यत् किमपि जगत् जयति, एतत् च...
जगत् जित्वा विजयः, अस्माकं विश्वासः अपि।
5:5 कः जगत् जिते, किन्तु यः विश्वासं करोति यत् येशुः अस्ति
ईश्वरस्य पुत्रः?
5:6 एषः एव येशुमसीहः यः जलेन रक्तेन च आगतः। न जलेन
केवलं जलेन रक्तेन च। आत्मा एव साक्ष्यं ददाति।
यतः आत्मा सत्यम् अस्ति।
5:7 यतः स्वर्गे साक्ष्यं ददति त्रयः सन्ति, पिता, वचनम्।
पवित्रात्मानं च, एते त्रयः एकाः।
5:8 पृथिव्यां च त्रयः साक्ष्यं ददति, आत्मा,...
जलं, रक्तं च: एते च त्रयः एकस्मिन् सम्मन्ति।
5:9 यदि वयं मनुष्याणां साक्ष्यं गृह्णामः तर्हि परमेश्वरस्य साक्ष्यं अधिकं भवति, यतः
एषः परमेश् वरस् य साक्षी स् वपुत्रस् य विषये साक्ष्यं दत्तवान्।
5:10 यः परमेश्वरस्य पुत्रे विश्वासं करोति, तस्य साक्षी भवति, यः
न विश्वसिति यत् ईश्वरः तं मृषावादीं कृतवान्; यतः सः न विश्वसिति
ईश्वरः स्वपुत्रस्य विषये दत्तवान् इति अभिलेखं कुर्वन्तु।
5:11 एषा च प्रमाणं यत् परमेश्वरः अस्मान् अनन्तजीवनं दत्तवान्, एतत् च
जीवनं तस्य पुत्रे अस्ति।
5:12 यस्य पुत्रः अस्ति तस्य जीवनं भवति; यस्य परमेश्वरस्य पुत्रः नास्ति
न जीवनम्।
5:13 ये पुत्रस्य नाम्नि विश्वासं कुर्वन्ति तेषां कृते एतानि मया लिखितानि
ईश्वरस्य; येन यूयं ज्ञास्यथ यत् युष्माकं अनन्तजीवनम् अस्ति, तदर्थं च
ईश्वरस्य पुत्रस्य नाम्ना विश्वासं कुर्वन्तु।
5:14 अयं च अस्माकं तस्मिन् विश्वासः यत् यदि वयं कञ्चित् पृच्छामः
स्वेच्छानुसारं वस्तु सः अस्मान् शृणोति।
5:15 यदि च वयं जानीमः यत् सः अस्मान् शृणोति, तर्हि वयं यत् किमपि याचयामः, तर्हि वयं जानीमः यत् अस्माकं अस्ति
याचनाः अस्माभिः तस्य इष्टाः आसन्।
5:16 यदि कश्चित् स्वभ्रातरं पापं पापं पश्यति यत् मृत्युं न भवति तर्हि सः
याचत, सः तस्मै जीवनं दास्यति ये मृत्योः पापं न कुर्वन्ति। तत्र
मृत्युपर्यन्तं पापं भवति, अहं न वदामि यत् सः तदर्थं प्रार्थयिष्यति।
5:17 सर्वं अधर्मं पापम् अस्ति, पापं च अस्ति न मृत्युपर्यन्तं।
5:18 वयं जानीमः यत् यः कोऽपि परमेश्वरात् जातः सः पापं न करोति; स तु सः
ईश्वरजनितः आत्मानं रक्षति, स दुष्टः तं न स्पृशति।
5:19 वयं जानीमः यत् वयं परमेश्वरस्य स्मः, सर्वं जगत् दुष्टतायां निहितम् अस्ति।
5:20 वयं जानीमः यत् परमेश्वरस्य पुत्रः आगत्य अस्मान् दत्तवान्
अवगन्तुं वयं तं सत्यं ज्ञास्यामः, तस्मिन् च वयं स्मः
सत्यं, तस्य पुत्रे येशुमसीहे अपि। एषः सच्चः ईश्वरः, शाश्वतः च
जीवनम्u200c।
5:21 बालकाः, मूर्तिभ्यः आत्मानं रक्षन्तु। आमेन् ।