१ योहनः
4:1 प्रियजनाः, प्रत्येकं आत्मानं मा विश्वासयन्तु, किन्तु आत्मनः परीक्ष्यताम् यत् ते सन्ति वा
परमेश्वरस्य, यतः बहवः मिथ्याभविष्यद्वादिनाः जगति निर्गताः।
4:2 एतेन यूयं परमेश् वरस् य आत् मां ज्ञास्यथ, यः कश् चित् आत् मा तत् स्वीकुर्वति
येशुमसीहः शरीरेण आगतः सः परमेश् वरस् य अस्ति।
4:3 यः कश्चित् आत्मा येशुमसीहः इति न स्वीकुर्वति सः अन्तः आगतः
शरीरं परमेश् वरस् य न भविष् यति, एषः ख्रीष्टविरोधिस् य आत् मा यस् य यूयम्
आगच्छेत् इति श्रुतवन्तः; इदानीमपि च पूर्वमेव जगति अस्ति।
4:4 हे बालकाः, यूयं परमेश् वरस् य अस् ति, तान् पराजितवन्तः, यतः महत्तराः
यः त्वयि अस्ति, यस्मात् संसारे वर्तते।
4:5 ते जगतः सन्ति, अतः ते जगतः, जगतः च विषये वदन्ति
तान् शृणोति।
4:6 वयं परमेश्वरस्य स्मः, यः ईश्वरं जानाति सः अस्मान् शृणोति। यः ईश्वरस्य नास्ति
न अस्मान् शृणोति। एतेन वयं सत्यस्य आत्मानं जानीमः, आत्मा च
त्रुटि।
4:7 प्रियजनाः, वयं परस्परं प्रेम कुर्मः, यतः प्रेम ईश्वरस्य अस्ति। प्रत्येकं च यत्
प्रेम्णः परमेश् वरात् जातः, परमेश् वरं च जानाति।
4:8 यः प्रेम न करोति सः ईश्वरं न जानाति; यतः ईश्वरः प्रेम एव।
4:9 अस्मिन् परमेश् वरः अस् माकं प्रति प्रेम प्रकटितः यतः परमेश् वरः प्रेषितवान्
तस्य एकमात्रपुत्रः जगति प्रविशतु, येन वयं तस्य माध्यमेन जीवामः।
4:10 अत्र प्रेम अस्ति, न तु वयं परमेश्वरं प्रेम्णामः, अपितु सः अस्मान् प्रेम्णा प्रेषितवान्
तस्य पुत्रः अस्माकं पापस्य प्रायश्चित्तः भवेत्।
4:11 प्रियजनाः, यदि परमेश्वरः अस्मान् एवम् प्रेम करोति तर्हि अस्माभिः अपि परस्परं प्रेम कर्तव्यम्।
4:12 कश्चित् कदापि ईश्वरं न दृष्टवान्। यदि वयं परस्परं प्रेम कुर्मः तर्हि परमेश्वरः निवसति
अस्मासु तस्य प्रेम च अस्मासु सिद्धं भवति।
4:13 एतेन वयं जानीमः यत् वयं तस्मिन् निवसन्तः, सः च अस्मासु निवसति, यतः सः दत्तवान्
अस्मान् तस्य आत्मायाः।
4:14 वयं दृष्टवन्तः साक्ष्यं च दद्मः यत् पिता पुत्रं प्रेषितवान् यत्...
जगतः त्राता ।
4:15 यः कश्चित् येशुः परमेश्वरस्य पुत्रः इति स्वीकुर्वति, सः परमेश्वरः तस्मिन् निवसति
तं, स च ईश्वरे।
4:16 परमेश् वरः अस् माकं प्रति यत् प्रेम्णः वर्तते, तत् वयं जानीमः, विश् वासं च कृतवन्तः। ईश्वरः अस्ति
स्नेहः; यः प्रेम्णा निवसति सः परमेश् वरस् य निवसति, परमेश् वरः तस् य मध्ये निवसति।
4:17 अत्र अस्माकं प्रेम सिद्धं जातम्, येन अस्माकं साहसं भवति
न्यायः यतः यथा सः अस्ति तथा वयम् अस्मिन् संसारे स्मः।
४:१८ प्रेम्णि भयं नास्ति; किन्तु सिद्धः प्रेम भयं निष्कासयति यतः
भयस्य यातना अस्ति। यः भयं करोति सः प्रेम्णा सिद्धः न भवति।
4:19 वयं तं प्रेम्णामः यतः सः प्रथमं अस्मान् प्रेम्णा कृतवान्।
4:20 यदि कश्चित् कथयति, अहं परमेश्वरं प्रेम करोमि, स्वभ्रातरं च द्वेष्टि, तर्हि सः मृषावादी अस्ति, यतः सः
यः दृष्टं भ्रातरं न प्रेम्णा, यं परमेश्वरं कथं प्रेम्णा पश्यति
सः न दृष्टवान्?
4:21 अस्माकं तस्मात् इयं आज्ञा प्राप्ता यत् यः ईश्वरं प्रेम करोति सः स्वस्य प्रेम करोति
भ्राता अपि ।