१ योहनः
३:१ पश्यतु, पित्रा अस्मान् कीदृशं प्रेम कृतवान् यत् वयं
ईश्वरस्य पुत्राः इति उच्यन्ते, अतः जगत् अस्मान् न जानाति।
यतः तत् तं न जानाति स्म।
3:2 प्रियजनाः, अधुना वयं परमेश् वरस् य पुत्राः अस् ति, अद्यापि न प्रतीयते यत् वयम्
भविष्यति, किन्तु वयं जानीमः यत् यदा सः प्रकटितः भविष्यति तदा वयं तस्य सदृशाः भविष्यामः।
वयं हि तं यथावत् द्रक्ष्यामः।
3:3 यः कश्चित् मनसि एतां आशां धारयति, सः इव आत्मानं शुद्धं करोति
शुद्धः अस्ति।
3:4 यः कश्चित् पापं करोति सः व्यवस्थायाः अपि उल्लङ्घनं करोति, यतः पापम् अस्ति
नियमस्य उल्लङ्घनम्।
3:5 यूयं च जानथ यत् सः अस्माकं पापं हर्तुं प्रकटितः; तस्मिन् च अस्ति
न पापम्।
3:6 यः कश्चित् तस्मिन् तिष्ठति सः पापं न करोति, यः पापं करोति सः न दृष्टवान्
तं, न च तं ज्ञातम्।
3:7 हे बालकाः, युष्मान् कोऽपि न वञ्चयतु, यः धर्मं करोति सः एव अस्ति
धर्मात्मा यथा धर्मात्मा।
3:8 यः पापं करोति सः पिशाचस्य अस्ति; पिशाचः हि पापं करोति
आरंभ। तदर्थं परमेश् वरस् य पुत्रः प्रगटः अभवत्, येन सः शक् नोति
पिशाचस्य कार्याणि नाशयन्तु।
3:9 यः कश्चित् ईश्वरतः जातः सः पापं न करोति; तस्य बीजं हि तिष्ठति
him: सः च पापं कर्तुं न शक्नोति, यतः सः ईश्वरतः जातः अस्ति।
3:10 अस्मिन् ईश्वरस्य सन्तानाः, पिशाचस्य सन्तानाः च प्रकटिताः सन्ति।
यः कश्चित् धर्मं न करोति, सः परमेश् वरस् य, प्रेम्णः च न भवति
न तस्य भ्राता।
3:11 यतः यूयं प्रारम्भादेव सन्देशं श्रुतवन्तः यत् अस्माभिः कर्तव्यः
परस्परं प्रेम कुर्वन्तु।
3:12 न यथा कैनः तस्य दुष्टस्य आसीत्, स्वभ्रातरं हत्वा। तथा
किमर्थं तं हतवान्? यतः तस्य स्वकर्म दुष्टा आसीत्, तस्य च
भ्रातुः धर्मात्मा।
3:13 भ्रातरः, यदि जगत् युष्मान् द्वेष्टि तर्हि मा आश्चर्यचकिताः भवेयुः।
3:14 वयं जानीमः यत् वयं मृत्युतः जीवनं प्रति गतवन्तः, यतः वयं प्रेम्णा...
भ्रातरः । यः भ्रातरं न प्रेम करोति सः मृत्योः तिष्ठति।
3:15 यः कश्चित् भ्रातरं द्वेष्टि सः घातकः अस्ति, यूयं च जानथ यत् कोऽपि घातकः नास्ति
तस्मिन् अनन्तजीवनं वर्तते।
3:16 एतेन वयं परमेश्वरस्य प्रेमं ज्ञास्यामः यतः सः स्वप्राणान् दत्तवान्
अस्मान्, अस्माभिः च भ्रातृणां कृते स्वप्राणान् समर्पयितव्यम्।
3:17 किन्तु यस्य जगतः हितं वर्तते, सः स्वभ्रातुः आवश्यकतां पश्यति,...
निमीलति तस्य करुणां आन्तराणि, कथं निवसति प्रेम
तस्मिन् ईश्वरः?
3:18 हे बालकाः, वयं वचनेन जिह्वायां वा प्रेम न कुर्मः। किन्तु इञ्
कर्म सत्ये च।
3:19 एतेन वयं सत्यस्य स्मः इति जानीमः, अस्माकं हृदयं च आश्वासयिष्यामः
तस्य पुरतः ।
3:20 यतः यदि अस्माकं हृदयं अस्मान् दोषी करोति तर्हि परमेश्वरः अस्माकं हृदयात् महत्तरः अस्ति, सः जानाति च
सर्वाणि वस्तूनि।
3:21 प्रियजनाः, यदि अस्माकं हृदयं अस्मान् न निन्दति तर्हि अस्माकं प्रति विश्वासः अस्ति
भगवान।
3:22 यत्किमपि याचयामः तत् वयं तस्मात् प्राप्नुमः यतः वयं तस्य पालनं कुर्मः
आज्ञां कृत्वा तस्य दृष्टौ प्रियं वस्तूनि कुरु।
3:23 तस्य च एषः आज्ञा अस्ति यत् वयं तस्य नाम विश्वासं कुर्मः
पुत्रः येशुमसीहः, यथा सः अस्मान् आज्ञां दत्तवान्, तथैव परस्परं प्रेम कुरुत।
3:24 यः स्वाज्ञापालनं करोति सः तस्मिन् निवसति, सः च तस्मिन् निवसति। तथा
एतेन वयं जानीमः यत् सः अस्मासु यत् आत्मानं दत्तवान्, तस्मात् सः अस्मासु तिष्ठति
वयम्u200c।