१ योहनः
2:1 मम बालकाः, युष्माकं कृते एतानि वचनानि लिखामि यत् यूयं पापं न कुर्वन्तु। तथा
यदि कोऽपि पापं करोति तर्हि अस्माकं पितुः समीपे एकः अधिवक्ता अस्ति, येशुमसीहः
धर्मात्मा: १.
2:2 सः अस्माकं पापस्य प्रायश्चित्तः अस्ति, न केवलं अस्माकं पापस्य, अपितु अपि
सर्वलोकस्य पापानाम् कृते।
2:3 एतेन वयं तं जानीमः, यदि वयं तस्य आज्ञां पालयामः।
2:4 यः कथयति, अहं तं जानामि, तस्य आज्ञां न पालयति, सः मृषावादी अस्ति।
सत्यं च तस्मिन् नास्ति।
2:5 किन्तु यः कश्चित् स्ववचनं पालयति, सः तस्मिन् एव परमेश्वरस्य प्रेम सिद्धः भवति।
एतेन वयं जानीमः यत् वयं तस्मिन् स्मः।
2:6 यः कथयति यत् अहं तस्मिन् तिष्ठामि, सः स्वयमेव तथैव चरितुं अर्हति यथा
सः चरति स्म।
2:7 भ्रातरः, अहं युष्मान् कृते नूतनाज्ञा न लिखामि, किन्तु पुरातनं आज्ञां लिखामि
यत् युष्माकं प्रारम्भादेव आसीत्। पुरा आज्ञा यच्छब्दः
यूयं आदौ श्रुतवन्तः।
2:8 पुनः अहं युष्मान् कृते नूतना आज्ञां लिखामि यत् तस्मिन् सत्यम् अस्ति
युष्मेषु च यतः अन्धकारः अतीतः, सच्चिदानन्दः च इदानीं
प्रकाशते।
2:9 यः प्रकाशे अस्मि इति वदति, भ्रातरं च द्वेष्टि, सः अन्धकारे अस्ति
इदानीम् अपि ।
2:10 यः भ्रातरं प्रेम करोति सः प्रकाशे तिष्ठति, कोऽपि नास्ति
तस्मिन् स्तब्धतायाः निमित्तम्।
2:11 किन्तु यः भ्रातरं द्वेष्टि सः अन्धकारे अस्ति, अन्धकारे च चरति।
सः कुत्र गच्छति इति न जानाति यतः तेन अन्धकारेण तस्य अन्धः कृतः
नेत्राः।
2:12 हे बालकाः अहं युष्मान् लिखामि यतः युष्माकं पापं क्षमितम्
तस्य नामार्थम् ।
2:13 अहं युष्मान् लिखामि, पितरः, यतः यूयं तं ज्ञातवन्तः
आरंभ। युवकान् अहं युष्मान् लिखामि यतः यूयं जितवन्तः
दुष्टः । हे बालकाः अहं युष्मान् लिखामि यतः यूयं ज्ञातवन्तः
पिता।
2:14 अहं युष्मान् लिखितवान्, पितरः, यतः यूयं जनं ज्ञातवन्तः
आरम्भः । युवकाः युवकान् मया युष्माकं कृते लिखितम्
बलवन्तः, परमेश् वरस् य वचनं युष् मासु तिष्ठति, युष् माकं च विजयं प्राप्तवन्तः
दुष्टः ।
2:15 जगति न प्रेम्णा, न च जगति यत् अस्ति। यदि कश्चित् पुरुषः
जगत् प्रेम करोतु, पितुः प्रेम तस्मिन् नास्ति।
2:16 जगति यत् किमपि अस्ति तत् सर्वं मांसस्य कामः कामः च
नेत्राणि, जीवनस्य च अभिमानः पितुः नास्ति, अपितु जगतः एव।
2:17 संसारः तस्य कामः च गच्छति, किन्तु यः कर्म करोति
ईश्वरस्य इच्छा अनन्तकालं यावत् तिष्ठति।
2:18 बालकाः, अन्तिमः समयः अस्ति, यथा यूयं तत् श्रुतवन्तः
ख्रीष्टविरोधी आगमिष्यति, इदानीं अपि ख्रीष्टविरोधिनो बहवः सन्ति; येन वयं
अन्तिमः समयः इति ज्ञातव्यम्।
2:19 ते अस्मात् बहिः गतवन्तः, किन्तु ते अस्माकं मध्ये न आसन्; यदि हि ते के आसन्
अस्मान्, ते अस्माभिः सह निरन्तरं स्थास्यन्ति स्म न संशयः, किन्तु ते बहिः गतवन्तः, तत्
ते अस्माकं सर्वे न आसन् इति प्रकटिताः भवेयुः।
2:20 किन्तु पवित्रात्मना युष्माकं अभिषेकः अस्ति, यूयं सर्वं जानथ।
2:21 अहं युष्मान् न लिखितवान् यतः यूयं सत्यं न जानथ, किन्तु यतः
यूयं तत् जानीथ, यत् किमपि असत्यं सत्यस्य नास्ति।
2:22 येशुः ख्रीष्टः इति अङ्गीकुर्वन् अन्यः कोऽपि मृषावादी? सः अस्ति
ख्रीष्टविरोधी, यः पितरं पुत्रं च अङ्गीकुर्वति।
2:23 यः कश्चित् पुत्रं अङ्गीकुर्वति, तस्य पिता नास्ति
स्वीकुर्वति पुत्रस्य पिता अपि अस्ति।
2:24 अतः तत् युष्माकं मध्ये तिष्ठतु, यत् यूयं आदौ श्रुतवन्तः।
आदौ श्रुतं यदि युष्माकं मध्ये तिष्ठति
अपि पुत्रे पित्रे च स्थास्यति।
2:25 एषा च प्रतिज्ञा यत् सः अस्मान् प्रतिज्ञातवान्, अनन्तजीवनम् अपि।
2:26 ये युष्मान् प्रलोभयन्ति तेषां विषये एतानि मया युष्मान् लिखितानि।
2:27 किन्तु युष्माभिः यस्मात् अभिषेकः प्राप्तः सः युष्मासु युष्मासु च तिष्ठति
न कश्चित् युष्मान् उपदिशेत्, किन्तु स एव अभिषेकः युष्मान् उपदिशति
सर्वस्य सत्यं च न असत्यं यथा उपदिष्टम् अपि
यूयं तस्मिन् स्थास्यथ।
2:28 अधुना हे बालकाः, तस्मिन् तिष्ठन्तु। यत् यदा सः प्रादुर्भवति तदा वयं
विश्वासः भवतु, तस्य आगमनसमये तस्य पुरतः लज्जितः न भवेत्।
2:29 यदि यूयं जानथ यत् सः धार्मिकः अस्ति, तर्हि यः कश्चित् करोति, सः जानाति
धर्मः तस्य जायते।