१ योहनः
१:१ यत् आदौ आसीत्, यत् अस्माभिः श्रुतम्, यत् अस्माकं अस्ति
दृष्टं चक्षुषा, यत् अस्माभिः अवलोकितं, हस्तौ च
संचालितः, जीवनस्य वचनस्य;
१:२ (यतो हि जीवनं प्रकटितम्, वयं तत् दृष्टवन्तः, साक्ष्यं च दद्मः,...
तत् अनन्तजीवनं युष्मान् दर्शयतु, यत् पित्रा सह आसीत्, आसीत् च
अस्माकं कृते प्रकटितः;)
1:3 यत् दृष्टं श्रुतं च तत् वयं युष्मान् वदामः यत् यूयं अपि शक्नुथ
अस्माभिः सह सहभागिता भवतु, अस्माकं साझेदारी पित्रा सह अस्ति।
तस्य पुत्रेण येशुमसीहेन सह च।
1:4 वयं युष्माकं कृते एतानि वचनानि लिखामः यत् युष्माकं आनन्दः पूर्णः भवेत्।
1:5 तर्हि एषः एव सन्देशः यः वयं तस्य विषये श्रुतवन्तः, तस्य विषये च कथयामः
त्वं, यत् ईश्वरः प्रकाशः अस्ति, तस्मिन् सर्वथा अन्धकारः नास्ति।
1:6 यदि वयं तस्य सहभागी इति वदामः, अन्धकारे च गच्छामः, तर्हि वयं...
मृषा वदन्तु, सत्यं च मा कुरुत:
1:7 किन्तु यदि प्रकाशे चरेम, यथा सः प्रकाशे अस्ति, तर्हि अस्माकं साहचर्यं भवति
परस्परं तस्य पुत्रस्य येशुमसीहस्य रक्तं अस्मान् शुद्धं करोति
सर्वपापात् ।
१:८ यदि वयं वदामः यत् अस्माकं पापं नास्ति तर्हि वयं स्वयमेव वञ्चयामः, सत्यं च अस्ति
न अस्मासु।
१:९ यदि वयं पापं स्वीकुर्मः तर्हि सः अस्माकं पापं क्षन्तुं विश्वास्यः न्याय्यः च अस्ति।
अस्मान् सर्वान् अधर्मात् शुद्ध्यै च।
१:१० यदि वयं वदामः यत् वयं पापं न कृतवन्तः तर्हि तं मृषावादीं कुर्मः, तस्य वचनं च अस्ति
न अस्मासु।