प्रथम योहनस्य रूपरेखा

I. योहनस्य आश्वासनस्य भूमिः
मोक्षः १:१-१०
उ. यत् सः साक्षीभूतः १:१-२
ख. यत् सः घोषयति १:३-१०

II. माध्यमेन मोक्षस्य आश्वासनम्
दुष्टं प्रतिरोधयन् सत्यस्य आज्ञापालनं च २:१-२९
उ. पापपरित्यागः २:१-६
ख. मसीहीप्रेमेण स्थातुं २:७-१४
ग. भक्तिं परिहरन्
जगत् २:१५-२९

III. मार्गेण मोक्षस्य आश्वासनम्
ईश्वरस्य प्रेमस्य शक्तिः ३:१-५:१२
उ. ईश्वरस्य प्रेमस्य तथ्यं ३:१-२
ख. परमेश्वरस्य प्रेमस्य द्वे निहितार्थे ३:३-२४
1. शुद्धिभक्ति च
धर्मः ३:३-१२
2. अन्येषां परिचर्यायां समर्पणम्
जगतः तिरस्कारस्य अभावे अपि ३:१३-२४
ग. परमेश्वरस्य प्रेम्णि स्थातुं धमकी ४:१-६
D. ईश्वरस्य प्रतिक्रियां दातुं उपदेशाः
प्रेम ४:७-२१
ई. ज्ञाने ख्रीष्टस्य केन्द्रत्वम्
ईश्वरस्य प्रेमस्य ५:१-१२

IV. समापनचिन्तनानि ५:१३-२१
उ. लक्ष्यस्य कथनम् ५:१३
ख. विजयस्य आश्वासनम् ५:१४-१५
ग. अन्तिमशिक्षणं उपदेशं च ५:१६-२१