१ एस्द्राः
9:1 ततः एस्द्राः मन्दिरस्य प्राङ्गणात् उत्थाय मन्दिरस्य कक्षं प्रति अगच्छत्
एलियासीबस्य पुत्रः योआननः ।
9:2 तत्र स्थित्वा न मांसं खादितवान् न जलं पिबति स्म शोचन्
जनसमूहस्य महत् अधर्माः।
9:3 ततः सर्वेषु यहूदिनेषु यरुशलेमेषु च सर्वेषां कृते घोषणा अभवत्
बन्धनस्य आसन्, यत् ते एकत्र सङ्गृहीताः भवेयुः
यरुशलेम : १.
9:4 यश्च यथा तत्र न मिलितवान् द्वित्रिदिनान्तरे यथा
वृद्धाः ये नियुक्ताः शासनं कृतवन्तः, तेषां पशवः ग्रहीतव्याः
मन्दिरस्य प्रयोगः, स्वयम् च तेभ्यः बहिः निष्कासितः
बन्धनम् ।
9:5 त्रयः दिवसेषु ते सर्वे यहूदागोत्रस्य, बिन्यामीनस्य च गोत्रस्य अभवन्
नवममासस्य विंशतिदिने यरुशलेमनगरे समागताः।
9:6 ततः सर्वः जनसमूहः मन्दिरस्य विस्तृते प्राङ्गणे कम्पमानः उपविष्टः आसीत्
वर्तमानस्य दुर्गन्धस्य कारणात् ।
9:7 ततः एस्द्राः उत्थाय तान् अवदत्, यूयं व्यवस्थायाः उल्लङ्घनं कृतवन्तः
परदेशीयपत्नीनां विवाहं कृत्वा तेन इस्राएलस्य पापं वर्धयितुं।
9:8 अधुना स्वीकारं कृत्वा अस्माकं पूर्वजानां परमेश्वरस्य भगवतः महिमाम् अकुर्वन्।
9:9 तस्य इच्छां कुरुत, देशस्य विजातीयेभ्यः च पृथक् कुरुत।
विचित्रस्त्रीभ्यः च।
9:10 ततः सर्वः जनसमूहः उच्चैः स्वरेण अवदत्, “भवतः इव।”
उक्तवान्, तथा करिष्यामः।
9:11 यतो हि प्रजाः बहु सन्ति, दुर्गन्धः च अस्ति, येन वयं...
बहिः स्थातुं न शक्नोति, एतत् च न दिवसस्य वा द्वयोः वा कार्यम्, अस्माकं दृष्ट्वा
एतेषु पापं दूरं प्रसृतं भवति।
9:12 अतः जनसमूहस्य शासकाः तिष्ठन्तु अस्माकं सर्वे च
निवासस्थानानि येषु विचित्रभार्यानि निर्धारितसमये आगच्छन्ति,
9:13 तेषां सह सर्वत्र शासकाः न्यायाधीशाः च यावत् वयं निवर्तयामः
अस्मात् भगवतः कोपः अस्य कृते।
9:14 ततः अजाएलस्य पुत्रः योनातनः, थियोकानसस्य पुत्रः इजकिया च
तदनुसारं एतत् विषयं तेषां उपरि गृहीतवान्, मोसोल्लमः लेविस् च
सब्बाथियसः तेषां साहाय्यं कृतवान्।
9:15 ये जनाः बद्धाः आसन् ते एतानि सर्वाणि कार्याणि कृतवन्तः।
9:16 एस्द्रा याजकः तस्य कृते तेषां प्रमुखान् पुरुषान् चिनोति स्म
कुलानि सर्वाणि नाम्ना दशममासस्य प्रथमदिने उपविष्टाः
एकत्र प्रकरणस्य परीक्षणार्थम्।
9:17 अतः तेषां कारणं यत् पराभार्यानि धारयति स्म, तस्य समाप्तिः अभवत्
प्रथममासस्य प्रथमदिवसः ।
9:18 ये याजकाः समागत्य परदेशीयाः भार्याः आसन्, तेषां तत्र
प्राप्ताः आसन् : १.
9:19 योसेदेकस्य पुत्रस्य येशुना तस्य भ्रातृणां च पुत्राणां मध्ये। मथेलासः च
एलियाजरः, जोरिबसः, योआदानसः च।
9:20 ते स्वपत्नीनां परित्यागाय, मेषान् अर्पयितुं च स्वहस्तं दत्तवन्तः
तेषां दोषाणां मेलनं कुर्वन्तु।
9:21 एमेरपुत्राणां च; अनन्यासः, जब्देयस् च, एनेस् च, समेयस् च।
हिएरेल् च अजरियास् च।
9:22 फैसुरस्य पुत्राणां च; एलिओनासः, मस्सियासः इस्राएलः, नथनेलः च, तथा
ओसिलस् तथा ताल्ससः ।
9:23 लेवीयानां च; जोजाबादः, सेमिस् च, कोलियसः, यः आहूतः आसीत्
कलितासः पथेयसः यहूदाः योनासः च।
९:२४ पवित्रगायकानाम्; एलेजुरस, बक्कुरस।
९:२५ द्वारपालानाम्; सल्लुम्सः, टोल्बेन्स् च ।
9:26 तेषां इस्राएलस्य, फोरोसस्य पुत्राणां; हियर्मास्, एड्डियास् च, तथा
मल्कियः माएलसः एलियाजरः असिबियाः बानियाः च।
९:२७ एलापुत्राणां; मथनिया, जकर्याहः, हियरीलस्, हिरेमोथः च ।
एडियास् इति च ।
9:28 ज़ामोथस्य पुत्राणां च; एलियादसः एलिसिमसः ओथोनियासः जरिमोथः च
सबतुस्, सरदेयस् च ।
९:२९ बबाईपुत्राणां; योहानसः, अनन्यः च योसाबादः, अमाथेस् च।
९:३० मणिपुत्राणां; ओलामस्, मामुचस्, जेदेयस्, जासुबस्, जसाएल, तथा
हिरेमोथ् ।
9:31 अद्दीपुत्राणां च; नाथुस् च मूसियास् च लाकुनुस् नायडस् च तथा
मथानियाश्च सेस्टेल् च बालनुस् मनस्सी च।
9:32 अन्नस्य पुत्राणां च; एलियोनास् च असियास् च मेल्कियास् च सब्बेयुस् च।
तथा सिमोन चोसमेयस्।
९:३३ आसोमपुत्राणां च; अल्तानेयस् मथियसः बानैया एलिफालेट् च ।
मनस्से च सेमेई च।
९:३४ मानीपुत्राणां च; यिर्मयासः, मोमदिस्, ओमाएरसः, जुएलः, मब्दाई, तथा
पेलियासः, अनोस् च, काराबासिओन्, एनासिबस् च, मम्निटानिमस् च, एलियासः,
बन्नुस्, एलियाली, सामिस, सेलेमिया, नथनिया: ओजोरापुत्राणां च;
सेसिस्, एस्रिल्, अजाएलस, सामतुस्, जाम्बिस, जोसेफस।
९:३५ एथ्मपुत्राणां च; मजिटियास्, ज़ाबदायस्, एडेस्, जुएल, बनैयस्।
9:36 एते सर्वे परदेशीयान् भार्यान् गृहीत्वा स्वैः सह तान् त्यक्तवन्तः
बालकाः।
9:37 तत्र याजकाः लेवीयाः च इस्राएलदेशिनः च निवसन्ति स्म
यरुशलेम, देशे च सप्तममासस्य प्रथमदिने: तथा
इस्राएलस्य सन्तानाः स्वनिवासस्थानेषु आसन्।
9:38 ततः सर्वः जनसमूहः एकमतेन विस्तृते समागतः
पूर्वदिशि पवित्रस्य ओसारास्थानम्।
9:39 ते एस्द्रासं याजकं पाठकं च आनयिष्यामि इति अवदन्
इस्राएलस्य परमेश् वरस् य मूसास् य नियमः दत्तः।
9:40 ततः एस्द्रा मुख्ययाजकः सर्वजनसमूहस्य समीपं व्यवस्थां नगरात् आनयत्
पुरुषः स्त्री च सर्वेभ्यः याजकेभ्यः च प्रथमदिने व्यवस्थां श्रोतुं
सप्तमी मासः ।
9:41 सः पवित्राङ्गणस्य पुरतः विस्तृते प्राङ्गणे प्रातःकालात् यावत् पठितवान्
मध्याह्ने, स्त्रीपुरुषयोः पुरतः; जनसमूहः च तस्य विषये आज्ञां दत्तवान्
विधि।
9:42 ततः एस्द्रः याजकः व्यवस्थापाठकः च मञ्चे उत्तिष्ठति स्म
काष्ठं यत् तदर्थं निर्मितम् आसीत् ।
9:43 तस्य पार्श्वे मत्तथियसः, सम्मुः, अननियाः, अजरियाः, उरियाः च उत्तिष्ठन्ति स्म।
इजेसिया, बालासमुसः, दक्षिणहस्ते।
9:44 तस्य वामे हस्ते फाल्दीयः, मिसाएलः, मल्कियाः, लोथासुबः च स्थिताः आसन्।
नबरिया च ।
9:45 ततः एस्द्रासः व्यवस्थाग्रन्थं जनसमूहस्य समक्षं नीतवान् यतः सः उपविष्टः आसीत्
मानेन प्रथमतया तेषां सर्वेषां दृष्ट्या।
9:46 यदा सः व्यवस्थां उद्घाटितवान् तदा ते सर्वे ऋजुतया स्थितवन्तः। सो एस्द्राः
भगवन्तं परमेश्वरं, सेनानां परमेश्वरं, सर्वशक्तिमान् आशीषितवान्।
9:47 सर्वे जनाः प्रत्युवाच, आमेन्; हस्तौ उत्थाप्य च पतिताः
भूमौ, भगवन्तं च पूजयन्।
९:४८ अपि च येशुः, अनुस्, सरबियास्, अदिनुस्, जकूबस्, सबातियास्, औटेआस्, मैअनेयस्,
कलितास्, अस्रियाः, योआजब्दुस्, अननियाः, बियातास्, लेवीयः।
भगवतः नियमं उपदिष्टवान्, तान् अवगन्तुं विथिलं कृत्वा।
9:49 अथरातेस् मुख्यपुरोहितं एस्द्रं प्रति उक्तवान्। पाठकं च, to
ये लेवीजनाः जनसमूहं उपदिशन्ति स्म, ते सर्वेभ्यः अपि कथयन्ति स्म।
९:५० अयं दिवसः भगवतः पवित्रः अस्ति; (यतो हि ते सर्वे श्रुत्वा रोदितवन्तः
विधि:)
9:51 गच्छ तर्हि मेदः खादित्वा मधुरं पिबन्तु, तेभ्यः भागं प्रेषयतु
येषां किमपि नास्ति;
9:52 यतः अयं दिवसः भगवतः पवित्रः अस्ति, मा शोचत; भगवतः कृते
भवन्तं सम्मानं आनयिष्यति।
9:53 अतः लेवीयः सर्व्वं जनानां समक्षं प्रकाशितवन्तः, “अद्य दिवसः अस्ति।”
भगवतः पवित्रम्; मा दुःखी भव।
9:54 ततः ते प्रत्येकं खादितुं पिबितुं च आनन्दं कर्तुं च स्वमार्गं गतवन्तः।
येषु किमपि नास्ति तेभ्यः भागं दातुं महतीं हर्षं कर्तुं च।
९ - ५५ - यतो हि ते वचनानि अवगच्छन्ति स्म यत्र ते उपदिष्टाः आसन्, तदर्थम् च
यत् ते संयोजिताः आसन्।