१ एस्द्राः
8:1 तदनन्तरं यदा फारसीराजः आर्टेक्सर्क्सः राज्यं कृतवान्
एस्द्रासः सरायस्य पुत्रः, एजेरियासः पुत्रः, हेल्कियायाः पुत्रः।
सलुमस्य पुत्रः, २.
८:२ सद्दुकस्य पुत्रः अचीतोबस्य पुत्रः अमरियासस्य पुत्रः
एजियासः मेरेमोथस्य पुत्रः जरायस्य पुत्रः सवियासस्य पुत्रः
बोक्कसस्य पुत्रः, अबीसुमस्य पुत्रः, फिनेसस्य पुत्रः, पुत्रः
महापुरोहितस्य हारूनस्य पुत्रः एलियाजरः।
8:3 अयं एस्द्रः बेबिलोनतः शास्त्रीरूपेण उपरि गतः, सः अतीव सज्जः सन्...
मूसास् य नियमः इस्राएलस् य परमेश् वरेण दत्तः आसीत्।
8:4 राजा तस्य आदरं कृतवान् यतः सः सर्वेषु तस्य दृष्टौ अनुग्रहं प्राप्नोत्
अनुरोधं करोति।
8:5 तेन सह इस्राएलस्य केचन जनाः अपि गतवन्तः
लेवीयानां, पवित्रगायकद्वारपालानाम्, सेवकानां च याजकः
मन्दिरं यरुशलेमनगरं यावत्।
८:६ आर्टेक्सर्क्सस्य राज्यस्य सप्तमे वर्षे पञ्चमे मासे एतत्
राज्ञः सप्तमवर्षम् आसीत्; यतः ते प्रथमदिने बाबिलोनदेशात् गतवन्तः
प्रथममासस्य मध्ये येरुसलेमनगरम् आगत्य समृद्धजनानाम् अनुसारम्
यात्रा या भगवता तेभ्यः दत्ता।
8:7 एस्द्रस्य हि अतीव महती कौशलम् आसीत्, अतः सः व्यवस्थायाः किमपि न परित्यजति स्म
तथा भगवतः आज्ञाः, किन्तु सर्वेभ्यः इस्राएलेभ्यः नियमाः उपदिष्टाः च
न्यायाः ।
8:8 अधुना आज्ञायाः प्रतिलिपिः, या आर्टेक्सर्क्सस्य द...
राजा च एस्द्रासं समीपम् आगत्य भगवतः व्यवस्थापाठकस्य पुरोहितः।
किं एतत् अनुवर्तते;
8:9 राजा आर्टेक्सर्क्सेसः एस्द्रासं याजकं भगवतः व्यवस्थापाठकं च प्रेषितवान्
अभिवादनं प्रेषयति : १.
८ - १० - प्रसादं व्यवहारं कर्तुं निश्चित्य मया आदेशः दत्तः यत् तादृशस्य
यहूदीनां राष्ट्रं, याजकानाम् लेवीनां च अस्माकं अन्तः अस्ति
क्षेत्रं यथा इच्छुकाः इच्छन्तः च भवद्भिः सह यरुशलेमनगरं गन्तव्यम्।
8:11 अतः यावन्तः मनः सन्ति ते त्वया सह गच्छन्तु।
यथा मम सप्तमित्राणां च परामर्शदातृणां कृते हितकरं दृश्यते स्म;
8:12 यथा ते यहूदिया-यरुशलेमयोः विषयान् अनुमोदिततया पश्यन्ति
यत् भगवतः नियमे अस्ति;
8:13 इस्राएलस्य प्रभुं प्रति वरदानं यरुशलेमनगरं वहन्तु, यत् अहं मम च
मित्राणि प्रतिज्ञां कृतवन्तः, सर्वं च सुवर्णं रजतं च यत् देशे
बेबिलोनः लभ्यते, यरुशलेमनगरे प्रभुं प्रति,
8:14 येन च भगवतः मन्दिराय प्रजाभ्यः दत्तम्
यरुशलेमनगरे तेषां परमेश्वरः, रजतं सुवर्णं च सङ्गृहीतं भवेत्
वृषभाः मेषाः मेषाः च तत्सम्बद्धानि वस्तूनि च;
8:15 यथा ते वेदीयां भगवतः बलिदानं कुर्वन्ति
यरुशलेमनगरे तेषां परमेश् वरस् य परमेश् वरस् य।
8:16 त्वं च भ्रातरः च यत्किमपि रजतेन सुवर्णेन च करिष्यसि।
ये तव परमेश्वरस्य इच्छानुसारं कुर्वन्ति।
8:17 भगवतः पवित्रपात्राणि च यानि भवद्भ्यः उपयोगाय दत्तानि
यरुशलेमनगरे स्थितं तव परमेश्वरस्य मन्दिरं त्वं स्वस्य पुरतः स्थापयिष्यसि
यरुशलेमनगरे परमेश्वरः।
8:18 अन्यत् च यत्किमपि मन्दिरस्य उपयोगाय स्मरिष्यसि
तव ईश्वरस्य, त्वं तत् राज्ञः कोषात् दास्यसि।
8:19 अहं राजा आर्टेक्सर्क्सः अपि निधिपालानाम् आज्ञां दत्तवान्
सिरियादेशे फीनीके च यत् किमपि एस्द्रा याजकः पाठकः च
परमात्मनः नियमस्य ईश्वरः प्रेषयिष्यति, ते तस्मै तत् दास्यन्ति
वेगेन सह, २.
8:20 रजतस्य शतटोलानां योगाय गोधूमस्य अपि
कोर्शतं यावत् मद्यस्य शतखण्डान् इत्यादयः
विपुलता।
8:21 सर्वं ईश्वरस्य नियमानुसारं प्रयत्नपूर्वकं क्रियताम्
परमेश् वरः परमेश् वरः, यः क्रोधः राज्ञः तस्य च राज्ये मा आगच्छतु।”
पुत्राः ।
8:22 अहं युष्मान् अपि आज्ञापयामि यत् यूयं न करं न च अन्यं किमपि आरोपणं प्रार्थयन्तु
याजकानाम्, लेवीनां वा, पवित्राणां गायकानां, द्वारपालानां वा, वा
मन्दिरस्य मन्त्रिणः, अथवा यस्य कस्यचित् अस्मिन् मन्दिरे कर्माणि सन्ति, तथा च
यत् तेषां उपरि किमपि आरोपयितुं कस्यचित् अधिकारः नास्ति।
8:23 त्वं च एस्द्राः, ईश्वरस्य प्रज्ञानुसारं न्यायाधीशान् नियुक्तं कुरु च
न्यायाधीशाः, येन ते सर्वेषु सिरिया-फीनिस्-देशेषु सर्वेषां न्यायं कुर्वन्तु
तव परमेश्वरस्य नियमं ज्ञातव्यम्; ये च तत् न जानन्ति तान् त्वं उपदिशिष्यसि।
8:24 यः कश्चित् तव ईश्वरस्य राज्ञः च नियमं लङ्घयति।
प्रयत्नतः दण्डितः भविष्यति, मृत्युना वा अन्येन वा
दण्डः, धनदण्डेन, कारावासेन वा।
8:25 तदा एस्द्रः शास्त्री अवदत्, “मम पितृणां एकमात्रः परमेश्वरः धन्यः भवतु।
यः एतानि राज्ञः हृदये निधाय तस्य महिमाम् अयच्छत्
यरुशलेमनगरे यत् गृहं वर्तते।
8:26 राज्ञः तस्य परामर्शदातृणां च दृष्टौ मां सम्मानितवान् च
तस्य सर्वे मित्राणि आर्याणि च।
8:27 अतः अहं मम परमेश्वरस्य साहाय्येन चोदितः अभवम्, समागतः च अभवम्
मया सह गन्तुं इस्राएलस्य जनाः मिलित्वा।
8:28 एते च स्वकुटुम्बस्य अनेकाः च मुख्याः
गौरवम्, ये मया सह बाबिलोनतः राजानः शासनकाले उपरि गतवन्तः
आर्टेक्सर्क्सेस् : १.
8:29 फिनेसपुत्रेषु गेर्सोनः इथामारपुत्रेषु गमाएलः
दाऊदस्य पुत्राः सेकेनियासस्य पुत्रः लेट्टूः।
8:30 फारेजस्य पुत्रेषु जकर्याहः; तेन सह शतं च गणिताः
पञ्चाशत् पुरुषाः च : १.
8:31 पहथमोआबस्य पुत्राणां मध्ये जरायस्य पुत्रः एलियाओनियाः तस्य सह च
द्विशतं पुरुषाः : १.
8:32 ज़ाथोयस्य पुत्राणां मध्ये येजेलसस्य पुत्रः सेकेनियाः, तेन सह त्रयः च
शतं पुरुषाः: आदीनस्य पुत्राणां ओबेथः योनातनपुत्रः, सह
तस्मै द्विशतं पञ्चाशत् पुरुषाः।
8:33 एलामपुत्रेषु गोथोलियापुत्रः योशियाः सप्ततिः पुरुषाः च।
8:34 सफतियापुत्रेषु मिकेलस्य पुत्रः जरायः तस्य सह च
त्रिशतं दश पुरुषाः : १.
8:35 योआबस्य पुत्राणां मध्ये ईजेलसस्य पुत्रः अबदियाः तस्य सह द्विशतं च
द्वादश पुरुषाः च।
8:36 बनिदस्य पुत्राणां मध्ये योशाफियासस्य पुत्रः अस्सलिमोथः, तस्य सह च क
शतं त्रिषट् पुरुषाः : १.
8:37 बाबीपुत्रेषु बेबाईपुत्रः जकर्याहः, तेन सह विंशतिः च
अष्टौ पुरुषाः : १.
८:३८ अस्तथस्य पुत्रेषु अकाटनपुत्रः योहनस् तस्य सह शतं च
दश पुरुषाः च : १.
8:39 अदोनिकमसुतानां अन्तिमः, एतेषां च नामानि।
एलीफालेट्, ज्वेल्, सामय्या च सप्ततिः पुरुषाः च।
८:४० बगोपुत्रेषु उथिः इस्तल्कुरसः पुत्रः सप्ततिः च
पुरुषाः ।
8:41 एतान् च अहं थेरसनाम्ना नदीं प्रति समागच्छामि यत्र वयं
अस्माकं तंबूः त्रयः दिवसाः स्थापिताः: ततः अहं तान् सर्वेक्षणं कृतवान्।
8:42 किन्तु मया तत्र याजकान् लेवीयान् च कञ्चित् न लब्धम्।
8:43 ततः अहं एलिजारं, इदुएलं, मस्मान् च प्रेषितवान्।
8:44 अलनाथनः ममायः योरिबाः नाथनः यूनातनः जकर्याहः ।
तथा मोसोलामोनः, प्रधानाः पुरुषाः विद्वान् च।
8:45 अहं तान् आज्ञापितवान् यत् ते सद्देयसस्य कप्तानस्य समीपं गन्तुम्
कोषस्य स्थानम् : १.
8:46 तान् आज्ञापयत् यत् ते दद्देयस् तस्य च सह वदेयुः
भ्रातरः, तस्मिन् स्थाने कोषकारेभ्यः च अस्मान् तादृशान् जनान् प्रेषयितुं
भगवतः गृहे याजकपदं निष्पादयितुं शक्नोति।
8:47 अस्माकं भगवतः पराक्रमी हस्तेन ते अस्माकं समीपं निपुणान् पुरुषान् आनयन्ति स्म
लेवीपुत्रस्य मोलीस्य पुत्राः, इस्राएलस्य पुत्रस्य, असेबियायाः, तस्य च
पुत्राः, तस्य भ्रातरः च अष्टादशवर्षीयाः।
8:48 असेबिया, अन्नुस्, तस्य भ्राता ओसायः च पुत्रेषु
चन्नुनेयुः तेषां पुत्राः च विंशतिः पुरुषाः आसन्।
8:49 दाऊदः ये मन्दिरस्य सेवकाः नियुक्ताः, तेषां च...
प्रमुखाः पुरुषाः लेवीनां सेवायै यथा, सेवकाः
मन्दिरं द्विशतविंशतिः, यस्य नामसूची दर्शिता आसीत्।
8:50 तत्र च अहं अस्माकं भगवतः पुरतः युवकान् उपवासं प्रतिज्ञां कृतवान्, इच्छितुं
तस्य अस्माकं कृते अपि च ये अस्माभिः सह आसन् तेषां कृते समृद्धयात्रा, यतः
अस्माकं बालकानां कृते, पशूनां कृते च।
8:51 अहं हि राजा पदातिम् अश्ववाहनान् पृच्छन् आचरणं च कर्तुं लज्जितः अभवम्
अस्माकं प्रतिद्वन्द्वीनां विरुद्धं रक्षणं कुर्वन्तु।
8:52 यतः वयं राजानं उक्तवन्तः यत् अस्माकं परमेश्वरस्य परमेश्वरस्य सामर्थ्यं भवेत्
तं अन्वेषकैः सह भव, तेषां समर्थनाय सर्वथा।
8:53 पुनः वयं भगवन्तं एतानि विषये प्रार्थितवन्तः, तं च प्राप्नुमः
अस्माकं अनुकूलम्।
८:५४ अथ अहं द्वादश पुरोहितप्रमुखानाम् एसेब्रियस् च विभक्तवान्
अस्सानियाः, तेषां भ्रातृणां दश जनाः च तेषां सह।
8:55 अहं तान् सुवर्णं रजतं च पवित्रपात्राणि च तौलितवान्
अस्माकं भगवतः गृहं यत् राजा तस्य परिषदः राजपुत्राः च
सर्वे इस्राएलः, दत्तवन्तः आसन्।
8:56 अहं तत् तौल्य तेभ्यः षट्शतं पञ्चाशत् दत्तवान्
रजतस्य प्रतिभाः, रजतपात्राणि च शतटोलानि, अण्
शतप्रतिभासुवर्णं, २.
8:57 विंशतिः सुवर्णपात्राणि च द्वादश पीतले पात्राणि सूक्ष्मस्य अपि
पीतलकं, सुवर्णमिव स्फुरति।
8:58 अहं तान् अवदम्, भवन्तौ भगवतः पवित्रौ, पात्राणि च
पवित्राः सन्ति, सुवर्णं रजतं च भगवतः व्रतम् अस्ति
अस्माकं पितृणां।
8:59 यूयं जागृत्य, यावत् तानि याजकप्रमुखेभ्यः न समर्पयथ तावत् तान् रक्षन्तु
लेवीनां च इस्राएलवंशानां प्रमुखपुरुषाणां कृते च 1990 तमे वर्षे
यरुशलेम, अस्माकं परमेश्वरस्य गृहस्य कक्षेषु।
8:60 तथैव याजकाः लेवीयश्च ये रजतं सुवर्णं च प्राप्तवन्तः
पात्राणि च यरुशलेमनगरं मन्दिरं नीतवन्तः
विधाता।
8:61 थेरसनद्याः च वयं प्रथमस्य द्वादश्यां प्रस्थिताः
मासेन, अस्माकं प्रभुस्य पराक्रमेण हस्तेन यरुशलेमनगरम् आगत्य, यत् आसीत्
अस्माभिः सह: अस्माकं यात्रायाः आरम्भादेव प्रभुः अस्मान् मोचितवान्
सर्वेभ्यः शत्रुभ्यः, अतः वयं यरुशलेमनगरम् आगताः।
8:62 यदा वयं तत्र त्रिदिनानि आसन् तदा सुवर्णरजतं यत् आसीत्
तौलितं चतुर्थे दिने अस्माकं भगवतः गृहे प्रदत्तम् आसीत्
मर्मोथः पुरोहितः इरिपुत्रः।
8:63 तस्य सह फिनेसस्य पुत्रः एलियाजरः, तेषां सह योसाबादः च आसीत्
येशुपुत्रः, सब्बानपुत्रः मोएथः च लेवीयः, सर्वे मुक्ताः अभवन्
तान् संख्याभारेण च।
8:64 तेषां सर्वं भारं तस्मिन् एव समये लिखितम्।
8:65 अपि च ये बन्धनात् बहिः आगताः ते बलिदानं कृतवन्तः
इस्राएलस्य परमेश् वरः सर्वस् य इस्राएलस् य कृते द्वादश वृषभान् अपि चत्वारिंशत्
षोडश मेषाः च, २.
8:66 षष्टिद्वादशमेषाः, शान्तिबलिबकाः, द्वादश; सर्वेषां
तान् भगवतः यज्ञः।
8:67 ते च राज्ञः आज्ञाः राज्ञः भण्डारीभ्यः प्रदत्तवन्तः' च
सेलोसिरिया-फीनिस्-देशयोः राज्यपालयोः कृते; ते च जनान् सम्मानयन्ति स्म
ईश्वरस्य मन्दिरं च।
8:68 एतानि कृतं तदा शासकाः मम समीपम् आगत्य अवदन्।
8:69 इस्राएलराष्ट्रं, राजकुमाराः, याजकाः, लेवीयाः च न स्थापितवन्तः
दूरं तेभ्यः विचित्रजनाः भूमिः, न च प्रदूषणाः
अन्यजातीयानां यथा कनानीनां, हित्तीनां, फेरेसीनां, यबूसीनां,...
मोआबी, मिस्री, एदोमी च।
8:70 तौ हि पुत्रैः सह कन्याभिः सह विवाहं कृतवन्तौ, तयोः...
पवित्रं बीजं भूमिस्य विचित्रजनैः सह मिश्रितं भवति; इति च
आरम्भे अस्य विषयस्य शासकाः महापुरुषाः च अभवन्
अस्य अधर्मस्य भागिनः।
8:71 एतानि श्रुत्वा एव अहं मम वस्त्राणि पवित्राणि च विदारयामि
वस्त्रं मम शिरः दाढ्ययोः केशान् उद्धृत्य मां उपविष्टवान्
अधः दुःखितः अतीव गुरुः च।
8:72 तदा ये सर्वे इस्राएलस्य परमेश् वरस् य वचनं श्रुत्वा प्रेरिताः आसन्
अधर्मस्य शोकं कुर्वन् मम समीपं समागतवान्, किन्तु अहं निश्चलः उपविष्टवान्
पूर्णं गुरुता यावत् सायं यज्ञः।
८:७३ ततः उपवासात् उत्थाय मम वस्त्रैः पवित्रवस्त्रेण च विदारयन् ।
जानुभ्यां नमस्कृत्य भगवन्तं हस्तौ प्रसारयन्।
8:74 अहं अवदम्, हे भगवन्, अहं तव मुखस्य पुरतः भ्रमितः लज्जितः च अस्मि;
8:75 अस्माकं हि शिरसा उपरि पापानि बहुलानि सन्ति, अस्माकं अज्ञानानि च सन्ति
स्वर्गपर्यन्तं प्राप्य।
8:76 हि पितृणां कालात् आरभ्य वयं महति स्मः, स्मः च
पापम्, अद्यपर्यन्तम् अपि।
8:77 अस्माकं च पापानाम् अस्माकं पितृणां च कृते वयं भ्रातृभिः सह अस्माकं राजाभिः सह च
अस्माकं याजकाः पृथिव्याः राजाभ्यः खड्गेभ्यः च समर्पिताः आसन्
बन्धनार्थं लज्जया शिकाराय च अद्यपर्यन्तं।
8:78 इदानीं च त्वत्तोऽस्मासु किञ्चित्प्रमाणेन दया कृता हे
भगवन् तव स्थाने मूलं नाम च नः अवशिष्यताम् |
अभयारण्यम्;
8:79 अस्माकं भगवतः परमेश्वरस्य गृहे प्रकाशं आविष्कर्तुं च
अस्माकं दासत्वकाले अन्नं ददातु।
8:80 आम्, यदा वयं बन्धने आसन्, तदा वयं भगवतः न परित्यक्ताः; स तु
फारसराजानाम् अग्रे अस्मान् अनुग्रहं कृतवान्, येन ते अस्मान् अन्नं दत्तवन्तः;
8:81 आम्, अस्माकं भगवतः मन्दिरस्य सम्मानं कृत्वा निर्जनं च उत्थापितवान्
सियोन, यत् ते अस्मान् यहूदीदेशे यरुशलेमदेशे च निश्चयेन स्थातुं दत्तवन्तः।
8:82 इदानीं च भगवन् किं वदामः एतानि वस्तूनि प्राप्य? अस्माकं हि अस्ति
तव आज्ञां लङ्घितवान्, यत् त्वया हस्तेन दत्तम्
भृत्यः भविष्यद्वादिनाम् उक्तवन्तः।
8:83 यत् भूमिः यूयं धरोहररूपेण धारयितुं प्रविशन्ति, सा भूमिः एव
भूमिपरदेशीयानां दूषणैः दूषिताः, तेषां च
तेषां अशुद्धतायाः पूरितवान्।
8:84 अतः इदानीं यूयं स्वकन्यानां पुत्रैः सह न संयोजयिष्यथ, न च
किं यूयं तेषां कन्याः स्वपुत्राणां समीपं नेष्यन्ति।”
8:85 अपि च यूयं कदापि तेषां सह शान्तिं कर्तुम् न इच्छसि, येन यूयं भवेयुः
बलवन्तः, देशस्य भद्राणि च खादन्तु, येन यूयं त्यजन्तु
युष्माकं सन्तानानां कृते भूमिः अनन्तकालं यावत्।
8:86 यत् किमपि घटितं तत् सर्वं अस्माकं दुष्टकर्मणां महतीनां च कृते क्रियते
पापानि; त्वं हि भगवन् अस्माकं पापानि लघुकृतवान्।
8:87 अस्मान् च तादृशं मूलं दत्तवान् किन्तु वयं पुनः प्रति गताः
तव नियमस्य उल्लङ्घनं कृत्वा अस्माकं अशुद्धतायाः सह मिश्रणं कुर्मः
भूमिराष्ट्राणि।
8:88 किं त्वं अस्मान् नाशयितुं न क्रुद्धः भवसि यावत् त्वं न गतः
अस्मान् न मूलं न बीजं न नाम?
8:89 हे इस्राएलस्य प्रभु, त्वं सत्यः असि, यतः अद्य वयं मूलं अवशिष्टाः स्मः।
8:90 पश्य, अधुना वयं अधर्मेषु भवतः पुरतः स्मः, यतः वयं स्थातुं न शक्नुमः
एतेषां कारणात् भवतः पुरतः अधिककालं यावत्।
8:91 यथा च एस्द्राः स्वप्रार्थने स्वस्वीकारं कृतवान्, रोदनं, सपाटं च शयानः
मन्दिरस्य पुरतः भूमौ तत्र तस्य समीपं समागताः
यरुशलेमम् अतीव महती जनसमूहः स्त्रीपुरुषाणां बालकानां च आसीत्, यतः
जनसमूहे महती रोदनं जातम्।
8:92 ततः इस्राएलस्य पुत्रेषु एकः येलूसस्य पुत्रः यकोनियाः आह्वयत्।
अब्रवीत्, हे एस्द्राः, वयं परमेश्वरस्य विरुद्धं पापं कृतवन्तः, विवाहं कृतवन्तः
देशस्य राष्ट्राणां परकीयाः स्त्रियः, अधुना सर्वः इस्राएलः उपरि अस्ति।
८:९३ वयं भगवन्तं शपथं कुर्मः यत् वयं सर्वान् भार्यान् विसर्जयिष्यामः।
ये वयं विधर्मीभ्यः तेषां बालकैः सह गृहीतवन्तः।
8:94 यथा त्वया निर्धारितं यावन्तः च भगवतः नियमम् आज्ञापयन्ति।
8:95 उत्थाय वधं कुरुत, यतः एतत् भवतः विषयः अस्ति, तथा च
वयं त्वया सह भविष्यामः: वीरतापूर्वकं कुरु।
8:96 अतः एस्द्राः उत्थाय याजकप्रमुखस्य शपथं कृत्वा
एतेषां पश्चात् सर्वस्य इस्राएलस्य लेवीयाः; तथा च शपथं कृतवन्तः।