१ एस्द्राः
7:1 ततः सेलोसीरिया-फीनीसी-राज्यस्य राज्यपालः सिसिनेस्, सथ्राबुजानेस् च।
तेषां सहचरैः सह राज्ञः दारियुः आज्ञां अनुसृत्य।
७:२ अतीव सावधानीपूर्वकं पवित्रकर्मणां निरीक्षणं कृतवान्, प्राचीनजनानाम् सहायतां कृतवान्
यहूदिनः मन्दिरस्य राज्यपालाः च।
7:3 तथैव पवित्रकर्मणां समृद्धिः अभवत्, यदा अग्गेयसः जकर्याहः च भविष्यद्वादिौ
भविष्यवाणीं कृतवान् ।
7:4 ते एतानि वस्तूनि भगवतः परमेश्वरस्य आज्ञानुसारं समाप्तवन्तः
इस्राएलः, कोरसस्य, दारियुसस्य, आर्टेक्सर्क्सस्य च अनुमोदनेन च
फारसदेशः ।
7:5 एवं च त्रिविंशतिदिने पवित्रगृहं समाप्तम्
फारसीराजस्य दारियुषः षष्ठे वर्षे अदारमासः
7:6 इस्राएलस्य च पुरोहिताः, लेवीयाः च अन्ये च
ये बद्धाः आसन्, ये तेषु योजिताः आसन्, ते तदनुसारं कृतवन्तः
मूसाग्रन्थे लिखितानि वस्तूनि।
7:7 भगवतः मन्दिरस्य समर्पणार्थं च ते शतं अर्पितवन्तः
वृषभाः द्विशतमेषाः, चतुःशतमेषाः;
7:8 सर्वेषां इस्राएलस्य पापस्य कृते द्वादश बकं च, यथा संख्या
इस्राएलगोत्राणां प्रमुखः।
7:9 याजकाः लेवीयश्च स्ववस्त्रधारिणः स्थिताः।
स्वजातीयानां अनुसारं इस्राएलस्य परमेश् वरस् य सेवायां।
मूसाग्रन्थानुसारं प्रत्येकं द्वारे द्वारपालाः च।
7:10 इस्राएलस्य ये बन्धने आसन् ते निस्तारपर्वं कृतवन्तः
प्रथममासस्य चतुर्दश्यां तदनन्तरं याजकाः च
लेवीयः पवित्राः अभवन् ।
7:11 ये बद्धाः आसन् ते सर्वे एकत्र पवित्राः न अभवन्, किन्तु
लेवीयः सर्वे मिलित्वा पवित्राः अभवन्।
7:12 तथा ते बद्धानां सर्वेषां कृते निस्तारपर्वं च अर्पितवन्तः
तेषां भ्रातरः याजकाः स्वस्य कृते च।
7:13 बन्धनात् निर्गताः इस्राएलस्य सन्तानाः अपि खादितवन्तः
ये सर्वे घृणितकार्येभ्यः विरक्ताः आसन्
देशस्य जनाः, भगवन्तं च अन्विषन्।
7:14 ते सप्तदिनानि यावत् अखमीरस्य रोटिकायाः उत्सवं कृत्वा आनन्दं कृतवन्तः
भगवतः पुरतः, २.
7:15 यतः सः अश्शूरराजस्य परामर्शं तेषां प्रति कृतवान्।
इस्राएलस्य परमेश् वरस् य कार्येषु तेषां हस्तौ दृढं कर्तुं।