१ एस्द्राः
6:1 अथ दारियुसस्य जकरयाहस्य च शासनस्य द्वितीयवर्षे
अद्दोः पुत्रः भविष्यद्वादिः यहूदीधर्मे यहूदीनां कृते भविष्यद्वाणीं कृतवान् तथा च
यरुशलेमम् इस्राएलस्य परमेश् वरस् य नाम् नाम् अस् ति, यत् तेषां उपरि आसीत्।
6:2 ततः सलातीएलस्य पुत्रः जरोबाबेलः, तस्य पुत्रः येशुः च उत्तिष्ठति स्म
जोसेफेदेक्, यरुशलेमनगरे च भगवतः गृहं निर्मातुम् आरब्धवान्, द
भगवतः भविष्यद्वादिः तेषां सह भवितुं, तेषां साहाय्यं च कुर्वन्तः।
6:3 तस्मिन् एव काले तेषां समीपं सिसिनेस् सीरियादेशस्य राज्यपालः,...
सथ्रबुजनेस् तस्स सहचरैः सह फीनीसः तान् अब्रवीत्।
6:4 कस्य नियुक्त्या यूयं गृहमिदं छतम् च निर्माय कुर्वन्ति
अन्ये सर्वे वस्तूनि? के च एतानि कार्याणि कुर्वन्ति श्रमिकाः?
6:5 तथापि यहूदीनां प्राचीनाः अनुग्रहं प्राप्तवन्तः यतः प्रभुः
बन्धनं गतवान् आसीत्;
6:6 ते च निर्माणे न बाधिताः, यावत् तावत्कालं यावत्
तेषां विषये दारियुः कृते अर्थः दत्तः, उत्तरं च दत्तम्
प्राप्तः।
6:7 सीरिया-फीनीसी-देशयोः राज्यपालः सिसिनेस् येषु पत्रेषु प्रतिलिपिः ।
सथ्रबुजनेस् च सहचरैः सह सिरिया-फीनिस्-देशयोः शासकैः सह।
लिखित्वा दारियुषः समीपं प्रेषितवान्; राजा दारियम् अभिवादनम् :
6:8 अस्माकं प्रभुना राजा सर्व्वं ज्ञातव्यं यत् सः सजीवः प्रविशति
यहूदियादेशे प्रविश्य यरुशलेमनगरं प्रविष्टवन्तः
यरुशलेमनगरं बन्धनेषु ये यहूदीनां प्राचीनाः आसन्
6:9 भगवतः गृहं निर्मायताम्, महत् नूतनं, खण्डितं महत् च
शिलाः, भित्तिषु पूर्वमेव स्थापिताः काष्ठाः च।
6:10 तानि च कार्याणि महता वेगेन क्रियन्ते, कार्यं च गच्छति
समृद्धतया तेषां हस्ते, सर्ववैभवेन च प्रयत्नेन च
निर्मिता।
6:11 ततः वयं एतान् वृद्धान् पृष्टवन्तः यत् यूयं कस्य आज्ञानुसारं एतत् निर्मास्यथ
गृहं, एतेषां कार्याणां आधाराणि स्थापयित्वा?
6:12 अतः वयं त्वां ज्ञानं दास्यामः इति अभिप्रायात्
लेखनं कृत्वा तेभ्यः मुख्यकर्तृभ्यः आग्रहं कृतवन्तः, अस्माभिः च अपेक्षितम्
तेषां प्रधानपुरुषाणां लिखितनामानि।
6:13 अतः ते अस्मान् एतत् उत्तरं दत्तवन्तः, वयं भगवतः सेवकाः स्मः यः निर्मितवान्
स्वर्गः पृथिवी च ।
6:14 इदं गृहं बहुवर्षपूर्वं इस्राएलराजेन निर्मितम्
महान् बलवान् च समाप्तः अभवत्।
6:15 किन्तु यदा अस्माकं पूर्वजाः परमेश्वरं क्रुद्धवन्तः, तदा तेषां विरुद्धं पापं कृतवन्तः
स्वर्गे स्थितस्य इस्राएलस्य प्रभुः तान् अधिकारे समर्पितवान्
बेबिलोनस्य राजा नबूकोदोनोसोरः, कल्दीयानां;
6:16 यः गृहं पातयित्वा दग्धं जनान् अपहृतवान्
बन्दीकृताः बेबिलोनदेशं प्रति।
6:17 किन्तु प्रथमवर्षे राजा कोरसः देशे राज्यं कृतवान्
बाबिलोन् राजा कोरसः अस्य गृहस्य निर्माणार्थं लिखितवान्।
6:18 नबूचोदोनोसोरस्य ये पवित्राः सुवर्णस्य रजतस्य च पात्राणि आसन्
यरुशलेमनगरे गृहात् बहिः नीत्वा स्वगृहे तान् स्थापितवान्
मन्दिरं तान् कोरसः राजा पुनः मन्दिरात् बहिः आनयत् at
बेबिलोन, ते च जरोबाबेल्, सनाबस्सारुसः च प्रदत्ताः
वाताट,
6:19 तानि एव पात्राणि अपहृत्य स्थापयेत् इति आज्ञां दत्त्वा
येरुसलेमनगरस्य मन्दिरे तान्; भगवतः मन्दिरं च कर्तव्यमिति च
तस्य स्थाने निर्मितः भवतु।
6:20 अथ स एव सनाबस्सारुः अत्र आगत्य तस्य आधाराणि स्थापयति स्म
यरुशलेमनगरे भगवतः गृहम्; ततः कालात् अस्य भूतपर्यन्तम्
अद्यापि भवनं, अद्यापि पूर्णतया न समाप्तम्।
6:21 अतः यदि राजा हितकरं मन्यते तर्हि मध्ये अन्वेषणं क्रियताम्
राजा कोरसस्य अभिलेखाः : १.
6:22 यदि च लभ्यते यत् भगवतः गृहस्य निर्माणं
यरुशलेमं कोरसराजस्य अनुमोदनेन कृतम्, यदि च अस्माकं प्रभुः
राजा तथा मनः भवतु, सः अस्मान् तदर्थं सूचयतु।
6:23 ततः राजा दारियुः आज्ञापयत् यत् सः बेबिलोने अभिलेखानां मध्ये अन्वेषणं करोतु
एकबाताने प्रासादः, यः मीडियादेशे अस्ति, तत्र आसीत्
एकं रोलम् अवाप्तवान् यस्मिन् एतानि वस्तूनि अभिलेखितानि आसन्।
6:24 कोरसस्य शासनस्य प्रथमवर्षे राजा कोरसः आज्ञां दत्तवान् यत्...
यरुशलेमनगरे भगवतः गृहं पुनः निर्मातव्यं यत्र ते कुर्वन्ति
नित्याग्निना यज्ञः : १.
6:25 यस्य ऊर्ध्वता षष्टिहस्तं विस्तारं च षष्टिहस्तं, सह
त्रिपङ्क्तयः उत्कीर्णशिलाः, एकपङ्क्तिः च तस्य देशस्य नवकाष्ठानि; तथा
तस्य व्ययः कोरसराजस्य गृहात् दातव्यः।
6:26 तथा च भगवतः गृहस्य पवित्रपात्राणि सुवर्णस्य च
रजतं यत् नबूकोदोनोसोरः यरुशलेमनगरस्य गृहात् बहिः कृतवान्, तथा च
बाबिलोनदेशं नीतः, यरुशलेमनगरे गृहे पुनः स्थापयितव्यः, भवितुमर्हति च
यत्र ते पूर्वं आसन् तस्मिन् स्थाने स्थापिताः।
6:27 सः अपि आज्ञापितवान् यत् सिसिनेस् सीरिया-फीनीसयोः राज्यपालः।
सथराबुजनेस् च तेषां सहचराः ये च नियुक्ताः आसन्
शासकाः सिरिया-फीनिस्-देशयोः, सावधानाः भवेयुः यत् ते हस्तक्षेपं न कुर्वन्तु
स्थानं, परन्तु भगवतः सेवकं, राज्यपालं च ज़ोरोबाबेल् दुःखं प्राप्नुवन्तु
यहूदिया, यहूदीनां प्राचीनाः च भगवतः गृहं निर्मातुं
तत् स्थानम् ।
6:28 मया अपि आज्ञापितं यत् पुनः तस्य निर्माणं भवतु; ते च इति
यहूदीनां बन्धनेषु ये सन्ति तेषां साहाय्यं कर्तुं प्रयत्नपूर्वकं पश्यन्तु, यावत्
भगवतः गृहं समाप्तं भवतु।
6:29 सेलोसिरिया-फीनिसयोः करयोः एकः भागः सावधानतया
एते पुरुषाः भगवतः बलिदानार्थं दत्ताः भवन्तु अर्थात् ज़ोरोबाबेलस्य कृते
राज्यपालः, वृषभानां, मेषाणां, मेषानां च कृते;
6:30 तथा च धान्यं लवणं मद्यं तैलं च तत् च नित्यं प्रतिवर्षम्
यथा यरुशलेमनगरे ये याजकाः सन्ति, तथैव प्रश्नं विना
नित्यं व्ययितव्यं सूचयिष्यति।
6:31 यथा परमेश्वराय राज्ञः तस्य च कृते बलिदानं भवति
बालकाः, तेषां प्राणानां कृते प्रार्थनां कर्तुं च।
6:32 सः आज्ञापयत् यत् यः कोऽपि अतिक्रमणं कुर्यात्, आम्, लघुं वा कुर्यात्
पूर्वं उक्तं लिखितं वा किमपि स्वगृहात् बहिः वृक्षः भवेत्
गृहीतः, तस्मिन् च लम्बितः, तस्य सर्वं मालं च राज्ञः कृते जप्तम्।
६ -३३ अतएव यस्य नाम्ना तत्र आहूतः प्रभुः सर्वथा नाशयेत्
प्रत्येकं राजा राष्ट्रं च यत् बाधितुं हस्तं प्रसारयति वा
यरुशलेमनगरे भगवतः तस्य गृहस्य क्षतिं कुरुत।
6:34 अहं राजा दारियुः एतानि वस्तूनि यथा भवतु इति निर्धारितवान्
प्रयत्नपूर्वकं कृतम् ।