१ एस्द्राः
५:१ तदनन्तरं कुलानां मुख्याः पुरुषाः यथानुसारं चयनिताः आसन्
तेषां गोत्राणि, स्वभार्याभिः पुत्रकन्याभिः सह उपरि गन्तुं, सह
तेषां दासदासीः पशवः च।
5:2 दारियुः तेषां सह सहस्रं अश्ववाहनान् प्रेषितवान्, यावत् ते न आनयन्ति स्म
ते सुरक्षिततया यरुशलेमनगरं प्रति गच्छन्ति, सङ्गीतस्य [वाद्ययन्त्राणां] पट्टिकाभिः सह च
वेणुः च ।
5:3 तेषां सर्वे भ्रातरः क्रीडन्ति स्म, सः तान् सह आरोहणं कृतवान्
ते।
5:4 ये जनाः उपरि गतवन्तः तेषां नामानि तेषां यथानुसारम्
स्वगोत्रेषु कुटुम्बाः, तेषां अनेकशिरसाम् अनुसृत्य।
5:5 हारूनस्य पुत्रस्य फिनीसस्य पुत्राः याजकाः, येशुः पुत्रः
सरायस्य पुत्रः जोसेदेकः, जरोबाबेलस्य पुत्रः योआचिमः च
दाऊदस्य वंशस्य सलाथिएलः, फारेस् वंशजः, य
यहूदागोत्रम्;
५:६ यः द्वितीये फारसराजस्य दारियुः पुरतः बुद्धिमान् वाक्यानि उक्तवान्
तस्य शासनवर्षे निसानमासे प्रथममासे।
5:7 एते च यहूदीनां ये बन्धनात् उपरि आगताः, यत्र ते
परदेशीरूपेण निवसन्ति स्म, येषां बाबिलोनराजः नबूकोदोनोसोरः वहति स्म
दूरं बाबिलोनदेशं प्रति।
5:8 ते यरुशलेमनगरं प्रति यहूदीधर्मस्य अन्येषु प्रदेशेषु च प्रत्यागतवन्तः
मनुष्यः स्वनगरं प्रति, यः जरोबाबेलेन सह, येशुना, नहेमिया, च सह आगतः
जकर्याहः, रीसायः, एनेनियसः, मार्दोकियसः च। बेलसारुः, अस्फारासः, ९.
रीलियसः, रोइमसः, बाना च, तेषां मार्गदर्शकाः।
5:9 तेषां संख्या राष्ट्रस्य, तेषां राज्यपालाः, फोरोसपुत्राः।
द्वे सहस्राणि शतं द्वे सप्ततिः; सफतस्य पुत्राः चत्वारः
शतं द्वासप्ततिः : १.
५:१० अरेस्पुत्राः सप्तशतं षट्पञ्चाशत् ।
5:11 फाथमोआबस्य पुत्राः द्विसहस्राणि अष्टशतं द्वादशः।
5:12 एलामस्य पुत्राः सहस्रं द्विशतं चतुःपञ्चाशत्: पुत्राः
ज़ाथुल् नवशतं चत्वारिंशत् पञ्च: कोर्बे पुत्राः सप्तशतानि
पञ्च च: बनिपुत्राः षट्शतानि अष्टचत्वारिंशत्।
५:१३ बेबाईपुत्राः षट्शतत्रिविंशतिः सदासपुत्राः ।
त्रयः सहस्राणि द्विशतं द्वाविंशतिः च:
५:१४ अदोनिकमस्य पुत्राः षट्शताः सप्तषष्टिः बगोईपुत्राः ।
द्विसहस्राणि षष्टिश्च: अदीनस्य पुत्राः चतुःशतानि पञ्चाशत् च
चत्वारि : १.
५:१५ अतेरेजियसस्य पुत्राः द्वानवतिः सेइलानस्य अजेतस्य च पुत्राः
सप्तसप्त: अजुरानपुत्राः चतुःशतं द्वात्रिंशत्।
5:16 अनन्यायाः पुत्राः एकशतं आरोमस्य पुत्राः द्वात्रिंशत्।
बासस्य च पुत्राः त्रिशतं विंशतिः पुत्राः
अजेफुरिथः शतद्वयम् : १.
५:१७ मेतेरसस्य पुत्राः त्रिसहस्राणि पञ्च: बेथलोमोनस्य पुत्राः अन्
शतं विंशतिं च त्रिंशत् : १.
5:18 नतोफायाः पञ्चाशत् पञ्चाशत्, अनाथोथस्य शतपञ्चाशत्
अष्टौ: ते बेत्सामोसस्य, द्वाचत्वारिंशत्।
5:19 किरियाथियारस्य पञ्चविंशतिः, काफिराबेरोथस्य च।
सप्तशतं चत्वारिंशत् त्रीणि: ते पिरस्य सप्तशतानि:
5:20 चदियाः अम्मिदोई च चतुःशतं द्वाविंशतिः सिरामस्य च
गबदेस् च षट्शतैकविंशतिः।
5:21 मकालोनस्य ते द्वाविंशतिशतं, बेतोलियस्य पञ्चाशत्
द्वौ: नीफीसस्य पुत्राः, शतं षट्पञ्चाशत्।
५:२२ कालामोलालुसस्य ओनुसस्य च पुत्राः सप्तशतं पञ्चविंशतिः: द
यरेखसस्य पुत्राः द्विशतं पञ्चचत्वारिंशत्।
५:२३ अन्नस्य पुत्राः त्रयः सहस्राणि त्रिशतानि त्रिंशत्।
5:24 याजकाः: यद्दुपुत्राः, येशुपुत्रः, पुत्रेषु
सनसिबः नवशतं द्वासप्ततिः मेरुथस्य पुत्राः सहस्रम्
पञ्चाशत् द्वाभ्यां च : १.
५:२५ फस्सारोनस्य पुत्राः सप्तचत्वारिंशत् पुत्राः कार्मे पुत्राः क
सहस्रं सप्तदश च ।
5:26 लेवीयः येशुः, कदमीलः, बनुअस्, सुदियाः च पुत्राः।
चतुःसप्ततिः ।
५:२७ पवित्राः गायकाः असफस्य पुत्राः शतं अष्टाविंशतिः।
५:२८ द्वारपालाः सलुमस्य पुत्राः, जतालस्य पुत्राः, ताल्मोनस्य पुत्राः।
डाकोबीपुत्राः तेतपुत्राः सामीपुत्राः सर्वेषु अण्
शतं त्रिंशत् नव च ।
५:२९ मन्दिरस्य सेवकाः एसावस्य पुत्राः, आसिफास्य पुत्राः, द...
तबाओथस्य पुत्राः, सेरासस्य पुत्राः, सुदस्य पुत्राः, पुत्राः
लबनपुत्राः फलेयः ग्राबस्य पुत्राः ।
५:३० अकुआः पुत्राः उताः पुत्राः सेतबः अगबः पुत्राः ।
सुबायस्य पुत्राः अननस्य पुत्राः कथुआः पुत्राः
गेड्डुर, ९.
५:३१ ऐरुसस्य पुत्राः दैसनस्य पुत्राः नोएबस्य पुत्राः
चसेबा, गजेरा पुत्रा, अजिया पुत्राः, फिनेसस्य पुत्राः, द
अजरे पुत्रा बस्तै पुत्रा आसनपुत्रा मेनीपुत्राः ।
नफीसी पुत्राः, अकुबस्य पुत्राः, अचिफस्य पुत्राः, पुत्राः
अस्सुरः फरासीमपुत्राः बासालोतस्य पुत्राः।
५:३२ मीदस्य पुत्राः कौथस्य पुत्राः चरेयस्य पुत्राः
चार्कुसः असेरेरस्य पुत्राः थोमोईपुत्राः नासिथस्य पुत्राः द
अतिफस्य पुत्राः ।
5:33 सोलोमनस्य दासानाम् पुत्राः अजाफियोनः पुत्राः
फरीरा येलीपुत्राः लोसोनस्य पुत्राः इस्राएलस्य पुत्राः
सफेथस्य पुत्राः, २.
५:३४ हागियापुत्राः, फाराकरात्पुत्राः, साबीपुत्राः, पुत्राः
सरोथीस्य मसियासपुत्राणां गरपुत्राणां अद्दूसपुत्राणां च
सुबा पुत्रा अफेर्रा पुत्रा बरोदीस पुत्रा
सबत इति अल्लोमस्य पुत्राः ।
५:३५ सर्वे मन्दिरस्य मन्त्रिणः, भृत्यपुत्राः च
सोलोमन, त्रिशतं द्वासप्ततिः आसीत्।
५:३६ एते थेर्मेलेथ् थेलेर्साभ्यां च चरथलरः अग्रे आगताः।
आलर् च;
5:37 न च तेषां कुटुम्बं, स्वसमूहं वा कथं वर्तते इति दर्शयितुं शक्तवन्तः
इस्राएलस्य लदनस्य पुत्राः, बानस्य पुत्रः, नकोदानस्य पुत्राः षट्
शतं पञ्चाशत् च ।
5:38 ये याजकाः याजकपदं हृत्वा आसन्, तेषां च
न लब्धा: ओब्दिया पुत्राः, अक्कोजस्य पुत्राः, अद्दूसस्य पुत्राः, ये
बार्जेलसस्य एकां कन्या औगियां विवाहितवान्, तस्य नामकरणं च कृतवान्
नामः।
५ -३९ - यदा च एतेषां बन्धुवर्णनं अन्विष्यमाणम्
पञ्जीकरणं कुर्वन्तु, न च लब्धः, ते कार्यालयस्य निष्पादनात् निष्कासिताः
पुरोहितत्वस्य : १.
5:40 नहेमिया अथरिया च तेभ्यः अवदन् यत् ते न भवेयुः
पवित्रवस्तूनाम् भागिनः यावत् एकः महायाजकः वस्त्रधारी उत्थितः
सिद्धान्तेन सत्येन च सह।
5:41 अतः इस्राएलस्य द्वादशवर्षेभ्यः अधिकवयस्केभ्यः सर्वे अन्तः आसन्
संख्या चत्वारिंशत् सहस्राणि, पुरुषदासानां स्त्रीदासानां च अतिरिक्तं द्विसहस्रम्
त्रिशतं षष्टिः ।
५:४२ तेषां दासाः दासीः च सप्तसहस्राणि त्रिशतचत्वारिंशत् च आसन्
सप्त च: गायकपुरुषाः गायकाः च, द्विशतं चत्वारिंशत् च
पंचं:
५ - ४३ चतुःशतं पञ्चत्रिंशत् उष्ट्राः सप्तसहस्राणि षट्त्रिंशत्
अश्वाः द्विशतचत्वारिंशत् पञ्च खच्चराः पञ्चसहस्राणि पञ्चशतानि |
पञ्चविंशतिश्च पशवः युगस्य प्रयुक्ताः |
5:44 केचन स्वकुटुम्बप्रमुखाः मन्दिरम् आगत्य
यरुशलेमनगरे स्थितः परमेश्वरः पुनः स्वगृहे गृहं स्थापयितुं प्रतिज्ञां कृतवान्
तेषां सामर्थ्यनुसारं स्थानं, २.
५:४५ कर्मणां पवित्रकोषे च सहस्रं पौण्डं दातुं
सुवर्णं पञ्च रजतसहस्राणि पुरोहितवस्त्रशतं च।
5:46 यरुशलेमनगरे याजकाः लेवीयाः प्रजाः च निवसन्ति स्म।
देशे च गायकाः अपि द्वारपालाः च; तथा सर्वे इस्राएलः in
तेषां ग्रामाः।
5:47 किन्तु यदा सप्तमः मासः समीपं गतः तदा इस्राएलस्य सन्तानाः
प्रत्येकं मनुष्यः स्वस्थाने आसीत्, ते सर्वे एकेन सहमत्या एकत्र आगतवन्तः
प्रथमद्वारस्य मुक्तस्थाने यत् पूर्वदिशि अस्ति।
5:48 ततः योसेदेकस्य पुत्रः येशुः तस्य भ्रातरः याजकाः च...
सलाथिएलस्य पुत्रः जरोबाबेलः तस्य भ्रातरश्च सज्जीकृतवान्
इस्राएलस्य परमेश्वरस्य वेदी, २.
५ - ४९ - तस्मिन् यथा स्पष्टतया होमयज्ञं कर्तुं
परमेश् वरस् य पुरुषः मूसास् य पुस्तके आज्ञां दत्तवान्।
5:50 अन्येभ्यः राष्ट्रेभ्यः तेषां समीपं समागताः।
ते तस्य स्वस्थाने वेदीं स्थापयन्ति स्म, यतः सर्वे राष्ट्राः
भूमिः तेषां सह वैरं कृत्वा तान् पीडयन्ति स्म; ते च
यथाकालं बलिदानं कृत्वा होमं च
भगवन् प्रातः सायं च।
5:51 तैः अपि निवासोत्सवं यथा नियमे आज्ञापितम्।
नित्यं च यथायोग्यं बलिदानं करोति स्म।
५ - ५२ - तदनन्तरम् च नित्यहविः यज्ञः च
विश्रामदिनानां, अमावस्यानां, सर्वेषां पवित्रपर्वणां च।
5:53 ये जनाः ईश्वरं प्रति किमपि प्रतिज्ञां कृतवन्तः ते सर्वे बलिदानं कर्तुं प्रवृत्ताः
ईश्वरः सप्तममासस्य प्रथमदिनात् यद्यपि मन्दिरस्य...
प्रभुः अद्यापि न निर्मितः आसीत्।
5:54 ते च शिलाकारानाम्, काष्ठकाराणां च धनं, मांसं, पेयं च दत्तवन्तः।
हर्षेण सह ।
5:55 तेभ्यः सिदोनस्य सोरस्य च तेभ्यः काराः दत्तवन्तः येन ते आनयन्तु
लिबानसतः देवदारवृक्षाः, ये प्लवकैः आश्रयस्थानं प्रति आनेतव्याः
यॉप्पादेशस्य यथा तेभ्यः कोरसेन राजानम् आज्ञापितवान्
फारसीजनाः।
5:56 तस्य मन्दिरम् आगमनानन्तरं द्वितीयवर्षे द्वितीयमासे च
यरुशलेमनगरे परमेश्वरस्य सलाथिएलस्य पुत्रः जरोबाबेलः आरब्धवान्, येशुः च
योसेदेकस्य पुत्रः, तेषां भ्रातरः, याजकाः, लेवीयाः च।
ये च येरुसलेमम् आगताः सर्वे बन्धनात् बहिः आगताः।
5:57 ते च प्रथमदिने परमेश्वरस्य गृहस्य आधारं स्थापितवन्तः
द्वितीयमासे, द्वितीयवर्षे तेषां यहूदीदेशम् आगमनात् परं च
यरुशलेम।
5:58 ते च विंशतिवर्षेभ्यः लेवीनां कार्याणि नियुक्तवन्तः
भगवन् । ततः येशुः पुत्राः भ्रातरः च कदमीलः च उत्तिष्ठतः
तस्य भ्राता मदियाबुनपुत्राः च योदापुत्रैः सह
एलियादूनः पुत्रैः भ्रातृभिः सह सर्वे लेवीयाः एकमतेन
setters forward of the business, श्रमं कुर्वन्तः कार्याणि उन्नतयितुं
ईश्वरस्य गृहम् । अतः श्रमिकाः भगवतः मन्दिरं निर्मितवन्तः।
5:59 याजकाः च सङ्गीतवस्त्रैः सज्जाः स्थितवन्तः
वाद्यं तुरही च; असफस्य पुत्राणां लेवीनां कृते झङ्काराः आसन्।
5:60 धन्यवादगीतानि गायन् भगवतः स्तुतिं च दाऊदवत्
इस्राएलराजेन नियुक्तः आसीत्।
५:६१ ते च उच्चैः स्वरैः भगवतः स्तुतिगीतानि गायन्ति स्म यतः
तस्य दया महिमा च सर्वेषु इस्राएलेषु सदा वर्तते।
5:62 सर्वे जनाः तुरङ्गं वादयित्वा उच्चैः स्वरेण उद्घोषयन्ति स्म।
धन्यवादगीतानि गायन् भगवतः पालनार्थं
भगवतः गृहम् ।
५:६३ याजकानाम् लेवीनां च तेषां कुलप्रमुखानाम् अपि च
प्राचीनाः ये पूर्वगृहं दृष्टवन्तः ते अस्य भवनं सह आगतवन्तः
रोदनं महत् रोदनं च।
5:64 किन्तु बहवः तुरङ्गैः आनन्देन च उच्चैः स्वरेण उद्घोषयन्ति स्म।
५:६५ - यथा तुरङ्गाः न श्रूयते रोदनार्थम्
जनाः, तथापि जनसमूहः आश्चर्यजनकरूपेण ध्वनितवान्, येन श्रूयते स्म
दूरतः ।
5:66 अतः यहूदागोत्रस्य बिन्यामीनगोत्रस्य च शत्रवः तत् श्रुत्वा।
ते ज्ञातवन्तः यत् तस्य तुरहीकोलाहलस्य किं अर्थः भवेत्।
5:67 ते च ज्ञातवन्तः यत् ते बन्धनेषु ये जनाः निर्मितवन्तः
इस्राएलस्य परमेश् वरस् य मन्दिरम्।
5:68 ततः ते जरोबाबेलं येशुं च कुलप्रमुखस्य च समीपं गतवन्तः।
उवाच वयम् युष्माभिः सह मिलित्वा निर्माणं करिष्यामः।
5:69 वयम् अपि युष्माकं इव युष्माकं प्रभुं आज्ञां पालयित्वा तस्मै बलिदानं कुर्मः
अश्शूरराजस्य अज्बसरतस्य कालात् आरभ्य यः अस्मान् आनयत्
अत्र ।
5:70 ततः जरोबाबेलः येशुः च इस्राएलस्य कुलप्रमुखः च अवदन्
तेभ्यः, अस्माकं युष्माकं च मिलित्वा गृहं निर्मातुं न भवति
भगवन् अस्माकं परमेश्वरः।
5:71 वयमेव इस्राएलस्य प्रभुं यथा यथा
फारसीराजः कोरसः अस्मान् आज्ञापितवान्।
5:72 किन्तु यहूदियादेशवासिनां उपरि गुरुतया शयिताः देशस्य विजातयः।
तान् संकीर्णं कृत्वा तेषां भवनं बाधितवान्;
५ -७३ - तेषां च गुप्त-षड्यंत्रैः, लोक-अनुनयैः, कोलाहलैः च, ते
भवनस्य समाप्तिम् सर्वदा बाधितवान् यत् राजा कोरसः
जीवन्ति स्म: अतः ते वर्षद्वयं यावत् निर्माणे बाधिताः आसन्,
यावत् दारियुः शासनकालः।