१ एस्द्राः
४:१ अथ द्वितीयः यः राज्ञः बलं उक्तवान्, सः आरब्धवान्
कथय,
4:2 हे मनुष्याः, समुद्रे स्थले च शासनं वहन्तः जनाः बलेन श्रेष्ठाः न भवन्ति
तेषु च सर्वाणि वस्तूनि?
4:3 किन्तु राजा अधिकं पराक्रमी अस्ति, यतः सः एतेषां सर्वेषां स्वामी अस्ति, तथा च
तेषु आधिपत्यं धारयति; तेभ्यः यत् किमपि आज्ञापयति तत् ते कुर्वन्ति।
४:४ यदि सः तान् आज्ञापयति यत् एकेन परस्परं युद्धं कुर्वन्तु तर्हि ते तत् कुर्वन्ति यदि सः
तान् शत्रून् प्रति प्रेषय, ते गच्छन्ति, पर्वतान् विभजन्ति
भित्तिः गोपुराणि च ।
४:५ हन्ति हन्ति च न तु राज्ञः आज्ञां लङ्घयन्ति यदि
ते विजयं प्राप्नुवन्ति, ते सर्वान् राज्ञः समीपं आनयन्ति, तथैव लूटं, यथा
अन्यत् सर्वं ।
4:6 तथैव ये असैनिकाः सन्ति, तेषां युद्धेषु च न सम्बन्धः।
किन्तु रोपितं पुनः लब्धं कृत्वा कृषिं प्रयोजयन्तु।
ते तत् राज्ञः समीपम् आनयन्ति, परस्परं च करं दातुं बाध्यन्ते
राजा ।
4:7 तथापि सः एकः एव पुरुषः अस्ति, यदि सः वधं कर्तुं आज्ञापयति तर्हि ते हन्ति; यदि सः
आज्ञां त्यजन्ति, ते क्षमन्ति;
४:८ यदि सः प्रहारं कर्तुं आज्ञापयति तर्हि ते प्रहरन्ति; यदि निर्जनं कर्तुं आज्ञापयति तर्हि ते
निर्जनं कुरुत; यदि सः निर्माणं कर्तुं आज्ञापयति तर्हि ते निर्माणं कुर्वन्ति;
४:९ यदि सः कटयितुं आज्ञापयति तर्हि ते छिनन्ति; यदि रोपणं आज्ञापयति तर्हि ते
वनस्पति।
4:10 अतः तस्य सर्वे जनाः तस्य सेनाः च तस्य आज्ञां पालयन्ति, ततः सः शयनं करोति
खादति पिबति च विश्रामं करोति।
4:11 एते च तस्य परितः प्रहृताः सन्ति, कश्चित् अपि गन्तुं न शक्नोति
स्वव्यापारं, न च ते तस्य किमपि विषये अवज्ञां कुर्वन्ति।
4:12 हे मनुष्याः, नृपः कथं न पराक्रमी भवेत्, यदा सः तादृशः अस्ति
आज्ञापालितवान्? सः च जिह्वाम् आदाय।
४:१३ अथ तृतीयः यः स्त्रियाः विषये सत्यं च उक्तवान्, (एतत् आसीत्
ज़ोरोबाबेल्) वक्तुं आरब्धवान् ।
4:14 हे मनुष्याः, न महान् राजा, न च मनुष्याणां समूहः, न च अस्ति
तत् मद्यं, यत् श्रेष्ठम्; कः तर्हि तान् शासति, अथवा अस्ति
तेषां उपरि प्रभुत्वं? किं ते स्त्रियः न सन्ति?
4:15 स्त्रियः राजानं सर्वान् जनान् च धारयन्ति ये समुद्रेण शासनं कुर्वन्ति च
भूः।
4:16 तेषु अपि ते आगत्य तान् पोषयन्ति स्म ये रोपयन्ति स्म
द्राक्षाक्षेत्राणि, यतः मद्यः आगच्छति।
4:17 एते मनुष्याणां कृते वस्त्राणि अपि निर्मान्ति; एते मनुष्याणां महिमाम् आनयन्ति; तथा
स्त्रीणां विना पुरुषाः न भवितुम् अर्हन्ति।
4:18 आम्, यदि च मनुष्याः सुवर्णं रजतं वा अन्यं वा सङ्गृहीतवन्तः
goodly thing, किं ते स्त्रियं न प्रेम्णा याम् अनुकूले सुन्दरं च
सुंदरं?
4:19 तानि सर्वाणि वस्तूनि विसृज्य किं ते मुक्ताः अपि न विच्छिन्दन्ति
मुखं तस्याः उपरि शीघ्रं नेत्राणि स्थापयन्ति; न च सर्वे मनुष्याः अधिकं इच्छन्ति
तस्याः अपेक्षया रजतस्य सुवर्णस्य वा किमपि शुभस्य वा?
4:20 मनुष्यः स्वपितरं त्यजति यः तं पालितवान्, स्वदेशं च त्यजति।
पत्नीं च लसति।
४:२१ सः स्वपत्न्या सह जीवनं न यापयितुं लसति। न च स्मरति
पिता न माता न देशः।
4:22 एतेन युष्माभिः ज्ञातव्यं यत् स्त्रियः युष्माकं उपरि आधिपत्यं कुर्वन्ति, किं न
श्रमं परिश्रमं च सर्वं स्त्रियाः कृते दत्त्वा आनयतु च?
4:23 आम्, मनुष्यः खड्गं गृहीत्वा लुण्ठितुं चोराय च गच्छति, यत्...
समुद्रे नद्यः च पालम्;
4:24 सिंहं दृष्ट्वा अन्धकारे गच्छति। यदा च तस्य भवति
अपहृतं, दूषितं, लुण्ठितं च, सः तत् स्वप्रेमम् आनयति।
4:25 अतः पुरुषः पितुः मातुः वा अपेक्षया स्वपत्नीम् अधिकं प्रेम करोति।
4:26 आम्, बहवः सन्ति ये स्त्रियाः कृते बुद्धिः समाप्ताः भूत्वा भवन्ति
भृत्याः तेषां कृते।
4:27 बहवः अपि स्त्रियाः कृते विनष्टाः, भ्रष्टाः, पापं च कृतवन्तः।
4:28 इदानीं च यूयं मां न विश्वसथ वा? किं न राजा स्वशक्त्या महान्? न कुरु
सर्वे प्रदेशाः तं स्पृशितुं भीताः सन्ति?
४ - २९ तथापि मया तं अपमे च राज्ञः उपपत्नीम् अपश्यम्
प्रशंसनीयः बार्टकसः राज्ञः दक्षिणहस्ते उपविष्टः ।
4:30 राज्ञः शिरसा मुकुटं हृत्वा स्वस्य उपरि स्थापयित्वा
शिरः; सा च वामहस्तेन राजानं प्रहृतवती।
4:31 तथापि एतत् सर्वं राजा विवृत्य तां मुक्तवक्त्रेण अवलोकयति स्म।
यदि सा तं हसति स्म तर्हि सः अपि हसति स्म, किन्तु यदि सा किमपि गृहीतवती
तस्मिन् अप्रसन्नता, राजा चाटुकारितायां मन्दः आसीत्, यथा सा भवेत्
पुनः तस्य सह सामञ्जस्यं कृतवान्।
4:32 हे पुरुषाः, कथं भवति किन्तु स्त्रियः एवं कुर्वन्ति इति दृष्ट्वा बलवन्तः भवेयुः?
4:33 तदा राजा राजपुत्राश्च परस्परं पश्यन्तौ
सत्यं वदतु।
4:34 हे पुरुषाः, किं न स्त्रियः बलवन्तः? महती पृथिवी उच्चा स्वर्गः .
द्रुतगतिः सूर्यः, यतः सः स्वर्गं परितः परिवेष्टयति
परितः, एकस्मिन् दिने पुनः स्वस्थानं प्रति स्वमार्गं आनयति।
४:३५ किं न महत् एतानि वस्तूनि निर्माति? अतः महत् सत्यम्,
सर्वेभ्यः अपि बलवत्तरम्।
४:३६ सर्वा पृथिवी सत्यं क्रन्दति, स्वर्गः च तां आशीर्वादयति
कार्याणि तस्मिन् कम्पन्ते वेपन्ति च, तेन सह न अधर्मः।
4:37 मद्यः दुष्टः राजा दुष्टः स्त्रियः दुष्टाः सर्वे बालकाः
मनुष्याणां दुष्टाः सन्ति, तेषां सर्वाणि दुष्टानि कार्याणि तादृशानि सन्ति; न च
तेषु सत्यम्; तेषां अधर्मे अपि ते विनश्यन्ति।
4:38 सत्यं तु सहते, सर्वदा बलवन्तः च भवति; जीवति च
सदा जयति।
४:३९ तया सह न व्यक्तिग्रहणं फलं वा भवति; सा तु करोति
न्याय्यं सर्वेभ्यः अधर्मेभ्यः दुष्टेभ्यः च निवर्तते;
तस्याः कार्याणि इव सर्वे मनुष्याः सुष्ठु कुर्वन्ति।
4:40 तस्याः न्याये अपि अधर्मः न भवति; सा च बलम्, .
राज्यं शक्तिं महिमा च सर्वयुगानां | धन्यः सत्यस्य देवः।
४:४१ तेन च सः शान्तिं कृतवान् । सर्वे च जनाः तदा उद्घोषयन्ति स्म, तथा च
उक्तवान्, सत्यं महत्, सर्वेभ्यः अपि पराक्रमी।
4:42 तदा राजा तम् अवदत्, किं त्वं नियुक्तात् अधिकं इच्छसि इति पृच्छतु
लेखने वयं त्वां दास्यामः यतः त्वं बुद्धिमान् लब्धः असि;
त्वं च मम पार्श्वे उपविशसि, मम मातुलः इति उच्यते।
4:43 ततः सः राजानम् अवदत् , त्वया प्रतिज्ञां कृतं व्रतं स्मर्यताम्
यस्मिन् दिने त्वं स्वराज्यम् आगतवान्, तस्मिन् दिने यरुशलेमनगरं निर्मायताम्।
4:44 यरुशलेमतः अपहृतानि सर्वाणि पात्राणि प्रेषयितुं।
यत् कोरसः बाबिलोनस्य विनाशं प्रेषयितुं च प्रतिज्ञां कृतवान्
तान् पुनः तत्र।
4:45 त्वया अपि मन्दिरस्य निर्माणं कर्तुं प्रतिज्ञा कृता यत् एदोमीजनाः दग्धवन्तः
यदा यहूदियादेशः कल्दीभिः निर्जनः अभवत्।
४ - ४६ - इदानीम् च राजन् इदम् इदम् याच्यते यदहम्
कामं त्वां, एषा च राजपुत्रा उदारता प्रभविता
thyself: अहं अतः इच्छामि यत् त्वं व्रतं, निष्पादनं, शुभं कुरु
यस्य त्वया स्वमुखेन स्वर्गराजाय प्रतिज्ञा कृता।
4:47 ततः राजा दारियुः उत्थाय तं चुम्बयित्वा तस्य कृते पत्राणि लिखितवान्
सर्वेभ्यः कोषाध्यक्षेभ्यः, लेफ्टिनेंटेभ्यः, कप्तानेभ्यः, राज्यपालेभ्यः च, तत्
ते तं, गच्छन्तीनां च सर्वान् मार्गे सुरक्षिततया संप्रेषयेयुः
यरुशलेमस्य निर्माणार्थं तेन सह उपरि।
४:४८ सः सेलोसिरियादेशे ये लेफ्टिनेंटाः आसन्, तेभ्यः अपि पत्राणि लिखितवान्
फीनीसः, लिबानसनगरे च ते देवदारकाष्ठानि आनयन्तु
लिबानतः यरुशलेमपर्यन्तं तेन सह नगरं निर्मास्यन्ति
तस्य।
4:49 अपि च स्वक्षेत्रात् बहिः गतानां सर्वेषां यहूदीनां कृते सः लिखितवान्
यहूदी, स्वतन्त्रतायाः विषये, यत् न अधिकारी, न शासकः, न
लेफ्टिनेंटः, न कोषाध्यक्षः, तेषां द्वारेषु बलात् प्रविशति;
4:50 यत् च ते यत् देशं धारयन्ति सः सर्वः करं विना मुक्तः भवेत्;
एदोमीजनाः यहूदीनां ग्रामान् समर्पयेयुः ये
ततः ते धारयन्ति स्म :
4:51 आम्, यत् प्रतिवर्षं विंशतिः प्रतिभाः दातव्याः भवनाय
मन्दिरं, यावत्कालं यावत् तस्य निर्माणं कृतम्;
4:52 अन्ये च दश प्रतिभाः प्रतिवर्षं होमबलिदानार्थं
वेदी प्रतिदिनं यथा तेषां सप्तदश अर्पणस्य आज्ञा आसीत्।
4:53 ये सर्वे बेबिलोनतः नगरस्य निर्माणार्थं गतवन्तः तेषां कृते भवतु
मुक्तस्वतन्त्रता, तथैव ते तेषां वंशजाः, सर्वे च याजकाः यत्
अगच्छत्।
४:५४ विषये अपि सः लिखितवान् । आरोपाः, याजकवस्त्राणि च
यस्मिन् ते सेवन्ते;
4:55 तथा च लेवीयानां आरोपानाम् कृते यावत् यावत्...
यस्मिन् दिने गृहं समाप्तम् अभवत्, यरुशलेमस्य निर्माणं च अभवत्।
4:56 सः च सर्वेभ्यः नगरपालकानां कृते पेन्शनं वेतनं च दातुम् आज्ञापितवान्।
4:57 सः बाबिलोनदेशात् सर्वान् पात्रान् अपि प्रेषितवान् यत् कोरसः स्थापितवान्
भिन्नं; कोरसेन यत् किमपि आज्ञां दत्तं तत् सर्वं सः एव आज्ञापितवान्
अपि च कर्तव्यं यरुशलेमनगरं प्रेषयितव्यम्।
4:58 यदा अयं युवकः बहिः गतः तदा सः स्वर्गं प्रति मुखं उत्थापितवान्
यरुशलेमम् प्रति स्वर्गराजं स्तुवन्।
4:59 उवाच, त्वत्तो विजयः, त्वत्तो प्रज्ञा, तव च
इति महिमा, अहं च तव दासः।
4:60 धन्यः त्वं प्रज्ञां दत्तवान् यतः ते धन्यवादं ददामि हे
अस्माकं पितृणां स्वामी।
4:61 अतः सः पत्राणि गृहीत्वा निर्गत्य बाबिलोनदेशम् आगत्य...
सर्वान् भ्रातृभ्यः अवदत्।
4:62 ते च स्वपितृणां ईश्वरस्य स्तुतिं कृतवन्तः यतः सः तान् दत्तवान्
स्वातन्त्र्यं स्वातन्त्र्यं च
4:63 उपरि गत्वा यरुशलेमस्य निर्माणं कर्तुं, तस्य मन्दिरस्य च निर्माणं कर्तुं
name: ते च संगीतस्य आनन्दस्य च सप्तवाद्यैः भोजयन्ति स्म
दिवसाः ।