१ एस्द्राः
3:1 यदा दारियुः राज्यं कृतवान् तदा सः सर्वेभ्यः प्रजाभ्यः महतीं भोज्यम् अकरोत्।
तस्य सर्वेभ्यः गृहेभ्यः, मीडियादेशस्य सर्वेभ्यः राजपुत्रेभ्यः च
फारस, ९.
3:2 सर्वेभ्यः राज्यपालेभ्यः, कप्तानेभ्यः, लेफ्टिनेण्ट्-भ्यः च ये अधः आसन्
तं भारतात् इथियोपियापर्यन्तं सप्तविंशतिप्रान्तशतस्य।
3:3 खादित्वा पीत्वा च तृप्ताः गृहं गताः।
ततः राजा दारियुः स्वशय्यागृहं गत्वा सुप्तवान्, ततः शीघ्रमेव
जागरितः ।
3:4 ततः त्रयः युवकाः राज्ञः शरीरपालकाः रक्षकाः आसन्।
परस्परं वदन्ति स्म;
3:5 अस्माकं प्रत्येकं वाक्यं वदन्तु, यः विजयी भविष्यति, यस्य च
वाक्यं अन्येभ्यः बुद्धिमान् इव भासते, तस्मै राजा भविष्यति
दारियुः महतीं दानं ददाति, विजयस्य चिह्नरूपेण च महतीं वस्तूनि ददाति।
3:6 यथा, बैंगनीवस्त्रं धारयितुं, सुवर्णं पिबितुं, सुवर्णस्य उपरि निद्रां कर्तुं च।
सुवर्णस्य लङ्घनयुक्तं रथं च सुन्दरं लिनेन शिरसा च क
तस्य कण्ठस्य विषये शृङ्खला : १.
3:7 सः दारियुः पार्श्वे उपविशति तस्य प्रज्ञायाः कारणात्, भविष्यति च
दारियुः स्वस्य मातुलः इति आह्वयत्।
३:८ ततः प्रत्येकं स्ववाक्यं लिखित्वा मुद्रणं कृत्वा राज्ञः अधीनं स्थापयति स्म
दारियुः तस्य तकिया;
3:9 ततः उक्तवान् यत् यदा राजा पुनरुत्थितः भविष्यति तदा केचन तस्मै लेखनानि दास्यन्ति;
यस्य पक्षतः राजा फारसस्य त्रयः राजपुत्राः च न्यायं करिष्यन्ति
तस्य वाक्यं बुद्धिमान् इति, तस्मै विजयः दीयते, यथा
नियुक्तः अभवत् ।
३:१० प्रथमः लिखितवान्, मद्यः बलवान् इति ।
३ - ११ द्वितीयः लिखितवान् राजा बलवान् इति ।
3:12 तृतीया लिखितवान्, स्त्रियः बलवन्तः सन्ति, किन्तु सर्वेभ्यः अपि अधिकं सत्यं वहति
दूरं विजयम् ।
3:13 तदा राजा उत्थितः सन् तेषां लेखनानि गृहीत्वा प्रसवम् अकरोत्
तानि तस्मै दत्तवान्, अतः सः तानि पठितवान्।
3:14 प्रेषयन् सः सर्वान् फारस-मीडिया-राजकुमारान् आहूय,...
राज्यपालाः, कप्तानाः, लेफ्टिनेंटाः, मुख्याः च
अधिकारी;
3:15 ततः तं न्यायपीठे उपविष्टवान्; लेखनानि च आसन्
तेषां पुरतः पठन्तु।
3:16 सः अवदत्, युवकान् आहूय स्वकीयान् वक्ष्यन्ति
वाक्यानि। अतः ते आहूताः, अन्तः आगताः च।
3:17 ततः सः तान् अवदत्, “अस्माकं मनः कथयतु यत्
लेखनम् । ततः प्रारब्धः प्रथमः, यः मद्यस्य बलस्य विषये उक्तवान्;
3:18 सः एवम् अवदत्, हे मनुष्याः, मद्यं कियत् अतिबलम् अस्ति! सर्वं जनयति
पुरुषाः त्रुटिं कर्तुं यत् तत् पिबन्ति:
3:19 राज्ञः पितृबालस्य च मनः सर्वं करोति
एकम्u200c; दासस्य स्वतन्त्रस्य च, दरिद्रस्य, धनिकस्य च।
3:20 प्रत्येकं विचारं हर्षं आनन्दं च परिणमयति यथा मनुष्यः
न दुःखं न ऋणं स्मरति।
3:21 सर्वस्य हृदयं समृद्धं करोति यत् मनुष्यः राजानं न स्मरति
न च राज्यपालः; तेन सर्व्वं प्रतिभाभिः वक्तुं प्रेरयति।
3:22 यदा च ते स्वचषकेषु भवन्ति तदा ते मित्रयोः प्रेम्णः विस्मरन्ति
भ्रातरः किञ्चित् पश्चात् खड्गान् निष्कासयन्तु।
3:23 किन्तु यदा ते मद्यात् भवन्ति तदा ते कृतं न स्मर्यन्ते।
३:२४ हे मनुष्याः, किं न मद्यः बलवत्तमः, यः एवं कर्तुं प्रवर्तयति? कदा च
सः एवम् उक्तवान् आसीत्, सः शान्तिं धारितवान्।