१ एस्द्राः
२:१ फारसीराजस्य कोरसस्य प्रथमवर्षे यत् तस्य वचनं...
प्रभुः सिद्धः भवेत्, यत् सः जेरेमी-मुखेन प्रतिज्ञातवान्;
२:२ भगवता फारसीराजस्य कोरसस्य आत्मानं उत्थापितं, सः च
सर्वराज्यद्वारा घोषणां कृतवान्, लेखनेन च।
2:3 उक्तवान्, “फारसीराजः कोरसः एवम् उक्तवान्। इस्राएलस्य प्रभुः, द...
परमं भगवन् सर्वलोकस्य राजानं कृतवान्।
2:4 ततः परं यरुशलेमनगरे यहूदीदेशे तस्य गृहं निर्मातुम् आज्ञापितवान्।
2:5 अतः यदि युष्माकं कश्चित् स्वजनस्य अस्ति तर्हि प्रभुः।
तस्य प्रभुः अपि तस्य सह भव, सः यरुशलेमनगरं गच्छतु
यहूदिया, इस्राएलस्य प्रभुस्य गृहं निर्माय, यतः सः प्रभुः अस्ति
यरुशलेमनगरे निवसति।
2:6 ये कश्चित् तर्हि परितः स्थानेषु निवसन्ति, ते तस्य साहाय्यं कुर्वन्तु, तेषां, I
कथयतु, ते तस्य प्रतिवेशिनः, सुवर्णेन, रजतेन च।
२:७ दानैः सह, अश्वैः, पशुभिः, अन्यैः च यैः
यरुशलेमनगरे भगवतः मन्दिरस्य कृते व्रतद्वारा प्रस्थापितः।
2:8 ततः यहूदियादेशस्य वंशजानां बिन्यामीनगोत्रस्य च प्रमुखाः
उत्तिष्ठति स्म; याजकाः अपि लेवीयाः सर्वे च येषां मनः
भगवान् ऊर्ध्वं गन्तुं, भगवतः कृते गृहं निर्मातुं च 1990 तमे वर्षे गतः आसीत्
यरुशलेम, ९.
2:9 ये जनाः तेषां परितः निवसन्ति स्म, सर्वेषु विषयेषु तेषां साहाय्यं कुर्वन्ति स्म
रजतं सुवर्णं च अश्वैः पशुभिः सह, बहुभिः निःशुल्कदानैः सह
बहुसंख्यया यस्य मनः तत्र चोदितम्।
२:१० राजा कोरसः अपि पवित्रपात्राणि बहिः आनयत्, ये नबूचोदोनोसोरस्य आसन्
यरुशलेमतः अपहृत्य स्वस्य मूर्तिमन्दिरं स्थापितवान्।
2:11 यदा फारसीराजः कोरसः तान् बहिः आनयत् तदा सः मोचितवान्
तान् मिथ्रिदातेस् तस्य कोषाध्यक्षाय:
2:12 तेन ते यहूदियादेशस्य राज्यपालस्य सनबस्सरस्य समीपं प्रदत्ताः।
2:13 एषा च तेषां संख्या आसीत्; सहस्रं सुवर्णचषकं, सहस्रं च
रजतस्य, रजतस्य धूपपात्राः नवविंशतिः, सुवर्णस्य शीशकाः त्रिंशत्, तथा च
रजतं द्विसहस्रं चतुःशतं सहस्रं च पात्राणि।
2:14 अतः सर्वेऽपि सुवर्णरजतपात्राणि नीतानि आसन्
पञ्चसहस्राणि चतुःशतानि शतानि नव च।
२:१५ एते सनाबस्सरेन पुनः आनीताः, तेषां सह
बन्धनं, बेबिलोनतः यरुशलेमपर्यन्तं।
2:16 किन्तु फारसीराजस्य आर्टेक्सर्क्सस्य काले बेलेमसः,...
मिथ्रिडेट्स् च तबेलियस् च रथुमुस् च बेलटेथमुस् च सेमेलियस् च
सचिवः अन्यैः सह ये तेषां सह आयुक्ताः आसन्, निवसन्
सामरियादिषु देशवासिनां विरुद्धं तस्मै लिखितवान्
यहूदिया यरुशलेम च एतानि पत्राणि अनुवर्तन्ते;
2:17 अस्माकं प्रभुं आर्टेक्सर्क्से राजानं तव सेवकान् रथुमुसं कथाकारं च...
सेमेलियुसः लेखकः, शेषः च तेषां परिषदः, न्यायाधीशाः च तत्
सेलोसिरिया-फीनिस्-देशयोः सन्ति ।
2:18 इदानीं प्रभुना ज्ञातव्यं यत् ये यहूदिनः भवद्भ्यः उपरि सन्ति ते...
वयं यरुशलेमनगरं गत्वा तत् विद्रोही दुष्टं च नगरं निर्मामः
विपण्यस्थानानि, तस्य भित्तिषु संशोधनं कृत्वा आधारं स्थापयन्तु
मन्दिरस्य ।
2:19 इदानीं यदि एतत् नगरं तस्य प्राकाराः च पुनः निर्मिताः स्युः तर्हि ते न करिष्यन्ति
केवलं करं दातुं नकारयन्ति, किन्तु राजानां विरुद्धं विद्रोहं कुर्वन्ति।
2:20 यतो मन्दिरसम्बद्धानि वस्तूनि इदानीं हस्ते सन्ति, अतः वयं
तादृशं विषयं न उपेक्षितुं मिलति इति चिन्तयतु,
2:21 किन्तु अस्माकं प्रभुं राजानं वक्तुं यत् यदि तव
प्रीतिः तव पितृपुस्तकेषु अन्वेष्टव्यः।
2:22 एतेषां विषये यत् लिखितं तत् त्वं इतिहासग्रन्थेषु प्राप्स्यसि
वस्तूनि, तत् नगरं विद्रोही, कष्टप्रदं च इति अवगमिष्यन्ति
राजानो नगराणि च : १.
2:23 यहूदिनः विद्रोहिणः आसन्, तेषु च सर्वदा युद्धानि उत्थापयन्ति स्म। कृते
यत् कारणम् एतत् नगरं अपि निर्जनं जातम्।
2:24 अतः इदानीं वयं त्वां वदामः, हे नृप, यत् यदि एतत्
नगरं पुनर्निर्माणं कुरु, तस्य भित्तिः च नवीनतया स्थापिताः, त्वं ततः करिष्यसि
अतः परं सेलोसिरिया-फीनिस्-देशयोः गमनम् नास्ति ।
२:२५ ततः राजा पुनः रथुमुसः कथाकारं प्रति लिखितवान्, इति
बेल्टेथमुस्, सेमेलियस् लिपिकं, शेषं च ये अन्तः आसन्
आज्ञां दत्त्वा सामरिया-सीरिया-फीनिक्स-देशयोः निवसतां च, एतस्य अनन्तरं
शिष्टाचार;
2:26 भवद्भिः यत् पत्रं प्रेषितं तत् अहं पठितवान् अतः अहं
प्रयत्नपूर्वकं अन्वेषणं कर्तुं आज्ञापितवान्, तत् नगरं च लब्धम्
आरम्भादेव राजानां विरुद्धं अभ्यासं कुर्वन् आसीत्;
2:27 तत्रत्याः पुरुषाः विद्रोहं युद्धं च कृतवन्तः, स च पराक्रमी
राजानः उग्रजनाः च यरुशलेमनगरे आसन्, ये राज्यं कृत्वा करं गृह्णन्ति स्म
सेलोसिरिया तथा फीनिस।
2:28 अतः मया आज्ञापितं यत् तेषां जनानां निर्माणे बाधां कर्तुं
नगरं, तस्मिन् अधिकं कार्यं न भवतु इति गृह्यताम्;
2:29 ते च दुष्टाः कार्यकर्तारः अधिकं न गच्छन्ति इति
राजानः, २.
2:30 ततः राजा आर्टेक्सर्क्सः स्वपत्राणि पठ्यन्ते, रथुमुसः, सेमेलियुस् च
लेखकः, शेषाः च ये तेषां सह नियुक्ताः आसन्, अन्तः निष्कास्य
अश्वसैनिकसमूहेन सह यरुशलेमं प्रति त्वरितम्
युद्धसङ्ग्रहे जनाः, निर्मातारः बाधितुं आरब्धवन्तः; भवनं च
यरुशलेमनगरस्य मन्दिरस्य द्वितीयवर्षपर्यन्तं निवृत्तः अभवत्
फारसीनां राजा दारियुः।