१ कोरिन्थियों
16:1 यथा मया आदेशः दत्तः, साधुनां कृते सङ्ग्रहस्य विषये
गलातियादेशस्य मण्डपाः अपि यूयं तथैव कुरुत।
16:2 सप्ताहस्य प्रथमदिने युष्माकं प्रत्येकं तस्य समीपे भण्डारं कृत्वा शयनं कुर्वन्तु।
यथा परमेश् वरः तं समृद्धवान् यत् अहम् आगत्य समागमाः न भवेयुः।
16:3 यदा अहं आगच्छामि, यं यं यूयं पत्रैः अनुमोदयसि, ते इच्छेयुः
अहं युष्माकं उदारतां यरुशलेमनगरं आनेतुं प्रेषयामि।
16:4 यदि च अहमपि गच्छामि तर्हि ते मया सह गमिष्यन्ति।
16:5 यदा अहं मकिदुनियादेशं गमिष्यामि तदा अहं युष्माकं समीपम् आगमिष्यामि, यतः अहं करोमि
मैसिडोनियादेशं गच्छन्ति।
16:6 सम्भवति यत् अहं युष्माभिः सह तिष्ठामि, शिशिरं च करिष्यामि, येन यूयं शक्नुथ
यत्र यत्र गच्छामि तत्र तत्र मां यात्रायां आनयतु।
16:7 यतः अहं भवन्तं मार्गे इदानीं न पश्यामि; परन्तु किञ्चित्कालं यावत् स्थातुं विश्वसिमि
त्वं यदि भगवता अनुमन्यते।
16:8 किन्तु अहं पेन्टेकोस्ट् यावत् इफिसुनगरे तिष्ठामि।
16:9 यतः मम कृते महत् द्वारं प्रभावी च उद्घाटितम् अस्ति, बहवः च सन्ति
प्रतिद्वन्द्विनः ।
16:10 यदि तिमुथियुसः आगच्छति तर्हि सः युष्माभिः सह अभयेन सह भवेत्, यतः सः
प्रभोः कार्यं करोति यथा अहम् अपि करोमि।
16:11 अतः कश्चित् तं न अवहेलयतु, किन्तु शान्तिपूर्वकं तं चालयतु, यत्...
सः मम समीपम् आगच्छेत्, यतः अहं तं भ्रातृभिः सह प्रतीक्षामि।
16:12 अस्माकं भ्रातुः अपोलोस् विषये अहं बहु इष्टवान् यत् सः युष्माकं समीपम् आगच्छेत्
भ्रातृभिः सह, किन्तु तस्य इच्छा अस्मिन् समये किमपि न आगमिष्यति स्म; किन्तु
सः यदा सुविधाजनकः समयः भविष्यति तदा आगमिष्यति।
16:13 यूयं सावधानाः भवन्तु, विश्वासे दृढतया तिष्ठन्तु, मनुष्यवत् त्यजन्तु, बलवन्तः भवन्तु।
16:14 भवतः सर्वाणि कार्याणि दानेन क्रियताम्।
16:15 भ्रातरः, अहं युष्मान् प्रार्थयामि, (यूयं स्तिफनासस्य गृहं जानन्ति यत् एतत्...
अचायस्य प्रथमफलानि, तेषां व्यसनं च कृतवन्तः इति
सन्तानाम् सेवा,) २.
16:16 यत् यूयं तादृशानां, सर्वेषां सहाय्यानां च वशीभूताः भवेयुः
अस्मान्, परिश्रमं च करोति।
16:17 अहं स्टीफनासस्य, फोर्तुनातुसस्य, अकायकसस्य च आगमनेन प्रसन्नः अस्मि यतः
यत् भवतः पक्षतः अभावः आसीत् तत् ते प्रदत्तवन्तः।
16:18 यतः ते मम आत्मानं च स्फूर्तिं दत्तवन्तः, अतः यूयं स्वीकुर्वन्तु
ये तादृशाः।
16:19 एशियादेशस्य मण्डपाः भवन्तं नमस्कारं कुर्वन्ति। अक्विला प्रिस्किला च भवन्तं बहु नमस्कारं कुर्वतः
प्रभुः, तेषां गृहे यत् मण्डपं वर्तते।
16:20 सर्वे भ्रातरः भवन्तं अभिवादयन्ति। पवित्रचुम्बनेन परस्परं अभिवादनं कुरुत।
16:21 मम स्वहस्तेन मम पौलुसस्य अभिवादनम्।
16:22 यदि कश्चित् प्रभुं येशुमसीहं न प्रेम करोति तर्हि सः अनाथेमा भवतु
मरनाथः ।
16:23 अस्माकं प्रभुना येशुमसीहस्य अनुग्रहः युष्माभिः सह भवतु।
16:24 मम प्रेम युष्माकं सर्वैः सह ख्रीष्टे येशुना भवतु। आमेन् ।