१ कोरिन्थियों
15:1 अपि च भ्रातरः, अहं यत् सुसमाचारं प्रचारितवान् तत् युष्मान् वदामि
यूयं ये अपि प्राप्ताः, येषु यूयं तिष्ठथ;
15:2 मया यत् प्रचारितं तत् स्मृत्वा यदि यूयं उद्धारं प्राप्नुथ
यूयं यावत् वृथा विश्वासं न कृतवन्तः।
15:3 यतः मया अपि यत् प्राप्तं तत् प्रथमं युष्मान् दत्तम्, कथं
यत् ख्रीष्टः शास्त्रानुसारं अस्माकं पापानाम् कृते मृतः;
15:4 सः दफनः अभवत्, तृतीये दिने च यथावत् पुनरुत्थानम् अभवत्
शास्त्रेभ्यः : १.
15:5 ततः परं द्वादशानां मध्ये केफासः दृष्टः।
15:6 तदनन्तरं सः पञ्चशताधिकभ्रातृभिः सद्यः एव दृष्टः। यस्य
अधिकांशः भागः अद्यावधि तिष्ठति, केचन तु सुप्ताः।
15:7 तदनन्तरं सः याकूबस्य दृष्टः; ततः सर्वेषां प्रेरितानां।
15:8 अन्ते सः मयि अपि दृष्टः यथा कालात् जातः।
15:9 अहं हि प्रेरितेषु कनिष्ठः अस्मि, यः न उच्यते
प्रेरितः, यतः अहं परमेश् वरस् य मण्डपं उत्पीडितवान्।
15:10 किन्तु ईश्वरस्य अनुग्रहेण अहं यत् अस्मि, तस्य अनुग्रहेण च यः प्रदत्तः
मयि वृथा न आसीत्; किन्तु अहं तेभ्यः सर्वेभ्यः अपेक्षया अधिकं परिश्रमं कृतवान्।
तथापि अहं न, किन्तु परमेश् वरस् य अनुग्रहः यः मया सह आसीत्।
15:11 अतः अहं वा ते वा, एवं वयं प्रचारयामः, एवं यूयं विश्वासं कृतवन्तः।
15:12 यदि ख्रीष्टः मृतात् पुनरुत्थापितः इति प्रचारितः भवति तर्हि केचन कथं वदन्ति
त्वं यत् मृतानां पुनरुत्थानम् नास्ति?
15:13 किन्तु यदि मृतानां पुनरुत्थानं न भवति तर्हि ख्रीष्टः पुनरुत्थानं न प्राप्नोत्।
15:14 यदि ख्रीष्टः पुनरुत्थापितः न भवति तर्हि अस्माकं प्रचारः भवतः विश्वासः च व्यर्थः
व्यर्थमपि भवति।
15:15 आम्, वयं च परमेश्वरस्य मिथ्यासाक्षिणः दृश्यन्ते। यतः वयं साक्ष्यं दत्तवन्तः
परमेश् वरस् य मसीहस् य पुनरुत्थानम् अकरोत्
मृताः न उत्तिष्ठन्ति।
15:16 यदि मृताः न पुनरुत्थापिताः, तर्हि ख्रीष्टः पुनरुत्थापितः न भवति।
15:17 यदि ख्रीष्टः पुनरुत्थापितः न भवति तर्हि युष्माकं विश्वासः व्यर्थः अस्ति। यूयं अद्यापि भवतः
पापाः ।
15:18 ततः ये ख्रीष्टे सुप्ताः सन्ति ते अपि नष्टाः भवन्ति।
15:19 यदि केवलम् अस्मिन् जीवने ख्रीष्टे आशा अस्ति तर्हि वयं सर्वेभ्यः मनुष्येभ्यः अधिकतया स्मः
हताशः।
15:20 किन्तु इदानीं ख्रीष्टः मृतात् पुनरुत्थितः, प्रथमफलः च अभवत्
ये सुप्तवन्तः।
15:21 यतः मनुष्येण मृत्युः अभवत्, तस्मात् मनुष्येण पुनरुत्थानम् अपि अभवत्
मृत।
15:22 यतः आदमे यथा सर्वे म्रियन्ते, तथैव ख्रीष्टे सर्वे जीविताः भविष्यन्ति।
15:23 किन्तु प्रत्येकः स्वक्रमेण ख्रीष्टः प्रथमफलः। पश्चात् ते
ये ख्रीष्टस्य आगमनसमये सन्ति।
15:24 ततः सः अन्त्यः आगच्छति यदा सः राज्यं परमेश्वराय समर्पयिष्यति।
पिता अपि; यदा सः सर्वान् शासनं सर्वान् अधिकारान् च निधाय
तथा शक्ति।
१५:२५ यतः सः सर्वान् शत्रून् पादयोः अधः न स्थापयति तावत् सः राजं कर्तुं अर्हति।
१५ - २६ अन्तिमः शत्रुः यः नश्यति सः मृत्युः ।
15:27 यतः सः सर्वाणि पादयोः अधः स्थापितवान्। किन्तु यदा सः सर्वं वदति
तस्य अधः स्थापिताः सन्ति, सः अपवादितः इति स्पष्टं, यत् सर्वं स्थापितवान्
तस्य अधः वस्तूनि।
15:28 यदा सर्वं तस्य वशीकृतं भविष्यति तदा पुत्रः अपि भविष्यति
यः सर्व्वं तस्य अधीनं स्थापयति, तस्य वशः भवतु, येन परमेश् वरः भविष् यति
सर्वेषु सर्वेषु भवतु।
15:29 अन्यथा मृतानां कृते मज्जिताः किं करिष्यन्ति यदि मृताः
उत्थाय न सर्वथा? तदा ते मृतानां कृते किमर्थं मज्जिताः भवन्ति?
15:30 किमर्थं च वयं प्रतिघण्टां संकटग्रस्ताः तिष्ठामः?
15:31 अहं भवतः हर्षेण विरोधं करोमि यत् मम प्रभुः ख्रीष्टे येशुना अस्ति, अहं म्रियमाणः अस्मि
प्रतिदिन।
15:32 यदि मया इफिसुनगरे पशूभिः सह मनुष्यप्रकारेण युद्धं कृतम्, तर्हि किम्
लाभः मम, यदि मृताः न उत्तिष्ठन्ति? खादामः पिबामः च; to इति हि
श्वः वयं म्रियमाणाः।
15:33 मा वञ्चिताः भवन्तु, दुष्टसञ्चारः सद्वृत्तिं दूषयति।
15:34 धर्मं प्रति जागरन्तु, पापं मा कुरुत; केषाञ्चन हि ज्ञानं नास्ति
ईश्वरः - अहं भवतः लज्जाय एतत् वदामि।
15:35 किन्तु कश्चित् वक्ष्यति, मृताः कथं पुनरुत्थापिताः? केन देहेन च कुर्वन्ति
आगच्छन्ति?
15:36 मूर्ख, यत् त्वं वपसि तत् न जीवति, यावत् तत् न म्रियते।
15:37 यत् च रोपसि तत् शरीरं न वपसि, किन्तु...
नग्नधान्यं, गोधूमस्य, अन्यस्य कस्यचित् धान्यस्य वा संयोगः स्यात्:
15:38 किन्तु ईश्वरः तस्मै यथा इष्टं शरीरं ददाति, प्रत्येकं बीजं च स्वकीयं ददाति
स्वशरीरम् ।
15:39 सर्वं मांसं न समानं मांसं किन्तु मनुष्याणां मांसं एकविधम् अस्ति।
अन्यं पशूनां मांसं, अन्यं मत्स्यानां, अपरं पक्षिणां च।
15:40 आकाशपिण्डा अपि पृथिवीपिण्डा अपि सन्ति किन्तु महिमा
आकाशस्य एकः, भूमौ महिमा अन्यः।
१५ - ४१ - एकः सूर्यस्य महिमा अन्यः चन्द्रस्य महिमा च
अन्यः ताराणां महिमा, यतः एकः तारकः अन्यस्मात् तारकात् भिन्नः अस्ति
महिमा ।
१५ - ४२ - तथैव मृतानां पुनरुत्थानम् अपि । भ्रष्टे वप्यते; इदमस्ति
अविनाशे उत्थापितः : १.
१५:४३ अपमानेन वप्यते; महिमानेन उत्थापितं भवति, दुर्बलतायां वप्यते;
सत्तायां उत्थापितं भवति : १.
१५ - ४४ प्रकृतशरीरं वप्यते; आध्यात्मिकशरीरं उत्थापितं भवति। तत्र क
स्वाभाविकं शरीरं, आध्यात्मिकशरीरं च अस्ति।
15:45 तथा च लिखितम् अस्ति, प्रथमः मनुष्यः आदमः जीवितः आत्मा अभवत्; the
अन्तिमः आदमः प्राणवायुः कृतः।
15:46 तथापि तत् प्रथमं न आसीत् यत् आध्यात्मिकम्, अपितु यत् अस्ति
प्राकृतिक; तदनन्तरं च यत् आध्यात्मिकम्।
15:47 प्रथमः पुरुषः पृथिव्याः, पार्थिवः, द्वितीयः पुरुषः प्रभुतः
स्वर्गः।
15:48 यथा पार्थिवाः, तादृशाः अपि पृथिवीयाः यथा च
स्वर्गाः, तादृशाः अपि ते स्वर्गीयाः।
15:49 यथा च वयं पार्थिवस्य प्रतिमां धारयामः, तथैव वयं च...
स्वर्गस्य प्रतिबिम्बम् ।
15:50 भ्रातरः, एतत् वदामि यत् मांसशोणितयोः उत्तराधिकारः न भवितुम् अर्हति
ईश्वरस्य राज्यम्; न च भ्रष्टः अविनाशं उत्तराधिकारं प्राप्नोति।
15:51 पश्य, अहं भवद्भ्यः एकं रहस्यं दर्शयामि; न वयं सर्वे निद्रां करिष्यामः, किन्तु सर्वे निद्रां करिष्यामः
परिवर्तनं भवतु, २.
१५ - ५२ - क्षणेन नेत्रस्य निमिषे अन्तिमे तुरहीने हि
तुरही वाद्यते, मृताः च अविनाशिनः पुनरुत्थापिताः भविष्यन्ति, वयं च
परिवर्तनं भविष्यति।
15:53 यतः अयं नाशवान् अविनाशीम् धारयितव्यः, अयं मर्त्यः च धारयितव्यः
अमरत्वस्य विषये ।
15:54 अतः यदा एषः विनाशकः अविनाशीम् अशुद्धं धारयिष्यति, अयं मर्त्यः च
अमृतत्वं धारयिष्यति, ततः वचनं सम्पादयिष्यते
तत् लिखितम्, मृत्युः विजये निगलितः भवति।
१५ - ५५ - हे मृत्यु कुत्र तव दंशः ? हे चिता कुत्र तव विजयः ?
१५ - ५६ - मृत्युदंशः पापम् अस्ति; पापस्य च बलं नियमः।
15:57 किन्तु परमेश्वरस्य धन्यवादः यः अस्माकं प्रभुना येशुना अस्मान् विजयं ददाति
ख्रीष्टः।
15:58 अतः हे मम प्रियभ्रातरः, यूयं नित्यं स्थिराः अचलाः भवन्तु
भगवतः कार्ये प्रचुराः, यतः यूयं भवतः परिश्रमं ज्ञात्वा
न वृथा भगवति।