१ कोरिन्थियों
14:1 दानानुसरणं कुरुत, आध्यात्मिकदानं च कामयतु, किन्तु यथा भवतु
भविष्यवाणीं कुर्वन्ति।
14:2 यतः यः अज्ञातभाषायां वदति सः मनुष्यान् न वदति, किन्तु
ईश्वरं प्रति, यतः कोऽपि तं न ज्ञायते; तथापि आत्मायां सः
रहस्यानि वदति।
14:3 किन्तु यः भविष्यद्वाणीं वदति सः मनुष्यैः सह संस्कारार्थं वदति
उपदेशः, सान्त्वना च।
14:4 यः अज्ञातभाषायां वदति सः आत्मनः संस्कारं करोति; स तु तत्
भविष्यद्वाणी कलीसियायाः निर्माणं करोति।
14:5 अहं इच्छामि यत् यूयं सर्वे अन्यभाषायां वदथ, किन्तु भविष्यद्वाणीं वदथ।
यतो हि भविष्यद्वाणीं वदन् अन्यभाषां वदतः अपेक्षया महत्तरः।
किन्तु सः व्याख्यां करोति यत् मण्डपः संस्कारं प्राप्नुयात्।
14:6 अधुना भ्रातरः, यदि अहं युष्माकं समीपं अन्यभाषां वदन् आगच्छामि तर्हि अहं किं करिष्यामि
लाभं कुरु, न तु अहं त्वां प्रकाशेन वा, द्वारा वा वदामि
ज्ञानं भविष्यद्वाणीद्वारा वा सिद्धान्तेन वा?
14:7 अप्राणदानि वस्तूनि अपि, नली वा वीणा वा, व्यतिरिक्त
ते शब्देषु भेदं ददति, कथं ज्ञास्यति किम्
नलिकां वा वीणावादनं वा?
14:8 यदि हि तुरही अनिश्चितं शब्दं ददाति तर्हि कः स्वं सज्जं करिष्यति
युद्धम्?
14:9 तथा यूयं यथा जिह्वाद्वारा सुलभवचनानि न वदन्ति
विज्ञाय कथं ज्ञायते यदुक्तम्? यूयं हि वक्ष्यथ
वायुतले ।
१४ - १० - लोके एतावन्तः प्रकाराः स्वराः सन्ति स्यात्, न च कश्चित्
तान् अर्थहीनः अस्ति।
१४ - ११ अतः यदि अहं स्वरस्य अर्थं न जानामि तर्हि अहं तस्य भविष्यामि
यः बर्बरः वदति, यः वदति सः बर्बरः भविष्यति
मम कृते।
14:12 तथा यूयं यथा आध्यात्मिकदानेषु उत्साहिताः सन्ति, तथैव भवन्तः तत् अन्वेष्टुम्
चर्चस्य निर्माणार्थं उत्कृष्टतां प्राप्नुयात्।
14:13 अतः यः अज्ञातभाषायां वदति सः प्रार्थयेत्
व्याख्याति।
14:14 यतः यदि अहं अज्ञातभाषायां प्रार्थयामि तर्हि मम आत्मा प्रार्थयति, किन्तु मम
अवगमनं निष्फलम्।
१४ - १५ - किम् तर्हि । अहं आत्मानः सह प्रार्थयिष्यामि, अहं च सह प्रार्थयिष्यामि
understanding also: अहं आत्मान सह गास्यामि, सह च गायिष्यामि
अवगमनम् अपि ।
14:16 अन्यथा यदा त्वं आत्माना आशीर्वादं दास्यसि तदा कथं व्याप्तः
अविद्वानानां कक्षः तव धन्यवादं दृष्ट्वा आमेन् इति वदति
किं वदसि न अवगच्छति?
14:17 त्वं हि धन्यवादं ददासि किन्तु परः न संस्कारितः।
14:18 अहं मम परमेश्वरं धन्यवादं ददामि, अहं युष्माकं सर्वेभ्यः अधिकं अन्यभाषायां वदामि।
14:19 तथापि मण्डपे मया पञ्च वचनानि मम बोधेन वक्तुं वरम्।
यथा मम स्वरेण अन्येभ्यः अपि पाठयामि, दशसहस्रशब्दापेक्षया
अज्ञातजिह्वा ।
14:20 भ्रातरः, बुद्धौ सन्तानाः मा भवन्तु, तथापि दुर्भावे भवन्तु
बालकाः, किन्तु अवगमने पुरुषाः भवन्तु।
14:21 व्यवस्थायां लिखितम् अस्ति, अन्यजिह्वादिभिः अधरैः सह करिष्यन्ति
अहम् एतान् जनान् वदामि; तथापि तेषां सर्वेषां कृते ते मां न शृण्वन्ति।
इति परमेश् वरः वदति।
14:22 अतः जिह्वाः विश्वासिनां कृते न, अपितु तेषां कृते चिह्नरूपेण भवन्ति
ये न विश्वसन्ति, किन्तु भविष्यद्वाणी अविश्वासिनां कृते न सेवते।
किन्तु ये विश्वासं कुर्वन्ति तेषां कृते।
14:23 अतः यदि सर्वा मण्डपः एकस्मिन् स्थाने समागताः सर्वे च
जिह्वाभ्यां वदन्तु, अशिक्षिताः प्रविशन्ति वा
अविश्वासिनः किं ते उन्मत्ताः इति न वदिष्यन्ति?
14:24 किन्तु यदि सर्वे भविष्यद्वाणीं कुर्वन्ति, अविश्वासी एकः वा प्रविशति
अविद्वान् सर्वेषु प्रत्ययः सर्वेषु न्याय्यः।
14:25 एवं च तस्य हृदयस्य रहस्यानि प्रकटितानि; तथा च पतन्
मुखेन सः ईश्वरं पूजयिष्यति, ईश्वरः युष्माकं मध्ये अस्ति इति च निवेदयिष्यति
सत्यं।
१४:२६ कथं तर्हि भ्रातरः? यदा यूयं एकत्र आगच्छन्ति तदा यूयं प्रत्येकस्य क
स्तोत्रम्, सिद्धान्तः अस्ति, जिह्वा अस्ति, प्रकाशनं अस्ति, अस्ति
व्याख्या । सर्वाणि कार्याणि संस्कारार्थं क्रियन्ते।
14:27 यदि कश्चित् अज्ञातभाषायां वदति तर्हि द्वयोः अधिकतया वा भवतु
त्रिभिः, तत् च पाठ्यक्रमेण; तथा व्याख्यातु।
14:28 किन्तु यदि व्याख्याकारः नास्ति तर्हि सः मण्डपे मौनं करोतु। तथा
सः स्वयमेव ईश्वरं च वदतु।
१४:२९ भविष्यद्वादिना द्वौ वा त्रीणि वा वदन्तु, अन्ये च न्यायं कुर्वन्तु।
14:30 यदि किमपि अन्यस्मै उपविष्टस्य कृते प्रकाशितं भवति तर्हि प्रथमः धारयेत्
तस्य शान्तिः ।
14:31 यूयं सर्वे एकैकं भविष्यद्वाणीं कुर्वन्तु, येन सर्वे शिक्षन्ते, सर्वे च भवेयुः
सान्त्वितम्।
१४:३२ भविष्यद्वादिनां च आत्मा भविष्यद्वादिनां वशीकृताः सन्ति।
14:33 यतः परमेश् वरः न भ्रमस्य कर्ता, किन्तु शान् तिस् य, यथा सर्वेषु मण्डपेषु
सन्तानाम् ।
14:34 युष्माकं स्त्रियः मण्डपेषु मौनं कुर्वन्तु, यतः एतत् न अनुमतम्
तेभ्यः वक्तुं; किन्तु तेषां आज्ञापालनस्य अधीनता आज्ञापिता, यथा
अपि नियमः वदति।
14:35 यदि ते किमपि शिक्षेयुः तर्हि गृहे भर्तृभ्यः पृच्छन्तु।
यतः स्त्रियः मण्डपे वक्तुं लज्जाजनकाः सन्ति।
१४ - ३६ किम् । भवद्भ्यः परमेश् वरस् य वचनं निर्गतम्? अथवा केवलं युष्माकं समीपम् आगतं?
14:37 यदि कश्चित् स्वं भविष्यद्वादिं वा आध्यात्मिकं वा मन्यते तर्हि सः
अहं भवद्भ्यः यत् किमपि लिखामि तत् आज्ञाः एव इति स्वीकुर्वन्तु
भगवतः ।
14:38 किन्तु यदि कश्चित् अज्ञानी अस्ति तर्हि अज्ञानी भवेत्।
14:39 अतः हे भ्रातरः, भविष्यद्वाणीं लोभयन्तु, न च वक्तुं निषेधयन्तु
जिह्वाः ।
14:40 सर्वं शिष्टतया क्रमेण च क्रियताम् ।