१ कोरिन्थियों
13:1 यद्यपि अहं मनुष्याणां स्वर्गदूतानां च भाषाभिः वदामि, न तु
दानं, अहं ध्वनितपीतले इव अभवम्, टिन्ग्लझिंगल इव वा अभवम्।
13:2 यद्यपि मम भविष्यद्वाणी दानम् अस्ति, सर्वान् रहस्यान् च अवगच्छामि।
सर्वं च ज्ञानं; यद्यपि मम सर्वः विश्वासः अस्ति तथापि अहं दूरीकर्तुं शक्नोमि
पर्वताः, न च दानं, अहं किमपि नास्मि।
13:3 यद्यपि अहं निर्धनानाम् पोषणार्थं सर्वं धनं प्रयच्छामि, अपि च मम
शरीरं दह्यमानं न च दानं, तत् मम किमपि लाभं न करोति।
13:4 दानं दीर्घकालं यावत् दुःखं प्राप्नोति, दयालुः च भवति; दानं न ईर्ष्या करोति; दान
न स्वं प्रशंसति, न प्रफुल्लितः भवति,
13:5 न अशोभनं करोति, न स्वकीयं अन्वेषयति, न सुलभम्
क्रुद्धः, न दुष्टं मन्यते;
13:6 अधर्मे न हर्षयति, किन्तु सत्ये हर्षयति।
13:7 सर्वं सहते, सर्वं विश्वसिति, सर्वं आशां करोति, सहते
सर्वाणि वस्तूनि।
13:8 प्रेम कदापि न क्षीणं भवति, किन्तु भविष्यद्वाणीः सन्ति वा, ते क्षीणाः भविष्यन्ति;
जिह्वाः सन्ति वा, ते निवर्तन्ते; किं ज्ञानं स्यात्, २.
विलुप्तं भविष्यति।
13:9 यतः वयं अंशतः जानीमः, अंशतः भविष्यद्वाणी च कुर्मः।
13:10 यदा तु सिद्धं तत् आगतं तदा अंशतः तत् भविष्यति
कृताः भवन्तु।
13:11 बाल्ये बालवत् वदन् बालवत् अवगच्छामि अहं...
बाल्ये चिन्तितम्, किन्तु यदा अहं पुरुषः अभवम् तदा बाल्यवस्तूनि त्यक्तवान्।
13:12 इदानीं वयं काचद्वारा अन्धकारमयं पश्यामः; किन्तु तदा सम्मुखम्: इदानीं अहम्
अंशतः ज्ञातव्यम्; किन्तु तदा ज्ञास्यामि यथा अहं ज्ञायते।
13:13 इदानीं च विश्वासः, आशा, प्रेम, एतानि त्रीणि तिष्ठन्ति; किन्तु महत्तमस्य
एते दानम्।