१ कोरिन्थियों
11:1 यथा अहम् अपि ख्रीष्टस्य अनुयायिनः अस्मि तथा यूयं मम अनुयायिनः भवन्तु।
11:2 भ्रातरः युष्मान् प्रशंसयामि यत् यूयं सर्वेषु विषयेषु मां स्मर्यन्ते, पालनं च कुर्वन्ति
यथा मया भवद्भ्यः प्रदत्ताः नियमाः।
11:3 किन्तु अहं युष्माकं ज्ञातुम् इच्छामि यत् प्रत्येकस्य मनुष्यस्य शिरः ख्रीष्टः एव। तथा
स्त्रियाः शिरः पुरुषः; ख्रीष्टस्य शिरः परमेश् वरः अस्ति।
11:4 यः कश्चित् शिरः आच्छादितः प्रार्थयति भविष्यद्वाणीं वा करोति सः अपमानं करोति
तस्य शिरः ।
11:5 किन्तु या स्त्रियाः अविच्छिन्नशिरः प्रार्थयति भविष्यद्वाणीं वा करोति
तस्याः शिरः अपमानयति, यतः सा मुण्डिता इव सर्वं एकम् एव।
11:6 यदि हि स्त्रियं न आच्छादिता तर्हि तस्याः अपि च्छेदनं भवतु, किन्तु यदि क
लज्जा स्त्रियाः च्छिन्नस्य वा मुण्डनस्य वा, सा आवृता भवतु।
11:7 न हि मनुष्यः शिरः आच्छादयितुं अर्हति यतः सः एव अस्ति
ईश्वरस्य प्रतिरूपं महिमा च, किन्तु स्त्री पुरुषस्य महिमा।
11:8 न हि पुरुषः स्त्रियाः; पुरुषस्य तु स्त्री।
11:9 न च पुरुषः स्त्रियाः कृते सृष्टः; स्त्री तु पुरुषार्थम्।
11:10 अतः स्त्रियाः शिरसि शक्तिः भवितुम् अर्हति यतः
दूताः ।
11:11 तथापि न च पुरुषः स्त्रीहीनः, न च स्त्री
पुरुषं विना भगवति।
11:12 यथा हि स्त्री पुरुषाद् भवति, तथैव पुरुषः अपि स्त्रियाः द्वारा।
किन्तु परमेश्वरस्य सर्वाणि वस्तूनि।
11:13 स्वयमेव न्यायं कुरुत, किं स्त्रियाः अविच्छिन्नरूपेण ईश्वरं प्रार्थयितुं युक्तम्?
11:14 किं प्रकृतिरपि युष्मान् न उपदिशति यत् यदि मनुष्यस्य दीर्घकेशाः सन्ति तर्हि सः
तस्य लज्जाजनकं वा?
11:15 किन्तु यदि स्त्रियाः दीर्घकेशाः सन्ति तर्हि तस्याः महिमा भवति यतः तस्याः केशाः सन्ति
आच्छादनार्थं दत्ता।
11:16 किन्तु यदि कश्चित् विवादं करोति तर्हि अस्माकं तादृशः आचारः नास्ति, न च
परमेश्वरस्य मण्डपाः।
11:17 इदानीं यत् अहं युष्मान् प्रति वदामि तस्मिन् अहं युष्मान् न स्तुवन् अस्मि यत् यूयं आगच्छन्ति
एकत्र न हिताय, अपितु दुष्टाय।
11:18 यतः प्रथमं यदा यूयं मण्डपं समागच्छथ तदा अहं तत्र तत् शृणोमि
युष्माकं मध्ये विभागाः भवन्तु; अहं च तत् अंशतः विश्वसिमि।
11:19 यतः युष्माकं मध्ये पाषण्डाः अपि भवितुमर्हन्ति, ये अनुमोदिताः सन्ति
युष्माकं मध्ये प्रकटितं भवतु।
11:20 अतः यदा यूयं एकस्मिन् स्थाने समागत्य एतत् न खादितव्यम्
भगवतः भोजनम्।
11:21 यतः भोजने प्रत्येकः स्वस्य भोजनं गृह्णाति, एकः अपि अस्ति
बुभुक्षितः, अन्यः च मत्तः।
११ - २२ किम् । किं युष्माकं भक्षणाय, पिबितुं च गृहाणि न सन्ति? अथवा यूयं अवहेलयन्तु
परमेश् वरस् य मण् यः, ये न सन्ति, तेषां लज्जां कुरुत? अहं त्वां किं वदामि?
किं त्वां स्तुविष्यामि? अहं त्वां न प्रशंसामि।
11:23 यतः मया युष्माकं कृते यत् प्रदत्तं तत् मया भगवतः प्राप्तम्।
यत् प्रभुः येशुः यस्मिन् रात्रौ द्रोहः अभवत्, तस्मिन् एव रात्रौ रोटिकां गृहीतवान्।
11:24 ततः सः धन्यवादं दत्त्वा तत् भङ्गयित्वा अवदत्, गृहाण, खादतु, एतत् अस्ति
मम शरीरं यत् युष्माकं कृते भग्नम् अस्ति, एतत् मम स्मरणार्थं कुरुत।
11:25 तथैव सः भोजनं कृत्वा चषकं गृहीतवान्।
एषः प्याला मम रक्ते नूतननियमः अस्ति, यूयं यावत्वारं यावत् एतत् कुरुत
तत् पिबन्तु, मम स्मरणार्थम्।
11:26 यतः यूयं यावत्वारं एतत् रोटिकां खादन्ति, एतत् चषकं पिबन्ति च, तावत्वारं भवन्तः दर्शयन्ति
भगवतः मृत्युः यावत् सः आगच्छति।
11:27 अतः यः कश्चित् एतत् रोटिकां खादति, एतत् चषकं पिबति च
भगवतः अयोग्यतया भगवतः शरीररक्तयोः दोषी भविष्यति।
11:28 किन्तु मनुष्यः आत्मनः परीक्षणं करोतु, तथा च तस्याः रोटिकां खादतु, तथा च
तस्य चषकस्य पिबन्तु ।
11:29 यतः यः अयोग्यरूपेण खादति पिबति च सः खादति पिबति च
शापं स्वयमेव, भगवतः शरीरं न विवेचयन्।
11:30 अतः युष्माकं मध्ये बहवः दुर्बलाः रोगिणः च बहवः निद्रां कुर्वन्ति।
11:31 यदि वयं स्वयमेव न्यायं कुर्मः तर्हि अस्माकं न्यायः न कर्तव्यः।
11:32 किन्तु यदा वयं न्यायं प्राप्नुमः तदा वयं भगवता दण्डिताः भवेम यत् अस्माभिः न कर्तव्यम्
संसारेण सह निन्दितः भवतु।
11:33 अतः भ्रातरः, यदा यूयं भोजनार्थं समागच्छथ, तदा एकं यावत् तिष्ठन्तु
अन्यत्u200c।
11:34 यदि कश्चित् क्षुधार्तः अस्ति तर्हि सः गृहे एव खादतु। यत् यूयं एकत्र न आगच्छन्ति
निन्दां प्रति । शेषं च आगत्य क्रमं स्थापयिष्यामि।