१ कोरिन्थियों
10:1 अपि च, भ्रातरः, अहं न इच्छामि यत् यूयं कथं तत् सर्वं अज्ञाः भवेयुः
अस्माकं पितरः मेघस्य अधः आसन्, सर्वे समुद्रं गतवन्तः;
10:2 सर्वे मेघे समुद्रे च मोशेन मज्जिताः।
10:3 सर्वे च समानं आध्यात्मिकं मांसं खादितवन्तः;
10:4 सर्वे अपि एकमेव आध्यात्मिकं पेयं पिबन्ति स्म, यतः ते तस्मात् पिबन्ति स्म
आध्यात्मिकः शिला यः तेषां अनुसरणं करोति स्म, सः शिला च ख्रीष्टः आसीत्।
10:5 किन्तु तेषु बह्वीषु परमेश् वरः न प्रसन्नः अभवत् यतः ते पतिताः अभवन्
प्रान्तरे ।
10:6 इदानीं एतानि वस्तूनि अस्माकं उदाहरणानि आसन्, यस्मात् अस्माभिः कामना न कर्तव्या
दुष्टवस्तूनाम् अनुसरणं यथा ते अपि कामं कुर्वन्ति स्म।
10:7 यूयं च तेषु केचन इव मूर्तिपूजकाः न भवेयुः; यथा लिखितम्, द
जनाः खादितुं पिबितुं च उपविश्य क्रीडितुं उत्तिष्ठन्ति स्म।
10:8 न च वयं व्यभिचारं कुर्मः यथा केचन तेषां पतितवन्तः
एकस्मिन् दिने त्रयः विंशतिसहस्राणि च।
10:9 वयं च ख्रीष्टं न परीक्षयामः यथा तेषु केचन अपि परीक्षितवन्तः
नागानां विनष्टाः।
10:10 यूयं च मा गुर्गुरथ यथा तेषु केचन गुञ्जितवन्तः, नष्टाः च अभवन्
विनाशकः ।
10:11 एतानि सर्वाणि उदाहरणरूपेण तेषां कृते घटितानि, ते च सन्ति
अस्माकं उपदेशार्थं लिखितम्, येषां उपरि जगतः अन्ताः आगताः।
10:12 अतः यः स्थितः इति मन्यते सः सावधानः भवतु यत् सः न पतति।
10:13 मनुष्याणां सामान्यं प्रलोभनं विना अन्यत् किमपि प्रलोभनं युष्मान् न गृहीतवान् किन्तु परमेश्वरः
विश्वास्यः अस्ति, यः युष्माकं प्रलोभनं न अनुमन्यते
सक्षमः; किन्तु प्रलोभनेन सह पलायनस्य मार्गः अपि करिष्यथ यत् यूयं
सहितुं शक्नुयात्।
10:14 अतः मम प्रियाः मूर्तिपूजायाः पलायनम्।
१०:१५ अहं ज्ञानिनः इव वदामि; अहं यत् वदामि तत् यूयं न्यायं कुरुत।
१०:१६ यत् आशीर्वादस्य प्याला वयं आशीर्वादं दद्मः, किं न रक्तस्य साझेदारी
ख्रीष्टस्य? या रोटिका भङ्क्ते, किं न शरीरसमुदायम्
ख्रीष्टस्य?
10:17 यतः वयं बहु सन्तः एकः रोटिका, एकः शरीरः च स्मः, यतः वयं सर्वे भागिनः स्मः
तस्य एकस्य रोटिकायाः ।
10:18 पश्यन्तु इस्राएलः मांसानुसारं, किं न बलिदानं खादन्ति
वेदीभागिनः?
१० - १९ - अहं तर्हि किम् वदामि ? मूर्तिः किमपि वस्तु इति, यद् वा यस्मिन् अर्पितं भवति
मूर्तियज्ञः किमपि वस्तु अस्ति?
10:20 किन्तु अहं वदामि यत् अन्यजातीयाः यत् यजन्ति तत् ते यजन्ति
पिशाचानां कृते, न तु परमेश् वरस् य कृते, अहं च न इच्छामि यत् युष् माकं भवितव्यम्
पिशाचैः सह सङ्गतिः ।
10:21 यूयं भगवतः चषकं, पिशाचानां च चषकं पिबितुं न शक्नुथ, यूयं न भवितुम् अर्हन्ति
भगवतः मेजस्य, पिशाचस्य मेजस्य च भागिनः।
१०:२२ किं वयं भगवन्तं ईर्ष्याम् उद्दीपयामः ? किं वयं तस्मात् बलवन्तः?
10:23 मम कृते सर्वं न्याय्यं, किन्तु सर्वं न हितकरम्
मम कृते वस्तूनि युक्तानि, किन्तु सर्वाणि वस्तूनि न संस्कारयन्ति।
10:24 न कश्चित् स्वस्य धनं अन्वेष्टुम्, अपितु प्रत्येकस्य अन्यस्य धनं अन्वेष्टुम्।
10:25 यत्किमपि विक्रीयते क्षुद्रेषु तत् खादन्तु, न प्रश्नं याचन्ते
अन्तःकरणार्थं : १.
10:26 पृथिवी हि भगवतः तस्याः पूर्णता च।
10:27 यदि अविश्वासिनः कश्चित् युष्मान् भोज्यम् आमन्त्रयति, यूयं च प्रवृत्ताः भवेयुः
गन्तुं; यत्किमपि भवतः पुरतः स्थापितं तत् खादन्तु, प्रश्नं न पृच्छन्तु
अन्तःकरणार्थं ।
10:28 किन्तु यदि कश्चित् युष्मान् वदेत्, “एतत् मूर्तीनां बलिदानं भवति।
तस्य दर्शितस्य कृते, अन्तःकरणस्य च कृते मा खादन्तु, यतः
पृथिवी भगवतः, तस्याः पूर्णता च।
10:29 अन्तःकरणं वदामि न तव, किन्तु परस्य, यतः मम किमर्थम्
अन्यस्य अन्तःकरणस्य न्याय्यं स्वातन्त्र्यं?
10:30 यदि अहं प्रसादात् भागं गृह्णामि तर्हि किमर्थं अहं तदर्थं दुष्टं वदामि
यस्य धन्यवादं ददामि?
10:31 अतः यूयं खादथ वा पिबन्ति वा यत्किमपि कुर्वन्ति, तत् सर्वं कुरु
ईश्वरस्य महिमा।
10:32 न यहूदीनां, न अन्यजातीयानां, न च कञ्चित् अपराधं ददातु
परमेश्वरस्य चर्चः : १.
10:33 यथा अहं सर्वेषु जनान् सर्व्वेषु प्रीणयामि, न स्वलाभं अन्विष्य, किन्तु
अनेकानां लाभः, येन ते तारिताः भवेयुः।