१ कोरिन्थियों
९:१ किं अहं प्रेरितः नास्मि? किं अहं स्वतन्त्रः नास्मि? किं मया येशुमसीहः अस्माकं न दृष्टः
विधाता? किं यूयं मम प्रभोः कार्यं न कुर्वन्ति?
9:2 यदि अहं परेषां कृते प्रेरितः नास्मि, तथापि युष्माकं कृते अहं न संशयः, यतः...
मम प्रेरितत्वस्य मुद्रा यूयं प्रभुना असि।
9:3 ये मां परीक्षन्ते तेषां मम उत्तरम् एतत् अस्ति।
९:४ किं अस्माकं खादितुम्, पिबितुं च शक्तिः नास्ति?
९:५ किं भगिनीं, भार्याम्, अन्येषां च विषये मार्गदर्शनं कर्तुं अस्माकं शक्तिः नास्ति
प्रेरिताः, भगवतः भ्रातरः, केफः च?
9:6 अथवा केवलं अहमेव बर्नाबाश्च कार्यं कर्तुं न शक्नुमः?
9:7 कः कदापि स्वस्य आग्रहेण युद्धं गच्छति? यः रोपयति क
द्राक्षाक्षेत्रं तस्य फलं न खादति? यद्वा मेषं पोषयति, .
न च मेषस्य दुग्धं खादति?
9:8 अहं मनुष्यवत् एतानि वदामि? अथवा व्यवस्था अपि तथैव न वदति?
9:9 यतः मूसाया नियमे लिखितम् अस्ति, मुखं न कुरु
वृषभस्य यः धान्यं पदाति। किं परमेश् वरः वृषभानां पालनं करोति ?
9:10 अथवा सः अस्माकं कृते सर्वथा वदति? अस्माकं कृते न संशयः, एतत्
लिखितम् अस्ति यत् कृषकः आशापूर्वकं हलं कुर्यात्; स च यत्
आशायां मर्दयति तस्य आशायाः भागी भवेत्।
9:11 यदि वयं युष्माकं कृते आध्यात्मिकवस्तूनि रोपितवन्तः तर्हि किं महत् कार्यम् यदि वयं
भवतः शारीरिकं वस्तु लप्स्यते?
9:12 यदि अन्ये युष्माकं उपरि एतस्य सामर्थ्यस्य भागिनः सन्ति तर्हि वयं किं न वरम्?
तथापि अस्माभिः एषा शक्तिः न प्रयुक्ता; किन्तु सर्वं दुःखं प्राप्नुमः, मा भूत्
ख्रीष्टस्य सुसमाचारस्य बाधां कर्तुं अर्हति।
9:13 किं यूयं न जानथ यत् ये पवित्रवस्तूनाम् सेवां कुर्वन्ति ते तस्य जीवनं जीवन्ति
मन्दिरस्य वस्तूनि? ये च वेदीयां प्रतीक्षन्ते ते भागिनः सन्ति
वेद्या सह?
9:14 तथैव भगवता निर्धारितं यत् सुसमाचारप्रचारकाः कर्तव्याः
सुसमाचारस्य जीवन्ति।
9:15 किन्तु मया एतेषु किमपि न प्रयुक्तम्, एतानि च न लिखितानि
यथा मयि एवं भवितव्यं, मम कृते श्रेयस्करम् आसीत्।”
म्रियतु, तस्मात् कोऽपि मनुष्यः मम गौरवं शून्यं कुर्यात्।
9:16 यद्यपि अहं सुसमाचारं प्रचारयामि तथापि मम किमपि गौरवं नास्ति यतः
आवश्यकता मयि निक्षिप्ता अस्ति; आम्, धिक् मम, यदि अहं न प्रचारयामि
सुसमाचारः !
9:17 यदि अहं स्वेच्छया एतत् करोमि तर्हि मम फलं भवति, किन्तु यदि मम विरुद्धम्
इच्छा, सुसमाचारस्य एकः प्रबन्धः मयि प्रतिबद्धः अस्ति।
९ - १८ - तर्हि मम किं फलम् ? सत्यमेव यदा अहं सुसमाचारं प्रचारयामि तदा अहं शक्नोमि
ख्रीष्टस्य सुसमाचारं निर्विवादं कुरुत, येन अहं स्वशक्तिं दुरुपयोगं न करोमि
सुसमाचारः ।
9:19 यद्यपि अहं सर्वेभ्यः मनुष्येभ्यः मुक्तः अस्मि तथापि अहं दासः अभवम्
सर्वं, यथा अहं अधिकं लाभं प्राप्नुयाम्।
9:20 यहूदीनां कृते अहं यहूदी इव अभवम्। तेभ्यः
ये व्यवस्थायाः अधीनाः सन्ति, यथा व्यवस्थायाः अधीनाः सन्ति, येन अहं तान् तत् प्राप्नुयाम्
नियमस्य अधीनाः सन्ति;
9:21 नियमहीनानां कृते यथा नियमहीनाः, तेभ्यः नियमहीनाः न भवन्ति
परमेश् वरः, किन्तु ख्रीष्टस् य नियमाधीनः,) येन अहं ये सन्ति तेषां लाभं प्राप्नुयाम्
विधिं विना।
9:22 दुर्बलानाम् कृते अहं दुर्बल इव अभवम्, यत् अहं दुर्बलानाम् लाभं प्राप्नोमि, अहं सर्वः अभवम्
सर्वेषां मनुष्याणां कृते वस्तूनि यथा अहं केषाञ्चन त्राणं कर्तुं शक्नोमि।
9:23 अहं सुसमाचारस्य कृते एतत् करोमि यत् अहं तस्य भागी भवेयम्
त्वया सह ।
9:24 यूयं न जानथ यत् ये दौडं कुर्वन्ति ते सर्वान् धावन्ति, किन्तु एकः एव गृह्णाति
पुरस्कारं? अतः धावन्तु, यथा भवन्तः प्राप्नुयुः।
9:25 यः कश्चित् स्वामिनः कृते प्रयतते सः सर्वेषु विषयेषु संयमी भवति।
इदानीं ते भ्रष्टमुकुटं प्राप्तुं कुर्वन्ति; किन्तु वयं अविनाशी।
9:26 अतः अहं तथा धावयामि, न तु यथा अनिश्चितः; अतः युद्धं करोमि अहं, न तु यथा एकः यत्
वायुम् ताडयति : १.
9:27 अहं तु स्वशरीरस्य अधः स्थापयित्वा वशीकृत्य स्थापयामि, मा भूत् तत् केनचित्
परोपदेशं कृत्वा अहं स्वयं क्षिप्तः भवेयम् इत्यर्थः।