१ कोरिन्थियों
8:1 मूर्तीनां कृते अर्पितवस्तूनाम् विषये वयं जानीमः यत् अस्माकं सर्वेषां कृते अस्ति
ज्ञानम्u200c। ज्ञानं प्रफुल्लितं करोति, दानं तु संस्कारयति।
8:2 यदि कश्चित् मन्यते यत् सः किमपि जानाति तर्हि सः अद्यापि किमपि न जानाति
यथा सः ज्ञातव्यः।
8:3 किन्तु यदि कश्चित् ईश्वरं प्रेम करोति तर्हि तस्य ज्ञायते।
8:4 अतः येषु अर्पणं भवति तेषां भक्षणविषये
मूर्तिभ्यः बलिदानं कृत्वा वयं जानीमः यत् मूर्तिः जगति किमपि नास्ति, तथा च
एकस्मात् परं अन्यः ईश्वरः नास्ति इति।
8:5 स्वर्गे वा पृथिव्यां वा देवताः कथ्यन्ते चेदपि।
(यथा देवाः बहवः स्युः, नाथाः च बहूनि,)
8:6 अस्माकं तु एकः एव परमेश्वरः पिता, यस्य सर्वाणि वस्तूनि सन्ति,...
वयं तस्मिन्; एक एव प्रभुः येशुमसीहः, यस्मात् सर्व्वं वयं भवामः
तस्य।
8:7 तथापि सर्वेषु मनुष्येषु तत् ज्ञानं नास्ति, केषाञ्चन कृते
अद्यावधि मूर्तिस्य अन्तःकरणं तत् अर्पितं वस्तु इव खादन्तु
मूर्ति; तेषां च अन्तःकरणं दुर्बलत्वेन दूषितं भवति।
8:8 किन्तु भोजनं अस्मान् ईश्वरस्य समक्षं न प्रयच्छति, यतः वयं यदि खादामः तर्हि वयं न भवेम
समीचीनतर; न च यदि वयं न खादामः तर्हि वयं दुष्टाः स्मः।
8:9 किन्तु सावधानाः भवन्तु यत् कथञ्चित् भवतः एषा स्वातन्त्र्यं क
दुर्बलानाम् कृते स्तब्धता।
8:10 यतः यदि कश्चित् त्वां ज्ञायते यत् मूर्तिं भोजनं उपविशति
मन्दिरं, दुर्बलस्य अन्तःकरणं न साहसं भविष्यति
ये वस्तूनि मूर्तिभ्यः अर्पितानि तानि खादन्तु;
8:11 तव ज्ञानेन दुर्बलः भ्राता विनश्यति, यस्य कृते ख्रीष्टः
मृत?
8:12 यदा यूयं भ्रातृणां विरुद्धं एवं पापं कृत्वा तेषां दुर्बलानाम् क्षतम् अकुर्वन्
अन्तःकरणं, यूयं ख्रीष्टस्य विरुद्धं पापं कुर्वन्तु।
8:13 अतः यदि मांसं मम भ्रातरं अपराधं करोति तर्हि अहं यावत् मांसं न खादिष्यामि
जगत् तिष्ठति, मा भूत् अहं भ्रातरं अपराधं करोमि।”