१ कोरिन्थियों
7:1 यूयं यत् विषयं मम कृते लिखितवन्तः, तस्य विषये मनुष्यस्य कृते हितकरम्
न स्त्रियं स्पृशितुं ।
7:2 तथापि व्यभिचारस्य परिहाराय प्रत्येकस्य पुरुषस्य स्वकीया भार्या भवतु, च...
प्रत्येकं स्त्रियाः स्वस्य पतिः भवतु।
7:3 पतिः भार्यायाः कृते यथायोग्यं उपकारं करोतु, तथैव च
भार्या पतिं प्रति।
7:4 भार्यायाः स्वशरीरस्य शक्तिः नास्ति, अपितु पतिना एव
भर्तुः अपि स्वशरीरस्य शक्तिः नास्ति, किन्तु भार्या।
7:5 यूयं परस्परं मा वञ्चयन्तु, यावत् किञ्चित्कालं यावत् सहमतिः न भवति, यत्
यूयं उपवासं प्रार्थनां च कर्तुं शक्नुथ; पुनः समागम्य च, .
यत् शैतानः भवन्तं भवतः असंयमस्य कारणेन न प्रलोभयति।
7:6 अहं तु एतत् अनुज्ञां वदामि, न तु आज्ञायाः।
7:7 यतः अहं इच्छामि यत् सर्वे मनुष्याः मम इव स्युः। किन्तु प्रत्येकस्य मनुष्यस्य स्वस्य अस्ति
ईश्वरस्य सम्यक् दानं, एकं एवं प्रकारेण, अपरं तदनन्तरं च।
7:8 अतः अहं अविवाहितान् विधवाभ्यां च वदामि, तेषां कृते हितकरं यदि ते
यथा अहम् अपि तिष्ठामि।
7:9 किन्तु यदि ते धारणं कर्तुं न शक्नुवन्ति तर्हि विवाहं कुर्वन्तु यतः विवाहः श्रेयस्करः
दहने अपेक्षया ।
7:10 विवाहितेभ्यः अहं आज्ञापयामि, तथापि न अहं, अपितु प्रभुः, मा...
भार्या भर्तुः प्रस्थानम् ।
7:11 किन्तु यदि सा गच्छति तर्हि सा अविवाहिता तिष्ठतु, तया सह सामञ्जस्यं करोतु वा
पतिः- पतिः च स्वभार्यां मा विसृजतु।
7:12 किन्तु शेषेभ्यः अहं वदामि, न तु प्रभुः, यदि कस्यचित् भ्रातुः भार्या अस्ति यस्याः
न विश्वसिति, सा च तस्य समीपे निवासं कर्तुं प्रसन्ना भवति, सः तां मा स्थापयतु
दुरे।
7:13 या स्त्रियाः पतिः अस्ति यः अविश्वासं करोति, यदि सः अस्ति
तया सह वसितुं प्रसन्ना, सा तं मा त्यजतु।
7:14 अविश्वासी हि पतिः पत्न्या पवित्रः भवति, तस्य च
अविश्वासी भार्या पतिना पवित्रा भवति, अन्यथा भवतः बालकाः आसन्
अशुद्धः; किन्तु इदानीं ते पवित्राः सन्ति।
7:15 किन्तु यदि अविश्वासी गच्छति तर्हि सः गच्छतु। भ्राता वा भगिनी वा
न तु तादृशेषु बन्धनेषु, किन्तु परमेश्वरः अस्मान् शान्तिं प्रति आहूतवान्।
7:16 किं हि त्वं ज्ञास्यसि भर्तारं तारयिष्यसि वा? वा
कथं ज्ञास्यसि हे मनुष्य, त्वं भार्याम् उद्धारयिष्यसि वा?
7:17 किन्तु यथा परमेश् वरः प्रत्येकं जनान् वितरितवान्, यथा प्रभुः प्रत्येकं आहूतवान्
एकः, अतः सः चरतु। तथा च अहं सर्वेषु मण्डपेषु नियुक्तं करोमि।
7:18 किं कश्चित् खतनाकृतः इति उच्यते? अछतनं मा भूत्।
किं कश्चित् अछतने आहूतः ? तस्य खतना मा भूत्।
7:19 खतना किमपि नास्ति, अखतना च किमपि नास्ति, किन्तु पालनम्
ईश्वरस्य आज्ञानां।
7:20 प्रत्येकं मनुष्यः यस्मिन् आह्वानेन आहूतः आसीत् तस्मिन् एव स्थातु।
7:21 किं त्वं दासः इति उच्यते? तस्य चिन्ता मा कुरुत, किन्तु यदि भवान् भवितुम् अर्हति
मुक्तः कृतः, तस्य प्रयोगः अपि तु।
7:22 यः हि भगवता आहूतः सः दासः सन् भगवतः एव
स्वतन्त्रः, तथैव यः आहूतः सः स्वतन्त्रः सन् ख्रीष्टस्य एव
सेवकः ।
7:23 यूयं मूल्येन क्रीताः; यूयं मनुष्याणां दासाः मा भूत्।
7:24 भ्रातरः, प्रत्येकः मनुष्यः यस्मिन् आहूतः अस्ति, सः तस्मिन् परमेश् वरस् य समीपे तिष्ठतु।
7:25 कुमारीविषये मम भगवतः आज्ञा नास्ति तथापि अहं मम...
न्यायः यथा भगवतः श्रद्धालुः भवितुम् अनुग्रहं प्राप्तवान्।
7:26 अतः अहं मन्ये यत् एतत् वर्तमानदुःखाय हितं इति वदामि।
पुरुषस्य तथा भवितुं हितं इति।
7:27 किं त्वं भार्यायाः सह बद्धः असि? न मुक्तं भवितुं प्रयतस्व। किं त्वं मुक्तः असि
भार्या? भार्यां मा अन्वेष्यताम्।
7:28 किन्तु यदि त्वं विवाहं करोषि तर्हि त्वं पापं न कृतवान्; यदि च कुमारी विवाहं करोति तर्हि सा
न पापं कृतवान्। तथापि तादृशाः शरीरे कष्टं प्राप्नुयुः, किन्तु
अहं भवन्तं क्षमामि।
7:29 भ्रातरः, अहं वदामि, समयः अल्पः एव, उभयम् एव तिष्ठति
येषां भार्याः सन्ति तेषां नास्ति इव भवन्तु;
7:30 ये रोदन्ति ते न रोदन्ति इव। ये च हर्षन्ति, यथा
यद्यपि ते न आनन्दितवन्तः; ये च क्रीणन्ति, तेषां स्वामी इव
नहि;
7:31 ये च एतत् संसारं प्रयुञ्जते, तेषां दुरुपयोगं न कुर्वन्ति
जगत् गच्छति।
7:32 किन्तु अहं भवन्तं अप्रमत्तं इच्छामि। अविवाहितः स चिन्तयति
यतः भगवतः वस्तूनि कथं भगवन्तं प्रीणयति।
7:33 किन्तु यः विवाहितः सः जगतः विषयान् चिन्तयति, कथं
सः स्वपत्न्याः प्रीतिं करोतु।
७ - ३४ - भार्यायाः कुमार्यस्य च भेदः अपि अस्ति । अविवाहिताः
स्त्री भगवतः विषयेषु चिन्तयति यत् सा उभयत्र पवित्रा भवेत्
शरीरे आत्मायां च, किन्तु सा विवाहितायाः विषयेषु चिन्तयति
जगत्, कथं सा भर्तारं प्रीणयति।
7:35 एतत् च भवतः स्वलाभाय वदामि; न तु अहं जालं क्षिपेम्
युष्मान् किन् तु रमणीयस्य कृते भगवन्तं परिश्रमं कर्तुं शक्नुथ
विक्षेपं विना।
7:36 किन्तु यदि कश्चित् मन्यते यत् सः स्वस्य प्रति अशुद्धं वर्तयति
कुमारी यदि सा वयसः पुष्पं पारयति, आवश्यकता च तत् अपेक्षते तर्हि सः
यत् इच्छति तत् कुरु, सः पापं न करोति, ते विवाहं कुर्वन्तु।
7:37 तथापि यः हृदये स्थिरः तिष्ठति, तस्य नास्ति
आवश्यकता, किन्तु स्वेच्छायां शक्तिं धारयति, स्वेच्छया च एवम् आज्ञापयति
हृदयं यत् सः स्वकन्यायाः रक्षणं करिष्यति, तत् सम्यक् करोति।
7:38 अतः यः तां विवाहे ददाति सः शुभं करोति। यः तु ददाति
तस्याः विवाहे नास्ति इति श्रेयस्करम्।
7:39 यावद् पतिः जीवति तावत् भार्या नियमेन बाध्यते; किन्तु यदि तस्याः
पतिः मृतः भवतु, सा यस्य सह विवाहं कर्तुं स्वतन्त्रा अस्ति; केवलम्u200c
भगवति ।
7:40 किन्तु मम न्यायानुसारं यदि सा एवं तिष्ठति तर्हि सा अधिकं सुखी भवति, अहं च चिन्तयामि
यत् मम परमेश्वरस्य आत्मा अस्ति।