१ कोरिन्थियों
6:1 युष्माकं कश्चित् परस्य विरुद्धं विवादं कृत्वा न्यायस्य समक्षं गन्तुं साहसं करोति
अन्यायः, न च साधवः पुरतः?
6:2 किं यूयं न जानथ यत् सन्ताः जगतः न्यायं करिष्यन्ति? यदि च संसारः
भवद्भिः न्यायः भविष्यति, किं यूयं लघुतमविषयेषु न्यायं कर्तुं अयोग्याः?
6:3 किं यूयं न जानथ यत् वयं स्वर्गदूतानां न्यायं करिष्यामः? कियत् अधिकं वस्तूनि यत्
अस्य जीवनस्य विषये?
6:4 तर्हि यदि युष्माकं अस्य जीवनस्य विषये न्यायाः सन्ति तर्हि तान् स्थापयन्तु
न्यायाधीशः ये चर्चमध्ये न्यूनतमा मानिताः सन्ति।
६:५ अहं भवतः लज्जां वदामि। किं तथा, युष्माकं मध्ये कोऽपि ज्ञानी नास्ति?
न, न तु यः भ्रातृणां मध्ये न्यायं कर्तुं शक्नोति?
6:6 किन्तु भ्राता भ्रात्रा सह न्यायं गच्छति, तत् च अविश्वासिनः पुरतः।
6:7 अतः युष्माकं मध्ये सर्वथा दोषः अस्ति यतः यूयं न्यायं गच्छथ
एकेन सह अन्येन सह । किमर्थं यूयं दुष्कृतं न गृह्णथ? किमर्थं न वरम्
वञ्चनं कर्तुं स्वयमेव दुःखं प्राप्नुवन्तु?
6:8 न, यूयं दुष्कृतं कुर्वन्ति, वञ्चयन्ति च, तत् च भवतः भ्रातरः।
6:9 किं यूयं न जानथ यत् अधर्मिणः परमेश्वरस्य राज्यं न प्राप्नुयुः?
मा वञ्चिताः भवन्तु, न व्यभिचारिणः, न मूर्तिपूजकाः, न व्यभिचारिणः, न च
स्त्रीणां, न च मनुष्यैः सह आत्मनः दुरुपयोगिनः,
6:10 न चोराः न लोभिनः न मत्ताः न निन्दकाः न च
लुटेराः, ईश्वरस्य राज्यस्य उत्तराधिकारं प्राप्नुयुः।
6:11 युष्माकं केचन तादृशाः आसन्, किन्तु यूयं प्रक्षालिताः, किन्तु पवित्राः, किन्तु
यूयं भगवतः येशुनाम्ना अस्माकम् आत्मना च धार्मिकाः भवन्ति
भगवान।
6:12 मम कृते सर्वं न्याय्यं, किन्तु सर्वं न हितकरम्
मम कृते वस्तूनि न्याय्याः सन्ति, किन्तु अहं तस्य अधिकारे न आनयिष्यामि
कश्चित्u200c।
6:13 उदरस्य कृते मांसं, उदरं च मांसस्य कृते, किन्तु ईश्वरः उभयोः नाशं करिष्यति
तत् ते च । अथ शरीरं व्यभिचाराय न, किन्तु भगवतः कृते; तथा
शरीराय प्रभुः।
6:14 परमेश् वरः प्रभुं उत्थापितवान्, तस् य द्वारा अस्मान् अपि उत्थापयिष्यति
स्वशक्तिः ।
6:15 किं यूयं न जानथ यत् युष्माकं शरीरं ख्रीष्टस्य अङ्गम् अस्ति? तदा अहं करिष्यामि
ख्रीष्टस्य अङ्गं गृहीत्वा वेश्यायाः अङ्गं कुरुत? भगवान
निषेध।
६ - १६ किम् । वेश्या सह संयोजितः स एकशरीर इति यूयं न जानथ? कृते
द्वौ एकमांसौ भविष्यतः इति वदति।
6:17 किन्तु यः भगवता सह संयोजितः सः एकः आत्मा एव।
6:18 व्यभिचारात् पलायत। मनुष्यः यत् किमपि पापं करोति तत् सर्वं शरीरात् बहिः भवति; स तु
व्यभिचारं करोति सः स्वशरीरस्य विरुद्धं पापं करोति।
६ - १९ - किम् । यूयं न जानथ यत् युष्माकं शरीरं पवित्रात्मनः मन्दिरम् अस्ति यत्
युष्माकं मध्ये अस्ति, यत् युष्माकं परमेश् वरस् य अस्ति, युष् माकं तु स्वकीयं न अस् ति?
6:20 यतः यूयं मूल्येन क्रीताः, अतः स्वशरीरे परमेश्वरस्य महिमां कुरुत,...
भवतः आत्मायां, ये परमेश् वरस् य सन्ति।