१ कोरिन्थियों
५:१ सामान्यतः कथ्यते यत् युष्माकं मध्ये व्यभिचारः अस्ति, तादृशाः च
व्यभिचारः यथा अन्यजातीयेषु न तावत् नामाङ्कितः, सः
पितुः भार्या भवेत्।
5:2 यूयं च प्रफुल्लिताः सन्ति, न तु शोकं कृतवन्तः यत् यस्य अस्ति
कृतमिदं कर्म भवद्भ्यः अपहृतं भवेत्।
5:3 यतः अहं शरीरे अनुपस्थितः किन्तु आत्मायां वर्तमानः सन् न्यायं कृतवान्
यस् य एवं कृतवान् तस्य विषये अहं उपस्थितः इव पूर्वमेव
कृत्य,
5:4 अस्माकं प्रभुना येशुमसीहस्य नाम्ना यदा यूयं एकत्र समागताः भवेयुः
मम आत्मा, अस्माकं प्रभुना येशुमसीहस्य सामर्थ्येन।
५:५ तादृशं शरीरस्य विनाशार्थं शैताने प्रदातुं तत्
प्रभुः येशुना दिवसे आत्मा उद्धारं प्राप्नुयात्।
५:६ भवतः महिमा न हितम्। किञ्चित् खमीरं खमीरं करोति इति यूयं न जानथ
समग्रं पिण्डं?
5:7 अतः पुरातनं खमीरं शुद्धं कुरुत, येन यूयं यथा सन्ति तथा नूतनः पिण्डः भवेयुः
अखमीरी । यतः ख्रीष्टोऽस्माकं निस्तारपर्वोऽस्माकं कृते बलिदानं कृतम्।
5:8 अतः वयं उत्सवं कुर्मः, न पुरातनखमीरेण, न च
दुर्भावस्य दुष्टतायाः च खमीरम्; किन्तु अखमीरी रोटिकायाः सह
निष्कपटता सत्यं च।
5:9 व्यभिचारिभिः सह न सङ्गतिं कर्तुं अहं युष्मान् पत्रेण लिखितवान्।
5:10 तथापि न सम्पूर्णतया संसारस्य व्यभिचारिभिः सह, न वा
लोभी, लुटेरा वा, मूर्तिपूजकैः सह वा; यतः तदा युष्माकं गन्तव्यम्
संसारात् बहिः ।
5:11 किन्तु इदानीं मया युष्मान् लिखितम् यत् यदि कश्चित् अस्ति तर्हि सङ्गतिं न कुर्वन्तु
भ्राता इति उच्यते व्यभिचारी वा लोभी वा मूर्तिपूजकः वा क
रेलरः, मत्तकः वा, उत्पीडकः वा; तादृशेन सह न न
खादतु।
5:12 यतो हि मया किं कर्तव्यं यत् तेभ्यः बहिः स्थितानां अपि न्यायः करणीयः? यूयं मा कुरु
अन्तः ये सन्ति तेषां न्यायं कुरुत?
5:13 किन्तु ये परमेश्वरात् बहिः सन्ति तेषां न्यायः भवति। अतः मध्यतः दूरं स्थापयतु
स्वयं सः दुष्टः व्यक्तिः।