१ कोरिन्थियों
4:1 कश्चित् अस्मान् ख्रीष्टस्य सेवकान्, भृत्यान् च इव गणयतु
ईश्वरस्य रहस्यानां।
४:२ अपि च भण्डारीषु मनुष्यः विश्वास्यः भवितव्यः इति अपेक्षितम्।
4:3 किन्तु मम कृते अत्यल्पं वस्तु यत् अहं भवद्भिः न्याय्यः भवेयम्, अथवा
मनुष्यस्य न्यायस्य विषये, आम्, अहं स्वस्य आत्मनः न्यायं न करोमि।
४:४ यतः अहं स्वयमेव किमपि न जानामि; तथापि अहम् एतेन न्याय्यः नास्मि, किन्तु सः यः
मम न्यायं करोति प्रभुः।
4:5 अतः समयात् पूर्वं किमपि न्यायं मा कुरुत, यावत् प्रभुः न आगच्छति, यः उभौ
अन्धकारस्य गुप्तवस्तूनि प्रकाशं आनयिष्यति, करिष्यति च
हृदयानाम् उपदेशान् प्रकटयतु, तदा प्रत्येकस्य मनुष्यस्य भविष्यति
ईश्वरस्य स्तुतिः।
4:6 एतानि च भ्रातरः, मया आकृतौ स्वस्य कृते स्थानान्तरितानि,...
भवतः कृते अपोलोस् प्रति; येन यूयं अस्मासु मनुष्याणां विषये न चिन्तयितुं शिक्षितुं शक्नुथ
यत् लिखितं तस्य उपरि यत् युष्माकं कश्चित् एकस्य कृते न प्रफुल्लितः भवेत्
अन्यस्य विरुद्धं ।
4:7 कः त्वां अन्यस्मात् भिन्नं करोति? किं च तव तत्
न प्राप्तवान् ? इदानीं यदि त्वं तत् प्राप्तवान् तर्हि त्वं किमर्थं गौरवं करोषि यथा
यदि त्वं तत् न प्राप्नोषि?
4:8 इदानीं यूयं पूर्णाः, इदानीं यूयं धनिनः, यूयं अस्माभिः विना राजानरूपेण राज्यं कृतवन्तः।
अहं परमेश्वरं प्रति इच्छामि यत् यूयं राज्यं कुर्वन्तु, येन वयं अपि युष्माभिः सह राज्यं कुर्मः।
4:9 अहं मन्ये यत् परमेश्वरः अस्मान् प्रेरितान् अन्तिमान् स्थापयति इव
मृत्योः नियुक्ताः, यतः वयं जगतः कृते च दृश्यं कृतवन्तः
स्वर्गदूतानां, मनुष्याणां च।
4:10 वयं ख्रीष्टस्य कृते मूर्खाः स्मः, किन्तु यूयं ख्रीष्टे बुद्धिमन्तः। वयं दुर्बलाः स्मः, .
किन्तु यूयं बलवन्तः सन्ति; यूयं माननीयाः, वयं तु अवहेलिताः।
4:11 अद्यावधि वयं क्षुधार्ताः तृष्णा च नग्नाः च स्मः।
प्रहारं च कुर्वन्ति, तेषां निवासस्थानं नास्ति;
4:12 श्रमं च स्वहस्तेन कार्यं कुर्वन्तः वयं निन्दिताः सन्तः आशीर्वादं दद्मः। स्थितवत्u200c
पीडिताः वयं तत् दुःखं प्राप्नुमः।
4:13 अपमानिताः भूत्वा वयं प्रार्थयामः, वयं जगतः मलिनाः इव कृताः, च
अद्यपर्यन्तं सर्वेषां वस्तूनाम् अपवाहाः सन्ति।
4:14 अहं भवन्तं लज्जितुं न लिखामि, किन्तु मम प्रियपुत्रान् इव चेतयामि
त्वम्u200c।
4:15 यतः ख्रीष्टे युष्माकं दशसहस्राणि उपदेशकाः सन्ति, तथापि युष्माकं न सन्ति
अनेकाः पितरः, यतः मसीहे येशुना अहं युष्मान् जनान् अभवम्
सुसमाचारः ।
4:16 अतः अहं युष्मान् प्रार्थयामि यत् यूयं मम अनुयायिनः भवन्तु।
4:17 अत एव मया युष्माकं समीपं प्रेषितः तिमोथी मम प्रियः पुत्रः।
भगवति च विश्वास्यः, यः भवन्तं मम स्मरणं करिष्यति
यथा अहं प्रत्येकस्मिन् मण्डपे सर्वत्र उपदिशामि।
4:18 इदानीं केचन प्रफुल्लिताः सन्ति यथा अहं भवतः समीपं न आगच्छामि।
4:19 किन्तु अहं भवतः समीपं शीघ्रमेव आगमिष्यामि, यदि प्रभुः इच्छति, ज्ञास्यति च, न तु...
प्रफुल्लितानां वाक्, किन्तु शक्तिः।
4:20 यतः परमेश्वरस्य राज्यं वचने न, अपितु सामर्थ्येन भवति।
४:२१ यूयं किं इच्छसि ? किं दण्डेन वा प्रेम्णा वा युष्माकं समीपं आगमिष्यामि
नम्रतायाः आत्मा?