१ कोरिन्थियों
3:1 अहं भ्रातरः युष्मान् आध्यात्मिकवत् वक्तुं न शक्तवान् किन्तु यथा
शारीरिकाः, यथा ख्रीष्टे शिशवः।
3:2 अहं युष्मान् क्षीरेण पोषितवान्, न तु भोजनेन, यतः अद्यावधि यूयं न आसन्
सहितुं समर्थाः, अधुनापि यूयं न समर्थाः।
3:3 यतः यूयं अद्यापि शारीरिकाः सन्ति, यतः युष्माकं मध्ये ईर्ष्यालुः,...
कलहं विभाजनं च किं यूयं शारीरिकाः मनुष्यवत् चलन्ति?
3:4 यतः कश्चित् कथयति यत् अहं पौलुसस्य अस्मि। अपरश्च अहं अपोलोसस्य अस्मि; भवन्तः सन्ति
न तु शारीरिकः?
3:5 तर्हि को पौलुसः अपोलोः च, किन्तु सेवकाः येषु यूयं विश्वासं कृतवन्तः।
यथा प्रभुः प्रत्येकं मनुष्याय दत्तवान्?
3:6 अहं रोपितवान्, अपोलोः सिञ्चितवान्; किन्तु ईश्वरः वृद्धिं दत्तवान्।
3:7 अतः न किमपि रोपयति, न च जलं ददाति।
किन्तु वर्धमानः ईश्वरः।
3:8 यः रोपयति सः जलं च ददाति सः एकः एव, प्रत्येकं जनः करिष्यति
स्वस्य परिश्रमेण स्वस्य फलं प्राप्नुहि।
3:9 यतः वयं परमेश्वरेण सह श्रमिकाः स्मः, यूयं परमेश् वरस् य कृषिः अस् ति
ईश्वरस्य भवनम्।
3:10 यथा परमेश् वरस् य अनुग्रहः मम ज्ञानी इव दत्तः
masterbuilder, मया आधारः स्थापितः, अन्यः तस्मिन् निर्माणं करोति।
किन्तु प्रत्येकं मनुष्यः तस्य उपरि कथं निर्माणं करोति इति सावधानः भवतु।
3:11 यतः अन्यः आधारः स्थापितः यः यीशुः अस्ति, तस्मात् अन्यः आधारः कोऽपि स्थापयितुं न शक्नोति
ख्रीष्टः।
3:12 यदि कश्चित् अस्मिन् आधारे सुवर्णं, रजतं, बहुमूल्यं शिलाः च निर्मास्यति।
काष्ठं, तृणं, कूपं;
3:13 प्रत्येकं मनुष्यस्य कार्यं प्रकटितं भविष्यति, यतः दिवसः तत् वक्ष्यति।
यतः अग्निना प्रकाशितं भविष्यति; अग्निः च प्रत्येकस्य मनुष्यस्य परीक्षां करिष्यति
कीदृशं कार्यं ।
3:14 यदि कस्यचित् तस्य निर्माणं कृतं कार्यं स्थास्यति तर्हि सः प्राप्स्यति
a reward.
3:15 यदि कस्यचित् कार्यं दग्धं भवति तर्हि तस्य हानिः भविष्यति, किन्तु सः स्वयमेव
त्राता भविष्यति; तथापि अग्निना इव।
3:16 यूयं परमेश् वरस् य मन् दिरस् य, परमेश् वरस् य आत् मा इति च यूयं न जानथ
त्वयि निवसति?
3:17 यदि कश्चित् परमेश्वरस्य मन्दिरं दूषयति तर्हि परमेश्वरः तं नाशयिष्यति। हि
ईश्वरस्य मन्दिरं पवित्रम् अस्ति, यत् मन्दिरं यूयं सन्ति।
३:१८ न कश्चित् आत्मानं वञ्चयेत्। यदि युष्माकं मध्ये कोऽपि बुद्धिमान् इव भासते
अयं संसारः मूर्खः भवतु, येन सः बुद्धिमान् भवेत्।
3:19 यतः जगतः प्रज्ञा ईश्वरस्य समक्षं मूर्खता एव। लिखितं हि, .
स बुद्धिमान् स्वकौशलेन गृह्णाति।
3:20 पुनः च, भगवान् ज्ञानिनां विचारान् जानाति यत् ते सन्ति
व्यर्थम् ।
३:२१ अतः मनुष्येषु कश्चित् गौरवं न कुर्यात्। सर्व्वं हि भवतः एव;
3:22 पौलुसः वा अपोलोः वा केफाः वा जगत् वा जीवनं वा मृत्युः वा
वर्तमानवस्तूनि, आगमिष्यमाणानि वा; सर्वे तव;
3:23 यूयं च ख्रीष्टस्य असि; ख्रीष्टः च परमेश् वरस् य एव।