१ कोरिन्थियों
2:1 अहं भ्रातरः यदा अहं युष्माकं समीपम् आगतः तदा उत्तमवाक्येन न आगतः
प्रज्ञायाः वा परमेश् वरस् य साक्ष्यं युष् माकं समक्षं वदन्।
2:2 यतः अहं युष्माकं मध्ये येशुमसीहं विहाय किमपि न ज्ञातुं निश्चितवान्
तं क्रूसे स्थापितः।
2:3 अहं च भवद्भिः सह दुर्बलतायां भयेन च बहु वेपने च आसम्।
2:4 मम वाक् मम प्रचारः च मनुष्यस्य प्रलोभनवचनेन नासीत्
बुद्धिः किन्तु आत्मायाः सामर्थ्यस्य च प्रदर्शने।
२:५ यत् युष्माकं विश्वासः मनुष्याणां प्रज्ञायां न तिष्ठेत्, अपितु सामर्थ्ये
ईश्वरस्य ।
2:6 तथापि वयं सिद्धानां मध्ये प्रज्ञां वदामः, तथापि प्रज्ञां न
अस्य जगतः, न च संसारस्य नृपाणां, ये निरर्थकाः भवन्ति।
2:7 किन्तु वयं गुप्तप्रज्ञां परमेश्वरस्य प्रज्ञां वदामः।
ये परमेश् वरः अस् माकं महिमाय जगतः समक्षं निरूपितवान्।
2:8 तत् जगतः नृपाणां कश्चन अपि न जानाति स्म, यतः ते तत् ज्ञातवन्तः।
ते महिमा प्रभुं क्रूसे न स्थापयिष्यन्ति स्म।
2:9 किन्तु यथा लिखितम्, नेत्रः न दृष्टवान्, कर्णः न श्रुतवान्, न च
मनुष्यस्य हृदये प्रविष्टाः, ये वस्तूनि परमेश् वरः सज्जीकृतवान्
ये तं प्रेम कुर्वन्ति।
2:10 किन्तु परमेश्वरः स्वात्मना अस्मान् तान् प्रकाशितवान्, आत्मायाः कृते
सर्वाणि वस्तूनि, आम्, परमेश् वरस् य गभीराणि वस्तूनि अन्वेषयति।
2:11 यतः मनुष्यः मनुष्यस्य विषयान् जानाति, मनुष्यस्य आत्मानं विहाय यः
तस्मिन् अस्ति? तथा परमेश् वरस् य विषयाः कश् चित् न जानाति, किन्तु आत् मा
भगवान।
2:12 अधुना वयं जगतः आत्मानं न प्राप्नुमः, किन्तु यः आत्मानः
ईश्वरस्य अस्ति; येन वयं स्वतन्त्रतया दत्तानि वस्तूनि ज्ञास्यामः
भगवान।
2:13 तानि वचनानि वयं वदामः, न तु मनुष्यस्य प्रज्ञायाः वचनेन
उपदिशति, किन्तु पवित्रात्मा यत् उपदिशति; आध्यात्मिकवस्तूनाम् तुलनां कुर्वन्
आध्यात्मिकेन सह।
2:14 किन्तु स्वाभाविकः मनुष्यः परमेश्वरस्य आत्मायाः विषयान् न गृह्णाति यतः
ते तस्य कृते मूर्खता एव, सः तान् ज्ञातुं न शक्नोति, यतः ते
आध्यात्मिकरूपेण विवेच्यन्ते।
2:15 किन्तु यः आध्यात्मिकः अस्ति सः सर्वस्य न्यायं करोति, तथापि सः एव न्यायं प्राप्नोति
न पुरुषः।
2:16 भगवतः मनः केन ज्ञातं यत् सः तं उपदिशति? किन्तु
अस्माकं ख्रीष्टस्य मनः अस्ति।