१ कोरिन्थियों
1:1 पौलुसः, परमेश्वरस्य इच्छायाः कारणात् येशुमसीहस्य प्रेरितः भवितुम् आहूतः।
अस्माकं भ्राता सोस्टेनीस् च,
1:2 कोरिन्थनगरे या परमेश् वरस् य मण् यः पवित्रीकृतानां कृते
ख्रीष्टे येशुना पवित्राः भवितुम् आहूताः, सर्वत्र ये सर्वत्र आहूताः
अस्माकं प्रभुना येशुमसीहस्य नाम्ना तेषां अस्माकं च नाम्ना।
1:3 अस्माकं पितुः परमेश्वरस्य भगवतः च अनुग्रहः शान्तिः च भवतु
येशुमसीहः।
1:4 अहं भवतः कृते मम ईश्वरं सर्वदा धन्यवादं ददामि, यतः परमेश्वरस्य अनुग्रहः अस्ति
येशुमसीहेन भवद्भ्यः दत्तः;
1:5 यत् सर्वेषु विषयेषु यूयं तेन सर्वेषु वचनेषु सर्वेषु च समृद्धाः भवेयुः
ज्ञानम्u200c;
1:6 यथा ख्रीष्टस्य साक्ष्यं युष्मासु दृढं जातम्।
1:7 यथा यूयं न दानं न दत्त्वा पश्चात् गच्छथ; अस्माकं भगवतः आगमनं प्रतीक्षमाणाः
येशुमसीहः : १.
1:8 के युष्मान् अन्त्यपर्यन्तं दृढं करिष्यति, येन यूयं निर्दोषाः भवेयुः
अस्माकं प्रभुना येशुमसीहस्य दिवसः।
1:9 ईश्वरः विश्वासी अस्ति, येन यूयं तस्य पुत्रस्य साझेदारीम् आहूताः
येशुमसीहः अस्माकं प्रभुः।
1:10 भ्रातरः, अहं युष्मान् प्रार्थयामि यत् अस्माकं प्रभुना येशुमसीहस्य नाम्ना
यूयं सर्वे एकमेव वदथ, युष्माकं मध्ये विभाजनं न भवेत्;
किन्तु यूयं एकस्मिन् मनसि सम्यक् संयोजिताः भवेयुः
स एव न्यायः ।
1:11 यतः भ्रातरः युष्माकं विषये ये सन्ति तेषां कृते मम कृते एतत् कथितम्
क्लोयस्य गृहस्य, यत् युष्माकं मध्ये विवादाः सन्ति।
1:12 इदानीं एतत् वदामि यत् युष्माकं प्रत्येकं कथयति, अहं पौलुसस्य अस्मि। अहं च
अपोलोस् ; अहं च केफस्य; अहं च ख्रीष्टस्य।
१:१३ ख्रीष्टः विभक्तः अस्ति वा? किं पौलुसः भवतः कृते क्रूसे स्थापितः? अथवा यूयं मज्जिताः आसन्
पौलस्य नाम?
1:14 अहं परमेश्वरं धन्यवादं ददामि यत् अहं युष्माकं कश्चित् अपि न मज्जितवान्, केवलं क्रिस्पसः, गैयसः च।
1:15 मा भूत् कश्चित् वदेत् यत् अहं स्वनाम्ना मज्जितवान् इति।
1:16 अहं स्टीफनसस्य गृहे अपि मज्जितवान्, अपि च अहं न जानामि
अहं अन्यं मज्जितवान् वा।
1:17 यतः ख्रीष्टः मां मज्जनार्थं न प्रेषितवान्, अपितु सुसमाचारस्य प्रचारार्थं प्रेषितवान्, न तु सह
वाक्यानां प्रज्ञा, यथा ख्रीष्टस्य क्रूसः निरर्थकः न भवेत्।
1:18 यतः क्रूसस्य प्रचारः तेषां कृते मूर्खता अस्ति; किन्तु
अस्माकं ये उद्धारं प्राप्नुमः, तेषां कृते परमेश् वरस् य सामर्थ् यम् अस्ति।
1:19 यतः लिखितम् अस्ति, अहं ज्ञानिनां प्रज्ञां नाशयिष्यामि, आनयिष्यामि च
न किञ्चिद्बुद्धेः अवगमनम्।
१ - २० - कुतः ज्ञानी । शास्त्री कुत्र अस्ति ? कुतः अस्य विवादः
विश्वम्u200c? किं परमेश् वरः संसारस्य प्रज्ञां मूर्खं न कृतवान्?
1:21 ततः परं परमेश् वरस् य प्रज्ञायां जगत् प्रज्ञायाः द्वारा परमेश् वरं न जानाति स् म
विश्वासिनां उद्धाराय प्रचारस्य मूर्खतापूर्वकं परमेश्वरं प्रसन्नं कृतवान्।
1:22 यतः यहूदिनः चिह्नं याचन्ते, यवनाः च प्रज्ञां अन्विषन्ति।
1:23 किन्तु वयं क्रूसे क्रूसे ख्रीष्टस्य प्रचारं कुर्मः, यहूदीनां कृते ठोकरं, तेषां कृते च
यवनानाम् मूर्खता;
1:24 किन्तु ये आहूताः सन्ति, तेभ्यः यहूदिनः ग्रीकाः च, तेषां कृते ख्रीष्टः सामर्थ्यम्
ईश्वरस्य, ईश्वरस्य प्रज्ञा च।
1:25 यतः ईश्वरस्य मूर्खता मनुष्याणाम् अपेक्षया बुद्धिमान् अस्ति; दुर्बलता च
ईश्वरः मनुष्याणाम् अपेक्षया बलवान् अस्ति।
1:26 भ्रातरः, युष्माकं आह्वानं पश्यथ यत् पश्चात्...
मांसं न बहवः पराक्रमिणः, न बहवः आर्याः इति उच्यन्ते।
1:27 किन्तु परमेश्वरः जगतः मूर्खवस्तूनि चिनोति यत् तेषां भ्रमः
पण्डितः; ईश्वरः च जगतः दुर्बलवस्तूनि चिनोति यत् तेषां भ्रमः
ये वस्तूनि पराक्रमी भवन्ति;
1:28 जगतः नीचवस्तूनि, अवहेलनानि च, ईश्वरः अस्ति
चयनिताः, आम्, ये च न सन्ति, तानि वस्तूनि व्यर्थं कर्तुं
सन्ति:
१:२९ यत् तस्य समीपे कोऽपि मांसः गौरवं न करिष्यति।
1:30 किन्तु यूयं ख्रीष्टे येशुना यस्मात् परमेश् वरात् अस् माकं प्रज्ञां जातः।
धर्मः पवित्रीकरणं मोक्षं च।
1:31 यथा यथा लिखितम्, यः महिमा करोति सः महिमाम् अकरोतु
विधाता।