प्रथम कोरिन्थीयस्य रूपरेखा

I. परिचयः १:१-९
उ. प्रेरितस्य अभिवादनम् १:१-३
ख. पत्रस्य अस्तं गमनम् १:४-९

II. साहचर्ये विकारः १:१०-४:२१
उ. विभागस्य निन्दा १:१०-३१
ख. दिव्यप्रज्ञाप्रदर्शनम् २:१-१६
ग. परिपक्वसेवायाः विकासः ३:१-२३
D. एकस्य विश्वासपात्रस्य भण्डारस्य रक्षणम् 4:1-21

III. साहचर्यस्य कृते अनुशासनम् ५:१-६:२०
उ. कामसम्बद्धः ५:१-१३
ख. मुकदमानां सम्बन्धी ६:१-११
ग. अनुज्ञापत्रस्य सम्बन्धी ६:१२-२०

IV. साहचर्यस्य कृते सिद्धान्तः ७:१-१५:५८
उ. ख्रीष्टीयविवाहस्य सिद्धान्तः ७:१-४०
1. विवाहोपदेशविषये 7:1-7
2. विवाहस्य स्थायित्वविषये 7:8-16
3. विवाहस्थानविषये 7:17-21
4. विवाहस्य प्राथमिकताविषये 7:25-40
ख. ख्रीष्टीयस्वतन्त्रतायाः सिद्धान्तः ८:१-११:१
ग. पूजायाः सिद्धान्तः ११:२-३४
D. आध्यात्मिकदानस्य सिद्धान्तः १२:१-१४:४०
1. दानस्य विभाजनम् 12:1-11
2. शरीरे अनुपातः 12:12-31
3. प्रेमस्य प्राधान्यम् 13:1-13
4. भविष्यद्वाणीयाः प्रमुखता 14:1-40
ई. पुनरुत्थानस्य सिद्धान्तः १५:१-५८

वि. उपसंहारः १६:१-२४