१ इतिहासः
29:1 अपि च राजा दाऊदः सर्वान् जनान् अवदत्, “सोलोमन मम
पुत्रः, यः परमेश् वरः एव चितवान्, सः अद्यापि युवा कोमलः च अस्ति, कार्यम् च
महान् अस्ति, यतः प्रासादः मनुष्यस्य कृते नास्ति, अपितु परमेश् वरस्य परमेश् वरस्य कृते अस्ति।
29:2 इदानीं मया मम परमेश्वरस्य गृहस्य कृते सर्वशक्त्या सुवर्णं सज्जीकृतम्
सुवर्णनिर्मितानि वस्तूनि, रजतं च रजतवस्तूनाम्, तथा च
पीतलकं पीतलवस्तूनाम्, लोहं लोहवस्तूनाम्, काष्ठं च
काष्ठस्य वस्तूनि; गोमेदशिलाः, स्थापयितव्याः शिलाः, स्फुरन्तः शिलाः,
विविधवर्णानां च सर्वविधानां च रत्नानाम्, संगमरवरस्य च
पाषाणाः प्रचुरतायां ।
29:3 अपि च, यतः मया मम ईश्वरस्य गृहे मम स्नेहः स्थापितः, तस्मात् मया
स्वस्य सम्यक् हिताय, सुवर्णरजतस्य, यत् मया दत्तम्
मम परमेश्वरस्य गृहं, यत् किमपि मया पवित्रस्य कृते सज्जीकृतम्
गृहम्u200c,
29:4 त्रिसहस्राणि अपि सुवर्णानि, ओफीरस्य सुवर्णस्य, सप्त च
गृहाणां भित्तिषु आच्छादयितुं परिष्कृतरजतस्य प्रतिभासहस्राणि
withal: १.
29:5 सुवर्णं सुवर्णवस्तूनाम्, रजतं च रजतवस्तूनाम्,...
शिल्पिनां हस्तेन सर्वविधकार्यस्य कृते। के च
तर्हि अद्य स्वसेवां परमेश् वराय समर्पयितुं इच्छति?
29:6 ततः इस्राएलगोत्रेषु पितृप्रमुखाः, राजकुमाराः च
सहस्राणां शतानां च कप्तानाः राज्ञः शासकैः सह
कार्यं, स्वेच्छया अर्पितं, २.
29:7 ईश्वरस्य गृहस्य सेवायै च पञ्चसहस्राणि दत्तवान्
प्रतिभानां च दश सहस्राणि च रजतस्य च दश सहस्राणि च
पीतले अष्टादश सहस्राणि टोलान्, शतं सहस्राणि च
लौह।
29:8 येषां सह बहुमूल्याः शिलाः प्राप्ताः ते तान् निधिं दत्तवन्तः
परमेश् वरस् य गृहस्य, गेर्शोनी यहीएलस्य हस्तेन।
29:9 ततः प्रजाः प्रसन्नाः अभवन्, यतः ते स्वेच्छया अर्पणं कृतवन्तः, यतः सह
ते सिद्धहृदयं स्वेच्छया परमेश् वराय अर्पितवन्तः, राजा दाऊदः च
अपि महता आनन्देन आनन्दितः।
29:10 अतः दाऊदः सर्वेषां सङ्घस्य समक्षं परमेश् वरं आशीर्वादं दत्तवान्, दाऊदः च
उवाच, हे अस्माकम् पितुः इस्राएलस्य परमेश् वरः, अनन्तकालं यावत् धन्यः अस् ति।
29:11 तव हे भगवन् महत्त्वं शक्तिः महिमा च
विजयः, महिमा च: सर्वस्य स्वर्गे पृथिव्यां च
तव अस्ति; तव राज्यं भगवन्, त्वं च शिरः इव उन्नतः असि
सर्वेभ्यः अपि उपरि ।
29:12 धनं गौरवं च त्वत्तो भवति, त्वं च सर्वेषु राज्यं करोषि; इञ् च
तव हस्तः शक्तिः पराक्रमः च अस्ति; तव हस्ते च महत् कर्तुं।
सर्वेभ्यः च बलं दातुं।
29:13 अतः अस्माकं परमेश्वर, वयं त्वां धन्यवादं दद्मः, तव गौरवपूर्णं नाम च स्तुवामः।
29:14 अहं तु कोऽस्मि किं च मम प्रजाः येन वयं तत् अर्पयितुं शक्नुमः
स्वेच्छया एतादृशस्य अनन्तरम्? यतो हि सर्व्वं तव तव च
किं वयं त्वां दत्तवन्तः।
29:15 वयं हि भवतः पुरतः परदेशिनः प्रवासिनः च स्मः, यथा अस्माकं सर्वे
पितरः- पृथिव्यां अस्माकं दिवसाः छाया इव सन्ति, नास्ति
स्थायित्वम् ।
29:16 हे अस्माकं परमेश्वर, एतत् सर्वं भण्डारं यत् वयं भवतः निर्माणार्थं सज्जीकृतवन्तः
गृहं यतः तव पवित्रं नाम तव हस्तात् आगतं सर्वं तव स्वकीयः अस्ति।
29:17 अहम् अपि जानामि, मम देव, यत् त्वं हृदयं परीक्षसे, प्रसन्नः च असि
ऋजुत्वम् । यथा मम हृदयस्य ऋजुत्वे मम अस्ति
स्वेच्छया एतानि सर्वाणि वस्तूनि अर्पितवान्, अधुना अहं तव हर्षेण दृष्टवान्
जनाः ये अत्र उपस्थिताः सन्ति, ते त्वां स्वेच्छया अर्पयितुं।
29:18 हे परमेश् वरः अब्राहम-इसहाकस्य, इस्राएलस्य च परमेश् वरः, अस् माकं पूर्वजाः, एतत् रक्षतु
नित्यं तव प्रजानां हृदयविचारानाम् कल्पनायां, च
तेषां हृदयं भवतः कृते सज्जीकरोतु।
29:19 मम पुत्राय सोलोमनं भवतः आज्ञापालनाय सिद्धं हृदयं ददातु।
तव साक्ष्याणि तव नियमाः च एतानि सर्वाणि कर्तुं, कर्तुं च
प्रासादं निर्मायताम्, यस्य मया व्यवस्था कृता।
29:20 दाऊदः सर्वान् जनान् अवदत्, “अधुना भवतः परमेश् वरं परमेश् वरं आशीर्वादं ददातु।” तथा
सर्वे सङ्घः स्वपितृणां परमेश्वरं भगवन्तं आशीर्वादं दत्त्वा प्रणामं कृतवन्तः
शिरसा अधः कृत्वा भगवन्तं राजानं च पूजयन्ति स्म।
29:21 ते परमेश् वराय बलिदानं कृत्वा दग्धानि च अर्पितवन्तः
ततः परं परेऽहवे परमेश् वराय बलिदानं सहस्रम् अपि
वृषभाः मेषसहस्रं मेषसहस्रं च पेयेन सह
सर्वस्य इस्राएलस्य कृते बलिदानं प्रचुरं बलिदानं च।
29:22 तस्मिन् दिने परमेश् वरस् य पुरतः खादन् पिबन् च महता हर्षेण।
ते दाऊदस्य पुत्रं सोलोमनं द्वितीयवारं राजानं कृतवन्तः,...
तं परमेश् वरस् य समक्षं प्रधानराज्यपालं, सादोकं च अभिषिक्तवान्
पुरोहित।
29:23 ततः सोलोमनः दाऊदस्य स्थाने परमेश् वरस् य सिंहासने उपविष्टवान्
पिता, समृद्धः च; सर्वे इस्राएलाः तस्य आज्ञां मन्यन्ते स्म।
29:24 सर्वे च राजपुत्राः, वीराः, सर्वे पुत्राः च तथैव
राजा दाऊदः राजा सोलोमनस्य अधीनः अभवत्।
29:25 ततः परमेश् वरः सर्वेषां इस्राएलानाम् समक्षं सोलोमनं महतीं महिमाम् अकरोत्।
तस्मै च तादृशं राजवैभवं दत्तवान् यत् कस्मिंश्चित् राज्ञे न आसीत्
इस्राएलदेशे तस्य पुरतः।
29:26 एवं यिशैपुत्रः दाऊदः सर्वेषु इस्राएलेषु राज्यं कृतवान्।
29:27 तस्य इस्राएलस्य शासनकालः चत्वारिंशत् वर्षाणि आसीत्। सप्त वर्षाणि
सः हेब्रोन्नगरे राज्यं कृतवान्, त्रिंशत् वर्षाणि च राज्यं कृतवान्
यरुशलेम।
29:28 सः सुवृद्धावस्थायां, दिवसैः, धनैः, गौरवेभिः च परिपूर्णः सन् मृतः
तस्य स्थाने तस्य पुत्रः सोलोमनः राज्यं कृतवान्।
29:29 अथ दाऊदस्य राजानस्य कर्माणि प्रथमतः अन्तिमपर्यन्तं पश्यतु, तानि लिखितानि सन्ति
द्रष्टा शमूएलस्य पुस्तके नाथनभविष्यद्वादिग्रन्थे च।
गादस्य च द्रष्टारस्य पुस्तके।
29:30 तस्य सर्वैः राज्येन पराक्रमेण च तस्य उपरि गतकालैः च
इस्राएलस्य उपरि, देशानाम् सर्वेषु राज्येषु च।