१ इतिहासः
28:1 दाऊदः इस्राएलस्य सर्वान् राजपुत्रान्, तस्य...
गोत्राः, राज्ञः सेवां कुर्वन्तः सङ्घस्य कप्तानाः च
कोर्स्, सहस्राणां च कप्तानाः, कप्तानाः च
शतशः, सर्वेषां च द्रव्यस्य स्वामित्वस्य च उपरि भण्डारिणः
राजा पुत्राणां च अधिकारिभिः वीर्यैः सह च
सर्वैः वीरैः सह यरुशलेमनगरं प्रति।
28:2 ततः राजा दाऊदः पादयोः उत्थाय अवदत्, “शृणु मम
भ्रातरः मम प्रजाः च मम हृदये एकं निर्माणं कर्तुं मम आसीत्
विश्रामगृहं परमेश्वरस्य सन्धिसन्दूकस्य कृते, तस्य च
अस्माकं परमेश् वरस् य पादपत् यम्, भवनार्थं च सज्जीकृतवान् आसीत्।
28:3 किन्तु परमेश्वरः मां अवदत्, त्वं मम नाम गृहं न निर्मास्यसि यतः
त्वं युद्धपुरुषः असि, रक्तं च पातितवान्।
28:4 तथापि इस्राएलस्य परमेश्वरः परमेश् वरः मम सर्वेषां गृहेभ्यः पूर्वं मां चिनोति
पिता इस्राएलस्य राजा सदा भवतु, यतः सः यहूदां चिनोति
शासकः; यहूदागृहस्य मम पितुः गृहस्य च; मध्ये च
मम पितुः पुत्रान् सः मां सर्वस्य इस्राएलस्य राजानं कर्तुं रोचते स्म।
28:5 मम सर्वेषु पुत्रेषु (यतो हि भगवता मम बहवः पुत्राः दत्ताः) तस्य अस्ति
मम पुत्रं सोलोमनं परमेश् वरस् य राजसिंहासनं उपविष्टवान्
इजरायलस्य उपरि।
28:6 सः मां अवदत्, सुलेमान तव पुत्रः, सः मम गृहं मम च निर्मास्यति
courts: यतः अहं तं मम पुत्रं कर्तुं चिनोमि, अहं च तस्य पिता भविष्यामि।
28:7 अपि च अहं तस्य राज्यं नित्यं स्थापयिष्यामि यदि सः नित्यं करोति
मम आज्ञाः मम न्यायाः च अद्यत्वे इव।
28:8 अतः सर्वेषां इस्राएलस्य दृष्टौ परमेश् वरस्य सङ्घः।
अस्माकं परमेश्वरस्य श्रोतृषु सर्वान् आज्ञान् पालयित्वा अन्वेष्यताम्
युष्माकं परमेश् वरस् य परमेश् वरस् य, यद् यूयं एतां सत् भूमिं धारयित्वा त्यजन्तु
भवतः पश्चात् भवतः सन्तानानां कृते उत्तराधिकारः सदा।
28:9 त्वं च मम पुत्र सोलोमन, त्वं पितुः परमेश्वरं ज्ञात्वा तस्य सेवां कुरु
सिद्धहृदयेन इच्छया मनसा च यतः परमेश्वरः सर्वान् अन्वेषयति
हृदयं, विचाराणां सर्वाणि कल्पनानि च अवगच्छति, यदि त्वं
तं अन्वेष्यस्व, सः तव लभ्यते; किन्तु यदि त्वं तं त्यजसि तर्हि सः करिष्यति
त्वां नित्यं क्षिपतु।
२८:१० इदानीं सावधानाः भवन्तु; यतः परमेश् वरः भवन्तं गृहं निर्मातुं चिनोति
sanctuary: बलवान् भव, कुरु च।
28:11 ततः दाऊदः स्वपुत्राय सोलोमनाय ओसाराया: प्रतिमानं च दत्तवान्
गृहाणि तस्य कोषाणां च ऊर्ध्वकक्ष्याणां च
तस्य, तदन्तरपार्लोराणां च, स्थानस्य च
दयापीठः, २.
28:12 तस्य सर्वस्य प्रतिरूपं यत् आत्माना आसीत्, तस्य प्राङ्गणानां च
भगवतः गृहं परितः सर्वेषां कक्षाणां च
ईश्वरस्य गृहस्य कोषाः, समर्पितानां च कोषाः
द्रव्य:
28:13 याजकानाम् लेवीनां च क्रमाणां सर्वेषां च
भगवतः गृहस्य सेवायाः, सर्वेषां पात्राणां च कृते
भगवतः गृहे सेवा।
28:14 सः सुवर्णस्य वस्तूनाम्, सर्वेषां सर्वेषां यन्त्राणां कृते भारेन सुवर्णं दत्तवान्
सेवायाः प्रकारः; रजतस्य च सर्वेषां यन्त्राणां कृते भारतः,
सर्वविधसेवायाः सर्वेषां यन्त्राणां कृते : १.
28:15 सुवर्णदीपानां भारः अपि तेषां दीपानां च
सुवर्णं, प्रत्येकं दीपकस्य, तस्य दीपानां च भारेन
भारेण रजतस्य दीपकस्य कृते, उभयोः दीपकस्य कृते, च
तस्य दीपानां कृते अपि प्रत्येकं दीपकप्रयोगानुसारम्।
28:16 सः भारेन शोभनानां पटलानां कृते प्रत्येकं मेजस्य कृते सुवर्णं दत्तवान्।
तथा रजतफलकानां कृते रजतम्।
28:17 मांसकुण्डानां, कटोराणां, चषकाणां च कृते शुद्धसुवर्णं च
सुवर्णकुण्डानि सः प्रत्येकं कूपस्य कृते भारेन सुवर्णं दत्तवान्; तथा तथा
रजतस्य प्रत्येकं कूपस्य कृते भारेन रजतम्।
28:18 धूपवेद्याः कृते च भारेन परिष्कृतं सुवर्णम्; सुवर्णं च
करुबानां रथस्य प्रतिमानं, यत् तेषां पक्षं प्रसारितम्।
परमेश् वरस् य सन् तिसन् धं च आवृतवान्।
28:19 एतत् सर्वं दाऊदः अवदत्, परमेश्वरः मां स्वहस्तेन लिखितरूपेण अवगन्तुं कृतवान्
मम उपरि, अस्य प्रतिमानस्य सर्वाणि कार्याणि अपि।
28:20 तदा दाऊदः स्वपुत्रं सोलोमनं अवदत्, “बलवन्तः साहसी च भूत्वा कुरु।”
it: मा भयम्, न च विस्मयम्, यतः परमेश् वरः परमेश् वरः मम परमेश् वरः एव भविष्यति
त्वया सह; सः त्वां न विफलं करिष्यति, न च त्वां त्यक्ष्यति, यावत् त्वं न प्राप्नोषि
परमेश् वरस् य गृहस् य सेवायाः सर्वाणि कार्याणि समाप्तवान्।
28:21 पश्यतु, याजकानाम् लेवीनां च समूहाः ते अपि करिष्यन्ति
परमेश् वरस् य गृहस् य सर्वा सेवायां त्वया सह भव, तत्र भविष् यति
त्वया सह सर्वविधकार्यार्थं प्रत्येकं इच्छुकः कुशलः पुरुषः, यतः
any manner of service: अपि च राजपुत्राः सर्वे जनाः च भविष्यन्ति
सम्पूर्णतया तव आज्ञानुसारम्।