१ इतिहासः
27:1 इस्राएलस्य सन्तानाः स्वसङ्ख्यानुसारं प्रधानपितृभिः
सहस्रशतानां च कप्तानाः, तेषां सेवकाः अधिकारिणः च
राजा कस्मिन् अपि विषये पाठ्यक्रमेषु, यत् मासम् आगत्य बहिः गतः
मासेन वर्षस्य सर्वेषु मासेषु, प्रत्येकं पाठ्यक्रमः आसीत्
विंशतिः चतुःसहस्राणि च।
२७:२ प्रथममासस्य प्रथमपाठस्य उपरि याशोबीमः पुत्रः आसीत्
जब्दीएलः, तस्य क्रमे चतुःविंशतिसहस्राणि आसन्।
27:3 पेरेजसन्ततिषु सर्वेषां सेनापतिनां प्रमुखः आसीत्
प्रथममासस्य कृते ।
27:4 द्वितीयमासस्य कालस्य मध्ये दोदायः अहोहीयः तस्य च आसीत्
कोर्स् मिक्लोथः अपि शासकः आसीत्, तस्य क्रमे अपि विंशतिः आसन्
चतुःसहस्राणि च।
27:5 तृतीयमासस्य तृतीयः सेनापतिः बेनायः पुत्रः आसीत्
यहोयादा मुख्यपुरोहितः, तस्य क्रमे चतुःविंशतिः आसीत्
सहस्रं।
27:6 अयं सः बेनयः त्रिंशत् मध्ये पराक्रमी आसीत्, उपरि च
त्रिंशत्: तस्य क्रमे च अम्मीजाबादः तस्य पुत्रः आसीत्।
27:7 चतुर्थमासस्य चतुर्थः कप्तानः असहेलः योआबस्य भ्राता आसीत्।
तदनन्तरं तस्य पुत्रः जबदिया च चतुर्विंशतिः आसीत्
सहस्रं।
27:8 पञ्चममासस्य पञ्चमः कप्तानः शम्हुथः इज्रही आसीत्, तथा च इज्रहः
तस्य पाठ्यक्रमः चतुर्विंशतिसहस्राणि आसन्।
२७:९ षष्ठमासस्य षष्ठः कप्तानः इरा इक्केशस्य पुत्रः आसीत्
तेकोइते: तस्य क्रमे चतुःविंशतिसहस्राणि आसन्।
27:10 सप्तममासस्य सप्तमः कप्तानः हेलेजः पेलोनीयः आसीत्, यः...
एप्रैमस्य सन्तानाः चतुःविंशतिसहस्राणि आसन्।
27:11 अष्टममासस्य अष्टमः कप्तानः सिब्बकैयः हुशातीयः आसीत्, यस्य...
जरही-जनाः, तस्य क्रमे चतुःविंशतिसहस्राणि आसन्।
27:12 नवममासस्य नवमः कप्तानः अनेतोथी अबीएजरः आसीत्, यः...
बेन्जामी: तस्य क्रमे चतुःविंशतिसहस्राणि आसन्।
27:13 दशममासस्य दशमः कप्तानः महाराई नेटोफाटी, आफ...
जरही-जनाः, तस्य क्रमे चतुःविंशतिसहस्राणि आसन्।
27:14 एकादशमासस्य एकादशः कप्तानः पिराथोनी बेनयः आसीत्।
एप्रैमसन्ततिषु चतुःविंशतिः आसीत्
सहस्रं।
27:15 द्वादशमासस्य द्वादशः कप्तानः हेल्दायः नेतोफाथी आसीत्।
ओथनीलस्य: तस्य क्रमे चतुःविंशतिसहस्राणि आसन्।
27:16 अपि च इस्राएलगोत्रेषु, रूबेनीयानां शासकः आसीत्
एलीएजरः जिक्रिपुत्रः शिमोनीयानां मध्ये शेफतियाः पुत्रः
माचः : १.
27:17 लेवीयानां मध्ये केमुएलस्य पुत्रः हाशबियाः, हारूनीनां मध्ये सादोकः।
27:18 यहूदायाः एलीहू दाऊदस्य भ्रातृषु एकः, इस्साकरस्य पुत्रः ओमरी
माइकलस्य : १.
27:19 जबूलूनस्य ओबदियापुत्रः इस्मैया: नप्तालीनगरस्य पुत्रः यरीमोथः
अज्रिएलस्य : १.
27:20 एप्रैमसन्ततिषु अजजियापुत्रः होशेयः अर्धगोत्रस्य
मनश्शे वंशजः योएलः पेदायासः पुत्रः।
27:21 गिलियदनगरस्य मनश्शेः अर्धगोत्रस्य इद्दो जकर्याहस्य पुत्रः
बिन्यामीन, अबनेरस्य पुत्रः यासीएलः।
27:22 दानस्य यरोहामस्य पुत्रः अजरीलः। एते गोत्राणां राजपुत्राः आसन्
इजरायलस्य ।
27:23 किन्तु दाऊदः विंशतिवर्षेभ्यः न्यूनेभ्यः अपि तेषां संख्यां न गृहीतवान्।
यतः परमेश् वरः उक्तवान् यत् सः इस्राएलस् य तारा इव वर्धयिष्यामि
द्यौः ।
27:24 जरुयायाः पुत्रः योआबः गणयितुं आरब्धवान्, किन्तु सः न समाप्तवान् यतः
तस्य कृते इस्राएलस्य विरुद्धं क्रोधः पतितः; न च संख्या स्थापिता
राज्ञः दाऊदस्य इतिहासवृत्तान्तः।
27:25 अदीएलस्य पुत्रः अज्मवेथः राज्ञः निधिनाम् अधिपतिः आसीत्
क्षेत्रेषु नगरेषु ग्रामेषु च भण्डाराणि च
दुर्गेषु उज्जियाहस्य पुत्रः योनाथनः आसीत्।
27:26 ये च भूमिकृष्यर्थं क्षेत्रकार्यं कुर्वन्ति स्म तेषां उपरि
एजरी कलुबस्य पुत्रः आसीत्।
27:27 द्राक्षाक्षेत्राणां अधिपतिः शिमेयः रामतीयः आसीत्
मद्यकोष्ठानां कृते द्राक्षाक्षेत्राणि शिफ्मीजः जब्दी आसीत्।
27:28 जैतुनवृक्षाणां, नीचवृक्षाणां च उपरि
मैदानं बालहानन् गेदेरी आसीत्, तैलस्य कोष्ठकानां उपरि च आसीत्
जोआशः : १.
27:29 शारोन्नगरे ये यूथाः चरन्ति स्म, तेषां अध्यक्षः शारोनी शित्रैयः आसीत्
द्रोणीषु ये यूथाः आसन् तेषां उपरि अदलाईपुत्रः शफतः आसीत्।
27:30 उष्ट्राणां उपरि ओबिलः इश्माएलः आसीत्, गदानां उपरि च आसीत्
मेरोनोतीयः यहदेया:
27:31 मेषाणां उपरि हागेरी याजीजः आसीत्। एते सर्वे शासकाः आसन्
यत् पदार्थं राजा दाऊदस्य आसीत्।
27:32 अपि च योनाथन् दाऊदस्य मातुलः परामर्शदाता, बुद्धिमान्, शास्त्री च आसीत्।
हचमोनीपुत्रः यहीएलः राज्ञः पुत्रैः सह आसीत्।
27:33 अहिथोफेलः राज्ञः सल्लाहकारः आसीत्, अर्कीयः हुशै च
राज्ञः सहचरः : १.
27:34 अहितोफेलस्य अनन्तरं बेनायस्य पुत्रः यहोयादा, अबियाथरः च
राज्ञः सेनायाः सेनापतिः योआबः आसीत् ।