१ इतिहासः
26:1 द्वारपालानाम् विभागानां विषये, कोरहीयानां मशेलेमिया आसीत्
असफस्य पुत्रेषु कोरे पुत्रः।
26:2 मेशेलेमियायाः पुत्राः प्रथमजातः जकर्याहः यदीयाएलः
द्वितीयः जबदिया तृतीयः, यथनीएलः चतुर्थः,
26:3 एलमः पञ्चमः, यहोहाननः षष्ठः, एलिओएनाई सप्तमः।
26:4 ओबेदेदोमस्य पुत्राः प्रथमजातः शेमैया यहोजाबादः
द्वितीयः, तृतीयः योआहः, चतुर्थः सकारः, नथनीलः च
पञ्चमी, ९.
26:5 अम्मीएलः षष्ठः, इस्साचारः सप्तमः, पेउल्थाई अष्टमः, ईश्वरस्य कृते
तस्मै आशीर्वादं दत्तवान्।
26:6 तस्य पुत्रस्य शेमैयायाश्च पुत्राः जाताः ये सम्पूर्णे राज्ये शासनं कुर्वन्ति स्म
तेषां पितुः गृहम्, यतः ते वीरवीराः आसन्।
26:7 शेमैयाहस्य पुत्राः; ओथनी, रेफेल च, ओबेद, एल्जाबाद, यस्य
भ्रातरौ बलवन्तौ, एलीहू, सेमकिया च।
26:8 एते सर्वे ओबेदेदोमपुत्राः तेषां पुत्राः तेषां च
भ्रातरः सेवायाः बलाय समर्थाः पुरुषाः त्रिषष्टिद्वयम् आसीत्
ओबेडेदोमस्य ।
26:9 मेशेलेमियायाः पुत्राः भ्रातरः च बलवन्तः अष्टादश जनाः आसन्।
26:10 मेरारीवंशजानां होशायाः पुत्राः आसन्; सिमरी मुख्यः, (हि
यद्यपि सः प्रथमजातः नासीत् तथापि तस्य पिता तं प्रधानं कृतवान्;)
26:11 द्वितीयः हिल्किया, तृतीयः तेबालिया, चतुर्थः जकर्याहः सर्वे...
होशस्य पुत्राः भ्रातरः च त्रयोदश आसन्।
26:12 तेषु द्वारपालानां विभागाः प्रधानपुरुषाणाम् अपि आसन्।
परमेश् वरस् य गृहे सेवां कर्तुं परस्परं रक्षणं कुर्वन्तः।
26:13 ते च चिट्ठीम् अकुर्वन्, लघुः अपि महान्, यथा
पितृगृहं प्रत्येकं द्वारस्य कृते।
26:14 पूर्वदिशि च भागः शेलेमियायाः समीपं पतितः। ततः तस्य पुत्रस्य जकर्याहस्य कृते क
बुद्धिमान् परामर्शदाता, ते चिट्ठीम् अकुर्वन्; तस्य भाग्यं च उत्तरदिशि निर्गतम्।
२६:१५ दक्षिणदिशि ओबेडेडोम् प्रति; पुत्रेभ्यः च असुप्पिमस्य गृहम्।
26:16 शुप्पिमस्य होशायाश्च भागः पश्चिमदिशि द्वारेण सह निर्गतः
शल्लेचेथः, ऊर्ध्वगमनस्य मार्गेण, वार्डविरुद्धं वार्ड्।
26:17 पूर्वदिशि षट् लेवीयाः, उत्तरदिशि चत्वारः दिवसे, दक्षिणदिशि चत्वारः दिवसे।
असुप्पिमं प्रति च द्वे द्वे च।
26:18 परबरे पश्चिमदिशि, चत्वारः काजमार्गे, द्वे परबारे च।
26:19 एते कोरेपुत्रेषु, मध्ये च द्वारपालानां विभागाः सन्ति
मेरारीपुत्राः ।
26:20 लेवीयानां मध्ये अहिया परमेश्वरस्य गृहस्य निधिषु आसीत्।
समर्पितवस्तूनाम् निधिषु च।
26:21 यथा लादनस्य पुत्राणां विषये; गेर्शोनी लादनस्य पुत्राः।
गेर्शोनियस्य लादनस्य अपि मुख्याः पितरः येहीलीः आसन्।
26:22 येहीलीपुत्राः; ज़ेथम्, तस्य भ्राता योएलः च, ये उपरि आसन्
भगवतः गृहस्य निधिः।
26:23 अम्रामीयानां, इजहारीणां, हेब्रोनीनां, उज्जीएलीयानां च।
26:24 ततः मोशेन पुत्रः गेर्शोमस्य पुत्रः शेबूएलः राज्यस्य शासकः आसीत्
निधिः ।
26:25 तस्य भ्रातरः एलियजेरेण च। तस्य पुत्रः रिहाबिया, तस्य पुत्रः येशाया, च
तस्य पुत्रः योरामः, तस्य पुत्रः ज़िक्री, तस्य पुत्रः शेलोमीथः च।
26:26 यः शेलोमिथः तस्य भ्रातरः च सर्वेषां निधिनाम् उपरि आस्ताम्
समर्पितानि वस्तूनि, या दाऊदः राजा, मुख्यपितरौ च
सहस्रशताधिकाः कप्तानाः, गणस्य कप्तानाः च आसन्
समर्पित।
26:27 युद्धेषु जितानां लुण्ठनानां मध्ये किं ते गृहस्य परिपालनाय समर्पितवन्तः
भगवतः।
26:28 सर्वं च शमूएलः द्रष्टा, कीशपुत्रः शाऊलः, अबनेरः च
नेरस्य पुत्रः, जरुयाहस्य पुत्रः योआबः च समर्पितवान् आसीत्; यश्च
किमपि समर्पितवान् आसीत्, तत् शेलोमिथस्य, तस्य च हस्ते आसीत्
भ्रातरः ।
26:29 इजहारीषु चननियाः तस्य पुत्राः च बाह्यव्यापारार्थम् आसन्
इस्राएलस्य उपरि, अधिकारिणां न्यायाधीशानां च कृते।
26:30 हेब्रोनीनां च हशबियाः तस्य भ्रातृणां च वीरपुरुषाः क
सहस्राणि सप्तशतानि, तेषु इस्राएलस्य अस्मिन् विषये अधिकारिणः आसन्
यरदनस्य पश्चिमदिशि परमेश् वरस् य सर्वेषु कार्येषु सेवायां च
राज्ञः ।
26:31 हेब्रोनीजनानाम् मध्ये यरीयाहः प्रमुखः आसीत्, हेब्रोनीजनानाम् अपि।
पितृजन्मनानुसारेण। चत्वारिंशत्तमे वर्षे
दाऊदस्य शासनं ते अन्विष्यन्ते स्म, तेषु अपि प्राप्ताः
गिलाददेशस्य याजेरे वीरवीराः।
26:32 तस्य भ्रातरः वीरपुरुषाः द्विसहस्रसप्तशताः आसन्
मुख्याः पितरः, येषां राजा दाऊदः रूबेनीयानाम् उपरि शासकाः अकरोत्, ते
गादी, मनश्शे अर्धगोत्रं च, प्रत्येकं विषयं प्रति
ईश्वरः, राज्ञः च कार्याणि।