१ इतिहासः
25:1 अपि च दाऊदः सेनापतिभिः सह सेवायै विरक्तौ
असफस्य हेमनस्य यदुथुनस्य च पुत्राः ये भविष्यद्वाणीं करणीयाः
वीणाभिः, स्तोत्रैः, झङ्कारैः च, संख्या च
श्रमिकाः स्वसेवानुसारं आसन् : १.
२५:२ असफस्य पुत्राणां; जक्कुरः, योसेफः, नतनयः, असरेला च।
असफस्य पुत्राः असफस्य हस्ते ये भविष्यद्वाणीं कृतवन्तः
राज्ञः आदेशं प्रति ।
25:3 येदुथूनस्य येदुथूनस्य पुत्राः; गेदलिया च जेरी च येशाया च।
हशबिया, मत्तीथिया च षड्, पितुः हस्ताधीनः
जेदुथुनः, यः वीणाया भविष्यद्वाणीं कृतवान्, धन्यवादं दातुं, स्तुतिं कर्तुं च
विधाता।
25:4 हेमनस्य हेमनस्य पुत्राः बुक्किया, मत्तनिया, उज्जीएल, शेबुएल,...
यरीमोथ्, हन्नाया, हन्नानी, एलियाथः, गिद्दाल्ती, रोमम्तिएजरः च।
जोशबेकाशः, मल्लोथी, होथिर्, महाजिओथः च ।
25:5 एते सर्वे ईश्वरस्य वचने राज्ञः द्रष्टा हेमनस्य पुत्राः आसन्, यत्...
शृङ्गं उत्थापयतु। ईश्वरः हेमनाय चतुर्दश पुत्रान् त्रीन् च दत्तवान्
कन्याः ।
25:6 एते सर्वे गृहे गीतार्थं पितुः हस्ते आसन्
प्रभुः, झङ्कारैः, स्तोत्रैः, वीणाभिः च सह, सेवायै
ईश्वरस्य गृहं राज्ञः आदेशानुसारं असफं यदुथुनं च
हेमन् ।
25:7 तथा तेषां भ्रातृभिः सह ये जनाः उपदिष्टाः आसन् तेषां संख्या
भगवतः गीतानि, सर्वे धूर्ताः अपि द्विशतं चत्वारिंशत् आसीत्
अष्टौ च ।
25:8 ते च चिट्ठीम् अकुर्वन्, रक्षकाः, लघुः अपि महान्।
आचार्यः विद्वान् इति ।
25:9 असफस्य प्रथमः भागः योसेफस्य कृते निर्गतः, द्वितीयः च...
गेदलियाः भ्रातृभिः पुत्रैः सह द्वादशाः आसन्।
25:10 जक्कुरस्य तृतीयः सः, तस्य पुत्राः, तस्य भ्रातरः च द्वादशाः आसन्।
25:11 इज्री इत्यस्य चतुर्थः सः, तस्य पुत्राः, तस्य भ्रातरः च द्वादशाः आसन्।
25:12 नथनियायाः पञ्चमः सः, तस्य पुत्राः, तस्य भ्रातरः च द्वादशाः आसन्।
25:13 बुक्कियायाः षष्ठः स पुत्राः भ्रातरश्च द्वादशाः आसन्।
25:14 सप्तमः येशारेलस्य कृते सः, तस्य पुत्राः, तस्य भ्रातरः च द्वादशाः आसन्।
25:15 अष्टमः येशायाहस्य पुत्राः भ्रातरश्च द्वादशाः आसन्।
25:16 नवमं मत्तनियां प्रति सः, तस्य पुत्राः, तस्य भ्रातरः च द्वादशाः आसन्।
25:17 शिमेयस्य दशमं तस्य पुत्राः भ्रातरश्च द्वादशाः आसन्।
25:18 अजरेलस्य एकादशः सः, तस्य पुत्राः, तस्य भ्रातरः च द्वादशाः आसन्।
25:19 द्वादशः हशबियाहस्य पुत्राः भ्रातरश्च द्वादशाः आसन्।
25:20 त्रयोदशः शुबाएलस्य पुत्राः भ्रातरश्च द्वादशाः आसन्।
25:21 चतुर्दशं मत्तीथियाहं तस्य पुत्राः भ्रातरश्च आसन्
द्विदशकं:
25:22 पञ्चदशं यरेमोथं प्रति सः, तस्य पुत्राः, तस्य भ्रातरः च द्वादशाः आसन्।
25:23 षोडशः हनन्यायाः कृते सः, तस्य पुत्राः, तस्य भ्रातरः च द्वादशाः आसन्।
25:24 सप्तदशं योशबेकाशं प्रति सः, तस्य पुत्राः, तस्य भ्रातरः च आसन्
द्विदशकं:
25:25 अष्टादशं हाननीं प्रति सः, तस्य पुत्राः, तस्य भ्रातरः च द्वादशाः आसन्।
25:26 नवदशः मल्लोथीं प्रति सः, तस्य पुत्राः, तस्य भ्रातरः च द्वादशाः आसन्।
25:27 विंशतिमे एलियाथस्य पुत्राः भ्रातरश्च द्वादशाः आसन्।
25:28 एकविंशतिः होथिरपर्यन्तं सः, तस्य पुत्राः, तस्य भ्रातरः च आसन्
द्विदशकं:
25:29 गिद्दालतीं प्रति विंशतितमे च स, तस्य पुत्राः, तस्य भ्रातरः च आसन्
द्विदशकं:
25:30 विंशतित्रिमः महजियोथं प्रति सः, तस्य पुत्राः, तस्य भ्रातरः च।
द्वादशः आसन् : १.
25:31 चतुः विंशतिः रोमम्तिएजरं प्रति सः, तस्य पुत्राः, तस्य भ्रातरः च।
द्वादशः आसन्।