१ इतिहासः
२४:१ इदानीं हारूनस्य पुत्राणां विभागाः एते सन्ति। हारूनस्य पुत्राः;
नादबः अबीहुः एलियाजरः इथामारः च।
24:2 किन्तु नादाबः अबीहू च पितुः पुरतः मृतौ, तेषां सन्तानः नासीत्।
अतः एलियाजरः इथामारः च याजकपदं निष्पादितवन्तौ।
24:3 दाऊदः तान् वितरितवान्, एलियाजरस्य पुत्राणां सादोकः,...
इथामारपुत्राणां अहिमेलेकः यथा तेषां कार्यालयेषु
सेवा।
24:4 एलियाजरस्य पुत्राणां अपेक्षया अधिकाः प्रधानाः प्राप्ताः
इथामारस्य पुत्राः; एवं च विभक्ताः आसन्। एलियाजरस्य पुत्रेषु
पितृगृहस्य षोडश प्रमुखाः अष्टौ च आसन्
इथामारपुत्रेषु पितृगृहानुसारम्।
24:5 एवं ते एकप्रकारेण अन्येन प्रकारेण भाग्येन विभक्ताः आसन्; राज्यपालानाम् कृते
पवित्रस्थानस्य, परमेश्वरस्य गृहस्य राज्यपालाः च पुत्रेषु आसन्
एलियाजरः इथामारपुत्राणां च।
24:6 ततः लेवीयानां नथनीलस्य शास्त्रज्ञस्य पुत्रः शेमैया लिखितवान्
तान् राज्ञः, राजपुत्राणां, सादोकस्य याजकस्य च पुरतः
अहिमेलकः अबियाथरस्य पुत्रः, पितृप्रमुखस्य च पुरतः
याजकाः लेवीयश्च: एकं प्रमुखं गृहं गृह्यते
एलियाजरः, इथामारस्य कृते च एकः गृहीतः।
24:7 प्रथमः भागः यहोयारीबस्य, द्वितीयः यदयायस्य च।
२४:८ तृतीयः हरिम्, चतुर्थः सेओरिम्, २.
२४:९ पञ्चमं मल्कियाहं, षष्ठं मिजामिनं प्रति।
२४:१० सप्तमं हक्कोजं, अष्टमं अबियाहं प्रति ।
24:11 नवमः येशुः, दशमः शेकनियाः।
२४:१२ एलियाशिबस्य एकादशं, जाकिमस्य द्वादशम्।
24:13 त्रयोदशं हुप्पा, चतुर्दशं येशेबेबं प्रति।
24:14 पञ्चदशं बिल्गां, षोडशं इम्मेरं प्रति।
24:15 सप्तदशः हिजिरस्य, अष्टादशः आफ्सेसस्य च।
24:16 नवदशं पेतहिया, विंशतिमं यहेजेकेलम्।
24:17 एकविंशतिमं याचिनं, द्विविंशतिमं गमूलं प्रति।
24:18 त्रिविंशतिमं दलायाय, चतुःविंशतिमं माजियायाः।
२४:१९ एतानि तेषां सेवायां गृहे आगन्तुं आदेशाः आसन्
भगवतः, तेषां प्रकारेण, तेषां पितुः हारूनस्य अधीनं, यथा
इस्राएलस्य परमेश् वरः तम् आज्ञां दत्तवान् आसीत् ।
24:20 शेषाः लेवीपुत्राः अम्रामस्य पुत्राः।
शुबाएलः शुबाएलस्य पुत्राणां; यहदेयाहः ।
24:21 रिहाबियाविषये, रिहाबियापुत्रेषु प्रथमः इस्शिया आसीत्।
२४:२२ इजहारीणां; शेलोमोथः - शेलोमोथस्य पुत्राणां; जहथ ।
24:23 हेब्रोनस्य पुत्राः च; प्रथमः यरीयाहः द्वितीयः अमारियाः याहजीएलः
तृतीयः जेकामेअम् चतुर्थः ।
24:24 उज्जीएलस्य पुत्राणां; मीका: मीकापुत्राणां; शमीर ।
24:25 मीकस्य भ्राता इस्शियाः आसीत्, इस्शियायाः पुत्रेषु; जकरयाहः ।
24:26 मेरारीपुत्रौ महली मुशी च याजियाहस्य पुत्रौ; बेनो ।
24:27 जाजियाना मेरारीपुत्राः; बेनो च शोहम च जक्कुर इब्रि च।
24:28 महलीतः एलियाजरः आगतः, यस्य पुत्राः नासीत्।
24:29 किशविषये किशस्य पुत्रः जेरहमीलः आसीत्।
24:30 मुशीपुत्रा अपि; महली च एदेरः यरीमोथः च। एते आसन्
पितृगृहानुसारं लेवीनां पुत्राः।
24:31 एते अपि हारूनस्य पुत्राणां भ्रातृणां विरुद्धं चिट्ठीम् अकुर्वन्
राजा दाऊदस्य, सादोकस्य, अहीमेलेकस्य च सान्निध्ये च
पुरोहितानाम् लेवीनां च पितृणां प्रमुखाः, प्रधानाः अपि
पितरः अनुजभ्रातृणां विरुद्धं।