१ इतिहासः
23:1 तदा दाऊदः वृद्धः, पूर्णः च अभवत्, तदा सः स्वपुत्रं सोलोमनं राजा कृतवान्
इजरायलस्य उपरि।
23:2 ततः सः इस्राएलस्य सर्वान् राजकुमारान्, याजकैः सह,...
लेवीयः ।
23:3 लेवीयाः त्रिंशत् वर्षाणाम् उपरि वयसः गणिताः आसन्।
तेषां संख्या च तेषां मतदानेन मनुष्येण मनुष्येण अष्टत्रिंशत् आसीत्
सहस्रं।
23:4 यस्मात् चतुःविंशतिसहस्राणि जनाः कार्यं प्रवर्तयितुं प्रवृत्ताः आसन्
भगवतः गृहम्; षट् सहस्राणि च अधिकारिणः न्यायाधीशाः च आसन्।
23:5 अपि च चतुःसहस्राणि द्वारपालाः आसन्; चतुःसहस्राणि च भगवतः स्तुवन्ति स्म
मया निर्मितैः यन्त्रैः सह स्तुतिं कर्तुं दाऊदः अवदत्।
23:6 दाऊदः तान् लेवीपुत्रेषु विभक्तवान्, यथा।
गेर्शोनः कोहतः मेरारी च।
23:7 गेर्शोनीयानां मध्ये लादनः शिमेयः च आसन्।
२३:८ लादनस्य पुत्राः; प्रधानः येहीएलः, जेतमः, योएलः च त्रयः आसन्।
२३:९ शिमेयस्य पुत्राः; शेलोमिथः हजीलः हरनः च त्रयः। एते आसन्
लादनस्य पितृणां प्रमुखः।
23:10 शिमेयस्य पुत्राः याहतः, सीना, येऊशः, बेरिया च। एतानि
चत्वारः शिमेयस्य पुत्राः आसन्।
23:11 यहाथः प्रमुखः, सिजा द्वितीयः, किन्तु येऊशः बेरिया च आसीत्
न बहवः पुत्राः; अतः ते एकस्मिन् गणनायां आसन्, तेषां अनुसारम्
पितुः गृहम् ।
२३:१२ कोहतस्य पुत्राः; अम्रामः इज्हारः हेब्रोन् उज्जीएलः चत्वारः।
२३:१३ अम्रामस्य पुत्राः; हारूनः मूसा च, हारूनः च विरक्तः अभवत्, यत् सः
पवित्रतमानि वस्तूनि पवित्रं कुर्यात्, सः पुत्रैः सह सदा, दहनार्थम्
तस्य सेवां कर्तुं तस्य नाम्ना आशीर्वादं दातुं च परमेश्वरस्य समक्षं धूपं पातयन्तु
सदा।
23:14 परमेश् वरस् य पुरुषस् य मूसास् य विषये तस् य पुत्राः 13:10 गोत्रे नामाः अभवन्
लेवी ।
23:15 मोशेः पुत्राः गेर्शोमः एलीएजरः च आसन्।
23:16 गेर्शोमस्य पुत्रेषु शेबूएलः प्रमुखः आसीत्।
23:17 एलीएजरस्य पुत्राः रिहाबिया प्रधानाः आसन्। एलिजेजरस्य च कश्चन नासीत्
अन्ये पुत्राः; किन्तु रिहाबियायाः पुत्राः बहुसंख्याकाः आसन्।
२३:१८ इजहारस्य पुत्राणां; शेलोमिथः प्रमुखः ।
23:19 हेब्रोनस्य पुत्राणां; प्रथमः यरीयाहः द्वितीयः अमारियाः याहजीएलः
तृतीयं, जेकामेअं चतुर्थं च।
23:20 उज्जीएलस्य पुत्राणां; मीका प्रथमः, येसिया द्वितीयः च।
२३:२१ मेरारीपुत्राः; महली, मुशी च । महली पुत्राः; एलिजार्, तथा
किश ।
23:22 एलिजारः मृतः, तस्य पुत्राः अपि न आसन्, किन्तु कन्याः आसन्, तेषां भ्रातरः च...
किशस्य पुत्राः तान् गृहीतवन्तः।
२३:२३ मुशीपुत्राः; महली च एडरः यरेमोथः च त्रयः।
23:24 एते पितृगृहानुसारं लेवीपुत्राः आसन्। अपि
पितृप्रमुखं यथा तेषां नामसंख्याभिः गणिताः
polls, यत् भगवतः गृहस्य सेवायै कार्यं कृतवान्, तः
विंशतिवर्षेभ्यः अधिकं वयः ।
23:25 यतः दाऊदः अवदत्, “इस्राएलस्य परमेश् वरः स्वजनं विश्रामं दत्तवान्।
येन ते यरुशलेमनगरे अनन्तकालं यावत् निवसन्ति।
23:26 लेवीभ्यः अपि; ते पुनः निवासस्थानं न वहन्ति, न च
तस्य सेवायै तस्य यत्किमपि पात्रम्।
23:27 यतः दाऊदस्य अन्तिमवचनेन लेवीयाः विंशतिभ्यः गणिताः अभवन्
वर्षाणि अपि च ततः अधिकानि : १.
23:28 यतः तेषां कार्यालयं हारूनस्य पुत्राणां सेवायाः प्रतीक्षां कर्तुं आसीत्
भगवतः गृहं प्राङ्गणेषु कक्षेषु च
सर्वपुण्यशुद्धिं गृहसेवाकार्यं च
ईश्वरस्य;
23:29 उभौ दर्शनरोटिकायाः, मांसार्पणस्य च उत्तमपिष्टस्य च
अखमीरस्य पिष्टानां कृते, यत् च कड़ाहीयां पच्यते, तदर्थं च
यत् तप्तं तदर्थं सर्वविधं परिमाणं परिमाणं च;
23:30 प्रतिदिनं प्रातःकाले परमेश्वरस्य धन्यवादं स्तुतिं च कर्तुं स्थित्वा तथैव च
अपि;
23:31 विश्रामदिनेषु च सर्वान् होमबलिनान् भगवते अर्पयितुं
अमावस्याः, निर्धारितपर्वसु च, संख्यातः, यथाक्रमम्
तेभ्यः नित्यं परमेश्वरस्य सम्मुखे आज्ञापितवान्।
23:32 ते च निवासस्थानस्य प्रभारं पालनीयाः इति
सङ्घः, तीर्थस्य च प्रभारः, प्रभारः च
भ्रातृणां हारूनस्य पुत्राः परमेश् वरस् य गृहसेवायां।